ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [291]  20  Ekaṃ  samayaṃ bhagavā nādike 2- viharati giñjakāvasathe.
Tatra  kho  bhagavā  bhikkhū  āmantesi  maraṇassati  bhikkhave bhāvitā bahulīkatā
mahapphalā   hoti   mahānisaṃsā  amatogadhā  amatapariyosānā  kathaṃ  bhāvitā
ca   bhikkhave   maraṇassati   kathaṃ   bahulīkatā   mahapphalā  hoti  mahānisaṃsā
amatogadhā   amatapariyosānā   idha   bhikkhave   bhikkhu   divase  nikkhante
rattiyā   paṭihitāya   3-   iti  paṭisañcikkhati  bahukā  kho  me  paccayā
maraṇassa   ahi   vā   maṃ   ḍaṃseyya   vicchiko  vā  maṃ  ḍaṃseyya  satapadī
vā   maṃ  ḍaṃseyya  tena  me  assa  kālakiriyā  so  mamassa  antarāyo
@Footnote: 1 Ma. Yu. yo ca khvāyaṃ .  2 Ma. nātike .  3 Ma. patigatāya.

--------------------------------------------------------------------------------------------- page342.

Upakkhalitvā vā papateyyaṃ bhattaṃ vā me bhuttaṃ byāpajjeyya pittaṃ vā me kuppeyya semhaṃ vā me kuppeyya satthakā vā me vātā kuppeyyuṃ tena me assa kālakiriyā so mamassa antarāyoti tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti {291.1} sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti atthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva kho bhikkhave tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ {291.2} sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti natthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti tena bhikkhave bhikkhunā teneva pītipāmojjena 1- vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. @Footnote: 1 Po. Yu. pītipāmujjena. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page343.

{291.3} Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase paṭihite iti paṭisañcikkhati bahukā kho me paccayā maraṇassa ahi vā maṃ ḍaṃseyya vicchiko vā maṃ ḍaṃseyya satapadī vā maṃ ḍaṃseyya tena me assa kālakiriyā so mamassa antarāyo upakkhalitvā vā papateyyaṃ bhattaṃ vā me bhuttaṃ byāpajjeyya pittaṃ vā me kuppeyya semhaṃ vā me kuppeyya satthakā vā me vātā kuppeyyuṃ tena me assa kālakiriyā so mamassa antarāyoti tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti {291.4} sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti atthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva kho bhikkhave tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca

--------------------------------------------------------------------------------------------- page344.

Appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ {291.5} sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti natthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. Evaṃ bhāvitā kho bhikkhave maraṇassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti. Sārāṇiyādivaggo dutiyo. Tassuddānaṃ dve sārāṇīyā mettaṃ 1- bhaddakaṃ anutappiyaṃ nakulaṃ kusalā macchaṃ 2- dve ca honti maraṇassatinā dasāti 3-. -------


             The Pali Tipitaka in Roman Character Volume 22 page 341-344. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=291&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=291&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=291&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=291&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=291              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2420              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2420              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :