ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [309]    38   Athakho   aññataro   brāhmaṇo   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so
brāhmaṇo  bhagavantaṃ  etadavoca  ahañhi  bho  gotama  evaṃvādī  evaṃdiṭṭhi
natthi  attakāro  natthi  parakāroti  māhaṃ  brāhmaṇa  evaṃvādī  evaṃdiṭṭhi
addasaṃ   vā   assosiṃ   vā   kathaṃ   hi   nāma  sayaṃ  abhikkamanto  sayaṃ
paṭikkamanto evaṃ vakkhati natthi attakāro natthi parakāroti
     {309.1}  taṃ  kimmaññasi  brāhmaṇa  atthi  ārabbhadhātūti  evaṃ bho
ārabbhadhātuyā  sati  ārabbhavanto  sattā  paññāyantīti  evaṃ  bho yaṃ kho
brāhmaṇa   ārabbhadhātuyā   sati   ārabbhavanto  sattā  paññāyanti  ayaṃ
@Footnote: 1 Ma. Yu. vītarāgā ... dosā ... mohā anāsavā .  2 Po. brahmacārayā. Ma. Yu.
@brahmacārayo .  3 Ma. Yu. ācamayitvāna .  4 Po. loke.
Sattānaṃ attakāro ayaṃ parakāroti.
     {309.2}  Taṃ  kimmaññasi  brāhmaṇa  atthi  nikkamadhātūti .pe. Atthi
parakkamadhātu  atthi  thāmadhātu  atthi  dhitidhātu  atthi upakkamadhātūti evaṃ bho
upakkamadhātuyā  sati  upakkamavanto  sattā  paññāyantīti  evaṃ  bho yaṃ kho
brāhmaṇa   upakkamadhātuyā   sati   upakkamavanto  sattā  paññāyanti  ayaṃ
sattānaṃ  attakāro  ayaṃ  parakāroti  māhaṃ  brāhmaṇa  evaṃvādī evaṃdiṭṭhi
addasaṃ  vā  assosiṃ  vā  kathañhi  nāma  sayaṃ abhikkamanto sayaṃ paṭikkamanto
evaṃ  vakkhati natthi attakāro natthi parakāroti. Abhikkantaṃ bho gotama .pe.
Ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 377-378. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=309&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=309&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=309&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=309&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=309              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2657              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2657              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :