ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [30]   Ekaṃ   samayaṃ  bhagavā  kosalesu  cārikaṃ  caramāno  mahatā
bhikkhusaṅghena   saddhiṃ   yena  icchānaṅgalaṃ  nāma  kosalānaṃ  brāhmaṇagāmo
tadavasari  tatra  sudaṃ  bhagavā  icchānaṅgale  viharati  icchānaṅgalavanasaṇḍe.
Assosuṃ   kho   icchānaṅgalakā   brāhmaṇagahapatikā   samaṇo   khalu   bho
gotamo    sakyaputto   sakyakulā   pabbajito   icchānaṅgalaṃ   anuppatto
icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
     {30.1}  Taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā  2-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ
@Footnote: 1 Po. asītapitakhāyitasāyitaṃ sammā .... Yu. asītapitakhāyitasāyitasammāpariṇāmaṃ.
@2 Ma. bhagavāti.

--------------------------------------------------------------------------------------------- page32.

Parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti athakho icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍo tenupasaṅkamiṃsu upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti athakho bhagavā āyasmantaṃ nāgitaṃ āmantesi ke pana te 1- nāgita uccāsaddā mahāsaddā kevaṭā maññe macche vilopentīti . ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantañceva 2- uddissa bhikkhusaṅghañcāti. {30.2} Māhaṃ nāgita yasena samāgamaṃ mā ca mayā yaso yo kho nāgita nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī so 3- miḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti. {30.3} Adhivāsetudāni bhante bhagavā adhivāsetu sugato adhivāsanakālodāni bhante bhagavato yena yenevadāni bhante 4- bhagavā gamissati tanninnāva bhavissanti 5- brāhmaṇagahapatikā negamā ceva jānapadā ca seyyathāpi bhante thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti evameva kho bhante yena yenevadāni bhagavā gamissati tanninnāva bhavissanti brāhmaṇagahapatikā negamā @Footnote: 1 Ma. kho. . 2 Ma. bhagavantaññeva. Yu. bhagavantaṃ yeva . 3 Ma. Yu. so taṃ. aparaṃpi @īdisameva. 4 Ma. Yu. ayaṃ pāṭho natthi . 5 Ma. gamissanti.

--------------------------------------------------------------------------------------------- page33.

Ceva jānapadā ca taṃ kissa hetu tathā hi bhante bhagavato sīlapaññāṇanti. {30.4} Māhaṃ nāgita yasena samāgamaṃ mā ca mayā yaso yo kho nāgita nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī so miḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyya . asitapītakhāyitasāyitassa kho nāgita uccārapassāvo eso tassa nissando piyānaṃ kho nāgita vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā eso tassa nissando asubhanimittānuyogaṃ anuyuttassa kho nāgita asubhanimitte 1- pāṭikkūlyatā saṇṭhāti eso tassa nissando chasu kho nāgita phassāyatanesu aniccānupassino viharato phasse pāṭikkūlyatā saṇṭhāti eso tassa nissando pañcasu kho nāgita upādānakkhandhesu udayabbayānupassino viharato upādāne pāṭikkūlyatā saṇṭhāti eso tassa nissandoti. Pañcaṅgikavaggo tatiyo. Tassuddānaṃ dvegāravūpakkilesā 2- dussīlānuggahena ca vimutti samādhaṅgikā caṅkamo nāgitena cāti. @Footnote: 1 Ma. Yu. subhanimitte. @2 Po. dve agāravā jātarūpā upakkilesā dussīlānuggahena ca @ vimuttisamādhipañcaṅgikā caṅkamā nāgītena cāti. @ Ma. dve agāravupakkilesā dussīlānuggahitena ca @ ................ caṅkamaṃ .............


             The Pali Tipitaka in Roman Character Volume 22 page 31-33. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=30&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=30&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=30&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=30&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=30              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=277              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=277              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :