ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [31]   Athakho   sumanā  rājakumārī  pañcahi  rathasatehi  pañcahi  ca
rājakumārīsatehi   parivutā   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ    nisinnā
kho    sumanā    rājakumārī    bhagavantaṃ    etadavoca   idhassu   bhante
bhagavato   dve   sāvakā  samasaddhā  samasīlā  samapaññā  eko  dāyako
eko   adāyako   te   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ
lokaṃ   upapajjeyyuṃ  devabhūtānaṃ  pana  nesaṃ  bhante  siyā  viseso  siyā
nānākaraṇanti    siyā   sumaneti   bhagavā   avoca   yo   so   sumane
dāyako   so   amuṃ   adāyakaṃ   devabhūto   samāno   pañcahi   ṭhānehi
adhigaṇhāti    dibbena   āyunā   dibbena   vaṇṇena   dibbena   sukhena
dibbena   yasena  dibbena  adhipateyyena  1-  yo  so  sumane  dāyako
so    amuṃ   adāyakaṃ   devabhūto   samāno   imehi   pañcahi   ṭhānehi
adhigaṇhātīti 2-.
     {31.1}  Sace  pana  te  bhante  tato  cutā  itthattaṃ āgacchanti
manussabhūtānaṃ   pana   nesaṃ   bhante   siyā  viseso  siyā  nānākaraṇanti
siyā  sumaneti  bhagavā  avoca  yo  so  sumane  dāyako so amuṃ adāyakaṃ
manussabhūto    samāno    pañcahi    ṭhānehi    adhigaṇhāti    mānusakena
āyunā    mānusakena    vaṇṇena    mānusakena    sukhena    mānusakena
yasena   mānusakena   adhipateyyena  yo  so  sumane  dāyako  so  amuṃ
adāyakaṃ   manussabhūto   samāno  imehi  pañcahi  ṭhānehi  adhigaṇhātīti .
@Footnote: 1 Ma. ādhipatteyyena. aparaṃpi īdisameva .  2 Po. Ma. Yu. itisaddo natthi.
@sabbatthavāresu īdisameva.

--------------------------------------------------------------------------------------------- page35.

Sace pana te bhante ubho agārasmā anagāriyaṃ pabbajanti pabbajitānaṃ pana nesaṃ bhante siyā viseso siyā nānākaraṇanti. {31.2} Siyā sumaneti bhagavā avoca yo so sumane dāyako so amuṃ adāyakaṃ pabbajito samāno pañcahi ṭhānehi adhigaṇhāti yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati appaṃ ayācito yehi kho pana sabrahmacārīhi saddhiṃ viharati tyassa manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena manāpena 1- bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpena bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaññeva 2- upahāraṃ upaharanti appaṃ amanāpaṃ yo so sumane dāyako so amuṃ adāyakaṃ pabbajito samāno imehi pañcahi ṭhānehi adhigaṇhātīti. {31.3} Sace pana te bhante ubho arahattaṃ pāpuṇanti arahattappattānaṃ pana nesaṃ bhante siyā viseso siyā nānākaraṇanti ettha kho panesāhaṃ sumane na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttanti 3- . Acchariyaṃ bhante abbhutaṃ bhante yāvañcidaṃ bhante alameva dānāni dātuṃ alaṃ puññāni kātuṃ yatra hi nāma devabhūtassapi upakārāni puññāni manussabhūtassapi upakārāni puññāni pabbajitassapi upakārāni @Footnote: 1 Ma. Yu. manāpeneva . 2 Ma. manāpaṃ yeva . 3 Ma. Yu. vimuttinti.

--------------------------------------------------------------------------------------------- page36.

Puññānīti . evametaṃ sumane evametaṃ sumane alaṃ hi sumane dānāni dātuṃ alaṃ puññāni kātuṃ devabhūtassapi upakārāni puññāni manussabhūtassapi upakārāni puññāni pabbajitassapi upakārāni puññānīti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā yathāpi cando vimalo gacchaṃ ākāsadhātuyā sabbe tāragaṇe 1- loke ābhāya atirocati tatheva sīlasampanno saddho purisapuggalo sabbe maccharino loke cāgena atirocati. Yathāpi megho thanayaṃ vijjumālī satakkaku thalaṃ ninnañca pūreti abhivassaṃ vasundharaṃ. Evaṃ dassanasampanno sammāsambuddhasāvako macchariṃ adhigaṇhāti pañcaṭṭhānehi paṇḍito āyunā yasasā ceva vaṇṇena ca sukhena ca sa ve bhogaparibyuḷho pecca sagge pamodatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 34-36. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=31&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=31&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=31&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=31&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=31              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=297              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=297              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :