ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [290] 19 Ekaṃ samayaṃ bhagavā nādike 4- viharati giñjakāvasathe 5-.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ  .  bhagavā  etadavoca  maraṇassati  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānā
bhāvetha   no  tumhe  bhikkhave  maraṇassatinti  .  evaṃ  vutte  aññataro
@Footnote: 1 Ma. Yu. manasānupekkhamāno neva hatthiyāyī bhavissati .  2 Ma. Yu. ajjhāvasissati.
@3 Yu. taṃ hissa .  4 Ma. nātike .  5 Po. gijjhakā ....
Bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  1-  kho  bhante  bhāvemi  maraṇassatinti
yathākathaṃ   pana   tvaṃ   bhikkhu   bhāvesi   maraṇassatinti  idha  mayhaṃ  bhante
evaṃ    hoti   aho   vatāhaṃ   rattindivaṃ   jīveyyaṃ   bhagavato   sāsanaṃ
manasi   kareyyaṃ   bahu   vata  me  kataṃ  assāti  evaṃ  kho  ahaṃ  bhante
bhāvemi maraṇassatinti.
     {290.1}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi  maraṇassatinti idha
mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasi
kareyyaṃ bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
Aññataropi   kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho  bhante  bhāvemi
maraṇassatinti   yathākathaṃ   pana   tvaṃ   bhikkhu   bhāvesi   maraṇassatinti  idha
mayhaṃ   bhante   evaṃ   hoti   aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ
ekaṃ   piṇḍapātaṃ   2-   bhuñjāmi   bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu
vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {290.2}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante  bhāvemi  maraṇassatinti  yathākathaṃ  pana  tvaṃ bhikkhu bhāvesi maraṇassatinti
idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ
cattāro   [3]-   ālope  saṅkhāditvā  ajjhoharāmi  bhagavato  sāsanaṃ
manasi   kareyyaṃ   bahu  vata  me  kataṃ  assāti  evaṃpi  kho  ahaṃ  bhante
bhāvemi   maraṇassatinti   .   aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca
@Footnote: 1 Ma. Yu. pisaddo natthi .  2 Ma. ekapiṇḍapātaṃ .  3 Ma. Yu. etthantare
@pañcāti dissati.
Ahaṃpi   kho   bhante   bhāvemi   maraṇassatinti   yathākathaṃ  pana  tvaṃ  bhikkhu
bhāvesi   maraṇassatinti   idha   mayhaṃ   bhante  evaṃ  hoti  aho  vatāhaṃ
tadantaraṃ   jīveyyaṃ   yadantaraṃ   ekaṃ   ālopaṃ  saṅkhāditvā  ajjhoharāmi
bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  kataṃ  assāti  evaṃpi 1-
kho   ahaṃ   bhante   bhāvemi   maraṇassatinti   .  aññataropi  kho  bhikkhu
bhagavantaṃ   etadavoca   ahaṃpi  kho  bhante  bhāvemi  maraṇassatinti  yathākathaṃ
pana   tvaṃ   bhikkhu   bhāvesi   maraṇassatinti   idha   mayhaṃ   bhante  evaṃ
hoti   aho   vatāhaṃ   tadantaraṃ   jīveyyaṃ   yadantaraṃ   assasitvā   vā
passasāmi   passasitvā   vā   assasāmi  bhagavato  sāsanaṃ  manasi  kareyyaṃ
bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {290.3}  Evaṃ  vutte  bhagavā [2]- bhikkhū etadavoca yocāyaṃ 3-
bhikkhave  bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ  rattindivaṃ jīveyyaṃ
bhagavato   sāsanaṃ   manasi  kareyyaṃ  bahu  vata  me  kataṃ  assāti  yocāyaṃ
bhikkhave   bhikkhu   evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ  divasaṃ  jīveyyaṃ
bhagavato   sāsanaṃ   manasi  kareyyaṃ  bahu  vata  me  kataṃ  assāti  yocāyaṃ
bhikkhave   bhikkhu   evaṃ   maraṇassatiṃ   bhāveti   aho   vatāhaṃ   tadantaraṃ
jīveyyaṃ   yadantaraṃ   ekaṃ   piṇḍapātaṃ   bhuñjāmi   bhagavato  sāsanaṃ  manasi
kareyyaṃ   bahu   vata   me  kataṃ  assāti  yocāyaṃ  bhikkhave  bhikkhu  evaṃ
maraṇassatiṃ   bhāveti   aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ  cattāro
pañca   ālope   saṅkhāditvā   ajjhoharāmi   bhagavato   sāsanaṃ   manasi
@Footnote: 1 Ma. Yu. pisaddo natthi .  2 Ma. Yu. etthantare teti dissati .  3 Yu. yvāyaṃ.
Kareyyaṃ   bahu   vata   me  kataṃ  assāti  ime  vuccanti  bhikkhave  bhikkhū
pamattā viharanti dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya.
     {290.4}  Yocāyaṃ  1-  bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho
vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ  ekaṃ  ālopaṃ saṅkhāditvā ajjhoharāmi
bhagavato   sāsanaṃ   manasi  kareyyaṃ  bahu  vata  me  kataṃ  assāti  yocāyaṃ
bhikkhave  bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ
yadantaraṃ   assasitvā  vā  passasāmi  passasitvā  vā  assasāmi  bhagavato
sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  kataṃ  assāti ime vuccanti bhikkhave
bhikkhū    appamattā   viharanti   tikkhaṃ   maraṇassatiṃ   bhāventi   āsavānaṃ
khayāya    .    tasmā   tiha   bhikkhave   evaṃ   sikkhitabbaṃ   appamattā
viharissāma   tikkhaṃ   maraṇassatiṃ   bhāvessāma   āsavānaṃ  khayāyāti  evaṃ
hi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 22 page 338-341. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=290&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=290&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=290&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=290&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=290              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2408              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2408              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :