ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [273]  2  Chahi  bhikkhave  dhammehi  samannāgato  bhikkhu āhuneyyo
hoti  .pe.  anuttaraṃ  puññakkhettaṃ  lokassa  katamehi  chahi  idha  bhikkhave
bhikkhu   anekavihitaṃ   iddhividhaṃ   paccanubhoti  ekopi  hutvā  bahudhā  hoti
bahudhāpi  hutvā  eko  hoti  āvibhāvaṃ   tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ    asajjamāno    gacchati   seyyathāpi   ākāse   paṭhaviyāpi
ummujjanimujjaṃ   karoti   seyyathāpi  udake  udakepi  abhijjamāne  gacchati
seyyathāpi   paṭhaviyaṃ   ākāsepi   pallaṅkena   kamati   seyyathāpi  pakkhī
sakuṇo   imepi   candimasuriye   evaṃmahiddhike   evaṃmahānubhāve  pāṇinā
parāmasati 1- parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti.
     {273.1}   Dibbāya   sotadhātuyā   visuddhāya  atikkantamānusikāya
ubho  sadde  suṇāti dibbe ca mānuse ca ye dūre santike ca. Parasattānaṃ
parapuggalānaṃ  cetasā  ceto  paricca  pajānāti  sarāgaṃ  vā  cittaṃ sarāgaṃ
cittanti  pajānāti  vītarāgaṃ  vā  cittaṃ ... Sadosaṃ vā cittaṃ ... Vītadosaṃ
vā  cittaṃ  ...  samohaṃ vā cittaṃ ... Vītamohaṃ vā cittaṃ ... Saṅkhittaṃ vā
cittaṃ  ...  vikkhittaṃ  vā  cittaṃ  ...  mahaggataṃ  vā cittaṃ ... Amahaggataṃ
vā  cittaṃ  ...  sauttaraṃ  vā  cittaṃ ... Anuttaraṃ vā cittaṃ ... Samāhitaṃ
vā  cittaṃ  ...  asamāhitaṃ  vā  cittaṃ ... Vimuttaṃ vā cittaṃ ... Avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti.
     {273.2}    Anekavihitaṃ    pubbenivāsaṃ    anussarati    seyyathīdaṃ
ekaṃpi    jātiṃ    dvepi    jātiyo    tissopi    jātiyo   catassopi
jātiyo    pañcapi    jātiyo    dasapi    jātiyo    vīsampi    jātiyo
@Footnote: 1 Ma. parimasati.
Tiṃsampi   jātiyo   cattāḷīsampi  jātiyo  paññāsampi  jātiyo  jātisatampi
jātisahassampi    jātisatasahassampi    anekepi    saṃvaṭṭakappe   anekepi
vivaṭṭakappe    anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo
evaṃgotto      evaṃvaṇṇo     evamāhāro     evaṃsukhadukkhappaṭisaṃvedī
evamāyupariyanto    so    tato   cuto   amutra   udapādiṃ   tatrapāsiṃ
evaṃnāmo    evaṃgotto    evaṃvaṇṇo   evamāhāro   evaṃsukhadukkhap-
paṭisaṃvedī   evamāyupariyanto   so   tato   cuto   idhūpapannoti   iti
sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {273.3}    Dibbena    cakkhunā   visuddhena   atikkantamānusakena
satte    passati    cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe   sugate   duggate  yathākammūpage  satte  pajānāti  ime  vata
bhonto   sattā  kāyaduccaritena  samannāgatā  vacīduccaritena  samannāgatā
manoduccaritena    samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā
micchādiṭṭhikammasamādānā  te  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana  bhonto  sattā  kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ  anupavādakā  sammādiṭṭhikā  sammādiṭṭhikammasamādānā  te kāyassa
bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti  dibbena  cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne    paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage
satte    pajānāti   .   āsavānaṃ   khayā   anāsavañcetovimuttiṃ   1-
@Footnote: 1 Ma. Yu. anāsavaṃ ce ....
Paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati    imehi   kho   bhikkhave   chahi   dhammehi   samannāgato   bhikkhu
āhuneyyo hoti .pe. Anuttaraṃ puññakkhettaṃ lokassāti.



             The Pali Tipitaka in Roman Character Volume 22 page 312-314. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=273&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=273&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=273&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=273&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=273              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2118              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2118              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :