ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [289]  18  Ekaṃ  samayaṃ  bhagavā  kosalesu  cārikaṃ  carati  mahatā
bhikkhusaṅghena  saddhiṃ  .  addasā  kho  bhagavā  addhānamaggaṃ  paṭipanno  1-
aññatarasmiṃ   padese  macchikaṃ  macchabandhaṃ  macche  vadhitvā  2-  vikkiṇamānaṃ
disvā  maggā  okkamma  aññatarasmiṃ  rukkhamūle  paññatte  āsane  nisīdi
nisajja   kho   bhagavā   bhikkhū   āmantesi  passatha  no  tumhe  bhikkhave
asuṃ 3- macchikaṃ macchabandhaṃ macche vadhitvā vikkiṇamānanti evaṃ bhante
     {289.1}  taṃ  kiṃ  maññatha  bhikkhave  apinu tumhehi diṭṭhaṃ vā sutaṃ vā
macchiko  macchabandho  macche  vadhitvā  vadhitvā  vikkiṇamāno  tena kammena
tena  ājīvena  hatthiyāyī  vā  assayāyī  vā  rathayāyī vā yānayāyī vā
bhogabhogī  vā  mahantaṃ  vā  bhogakkhandhaṃ  ajjhāvasantoti  no  hetaṃ bhante
sādhu  bhikkhave  mayāpi  kho  etaṃ  bhikkhave  neva  diṭṭhaṃ  na  sutaṃ macchiko
macchabandho   macche  vadhitvā  vadhitvā  vikkiṇamāno  tena  kammena  tena
ājīvena  hatthiyāyī  vā  assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī
@Footnote: 1 Ma. addhānamaggap .... Yu. addhānamaggapaṭi- .  2 Ma. Yu. āmeṇḍitaṃ.
@3 Po. Ma. Yu. amuṃ.

--------------------------------------------------------------------------------------------- page337.

Vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasantoti taṃ kissa hetu te hi so bhikkhave macche vajjhe vadhāyānīte 1- pāpakena manasānupekkhati tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī na mahantaṃ bhogakkhandhaṃ ajjhāvasati {289.2} taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasantoti no hetaṃ bhante sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasantoti taṃ kissa hetu te hi so bhikkhave gāvo vajjhe vadhāyānīte 1- pāpakena manasānupekkhati tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī na mahantaṃ bhogakkhandhaṃ ajjhāvasati {289.3} taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā orabbhiko .pe. sokariko 2- sākuṇiko māgaviko mige 3- vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā @Footnote: 1 Po. vadhāyānite. Ma. Yu. vadhāyupanīte. ito paraṃ īdisameva . 2 Ma. Yu. sūkariko. @3 Ma. mage. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page338.

Yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasantoti no hetaṃ bhante sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ māgaviko mige vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasantoti taṃ kissa hetu te hi so bhikkhave mige vajjhe vadhāyānīte pāpakena manasānupekkhati tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī na mahantaṃ bhogakkhandhaṃ ajjhāvasati te hi so bhikkhave tiracchānagate pāṇe vajjhe vadhāyānīte pāpakena manasānupekkhati tasmā so neva hatthiyāyī hoti 1- na assayāyī na rathayāyī na yānayāyī na bhogabhogī na mahantaṃ bhogakkhandhaṃ ajjhāvasati 2- ko pana vādo yaṃ manussabhūtaṃ vajjhaṃ vadhāyānītaṃ pāpakena manasānupekkhati taṃ hi tassa 3- bhikkhave hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 336-338. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=289&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=289&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=289&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=289&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=289              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2398              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2398              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :