ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [326]  55  [1]-  Ekaṃ  samayaṃ  bhagavā rājagahe viharati gijjhakūṭe
pabbate  .  tena  kho  pana  samayena  āyasmā  soṇo  rājagahe viharati
sītavanasmiṃ   .   atha   kho  āyasmato  soṇassa  rahogatassa  paṭisallīnassa
evaṃ   cetaso   parivitakko  udapādi  ye  kho  keci  bhagavato  sāvakā
āraddhaviriyā   viharanti   ahaṃ   tesaṃ   aññataro  atha  ca  pana  me  na
anupādāya   āsavehi   cittaṃ   vimuccati  saṃvijjanti  kho  pana  me  kule
bhogā   sakkā   bhoge  ca  bhuñjituṃ  puññāni  ca  kātuṃ  yannūnāhaṃ  sikkhaṃ
paccakkhāya    hīnāyāvattitvā    bhoge   ca   bhuñjeyyaṃ   puññāni   ca
kareyyanti   .   atha  kho  bhagavā  āyasmato  soṇassa  cetasā  ceto
parivitakkamaññāya   seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā
bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ   sammiñjeyya  evameva  kho
gijjhakūṭe    pabbate    antarahito    sītavane    āyasmato    soṇassa
sammukhe pāturahosi nisīdi bhagavā paññatte āsane.
     {326.1} Āyasmāpi kho soṇo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  soṇaṃ  bhagavā  etadavoca nanu te soṇa
rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi  ye  kho
keci   bhagavato   sāvakā   āraddhaviriyā  viharanti  ahaṃ  tesaṃ  aññataro
@Footnote: 1 Po. Ma. Yu. evamme sutaṃ.
Atha   ca   pana  me  na  anupādāya  āsavehi  cittaṃ  vimuccati  saṃvijjanti
kho   pana   me  kule  bhogā  sakkā  bhoge  1-  ca  bhuñjituṃ  puññāni
ca    kātuṃ    yannūnāhaṃ   sikkhaṃ   paccakkhāya   hīnāyāvattitvā   bhoge
ca bhuñjeyyaṃ puññāni ca kareyyanti. Evaṃ bhante.
     {326.2}  Taṃ  kiṃ  maññasi  soṇa kusalo tvaṃ pubbe āgārikabhūto 2-
vīṇāya  tantissareti  .  evaṃ  bhante. Taṃ kiṃ maññasi soṇa yadā ca 3- te
vīṇāya  tantiyo  accāyatā  honti  apinu  te  vīṇā  tasmiṃ samaye saravatī
vā hoti kammaññā vāti. No hetaṃ bhante.
     {326.3}  Taṃ  kiṃ  maññasi  soṇa  yadā te vīṇāya tantiyo atisithilā
honti  apinu  te  vīṇā  tasmiṃ  samaye  saravatī vā hoti kammaññā vāti.
No  hetaṃ  bhante  .  yadā  pana  te  soṇa vīṇāya tantiyo na accāyatā
honti   na   atisithilā   same   guṇe   patiṭṭhitā   apinu   te   vīṇā
tasmiṃ samaye saravatī vā hoti kammaññā vāti. Evaṃ bhante.
     {326.4}  Evameva  kho  soṇa accāraddhaṃ viriyaṃ uddhaccāya saṃvattati
atilīnaṃ  viriyaṃ  4-  kosajjāya  saṃvattati  tasmā  tiha  tvaṃ  soṇa viriyasamataṃ
adhiṭṭhāhi    5-   indriyānañca   samataṃ   paṭivijjha   tattha   ca   nimittaṃ
gaṇhāhīti  .  evaṃ  bhanteti  kho  āyasmā  soṇo bhagavato paccassosi.
Atha   kho   bhagavā   āyasmantaṃ   soṇaṃ   iminā  ovādena  ovaditvā
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ   vā   bāhaṃ   sammiñjeyya  evameva  kho  sītavane  antarahito
@Footnote: 1 Yu. bhogā .  2 Ma. agāriyabhūto .  3 Ma. Yu. casaddo natthi.
@4 Ma. atisithilavīriyaṃ. Yu. atilīnaviriyaṃ .  5 Ma. Yu. adhiṭṭhaha.
Gijjhakūṭe pabbate pāturahosi.
     {326.5}  Atha  kho  āyasmā  soṇo  aparena  samayena viriyasamataṃ
adhiṭṭhāsi  1-  indriyānañca  samataṃ  paṭivijjhi  tattha  ca  nimittaṃ  aggahesi
atha  kho  āyasmā  soṇo  eko  vūpakaṭṭho appamatto ātāpī pahitatto
viharanto   na   cirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ    2-   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   vihāsi   khīṇā  jāti
vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   abbhaññāsi
aññataro ca pana āyasmā soṇo arahataṃ ahosi.
     {326.6}  Atha  kho  āyasmato soṇassa arahattappattassa etadahosi
yannūnāhaṃ  yena  bhagavā  tenupasaṅkameyyaṃ  upasaṅkamitvā  bhagavato  santike
aññaṃ  byākareyyanti  atha  kho  āyasmā  soṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  soṇo  bhagavantaṃ  etadavoca  yo  so  bhante
bhikkhu  arahaṃ  khīṇāsavo  vusitavā  katakaraṇīyo  ohitabhāro  anuppattasadattho
parikkhīṇabhavasaññojano   sammadaññā   vimutto   so   chaṭṭhānāni  adhimutto
hoti  nekkhammādhimutto  hoti  pavivekādhimutto  hoti  abyāpajjhādhimutto
hoti    taṇhakkhayādhimutto    3-   hoti   upādānakkhayādhimutto   hoti
asammohādhimutto hoti.
     {326.7}   Siyā   kho   pana   bhante   idhekaccassa  āyasmato
evamassa     kevalaṃ     saddhāmattakaṃ    nūna    ayamāyasmā    nissāya
@Footnote: 1 Po. Yu. adhiṭṭhahi .  2 Ma. anāgāriyaṃ .  3 Ma. tajhhākkhayā ....
Nekkhammādhimuttoti  .  na  kho  panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo
bhante   bhikkhu   vusitavā   katakaraṇīyo   karaṇīyaṃ   attano  asamanupassanto
katassa  vā  paticayaṃ  khayā  rāgassa  vītarāgattā  nekkhammādhimutto  hoti
khayā   dosassa   vītadosattā   nekkhammādhimutto   hoti  khayā  mohassa
vītamohattā nekkhammādhimutto hoti
     {326.8}  siyā  kho  pana  bhante idhekaccassa āyasmato evamassa
lābhasakkārasilokaṃ   nūna   ayamāyasmā   nikkāmayamāno  pavivekādhimuttoti
na  kho  panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo  bhante  bhikkhu  vusitavā
katakaraṇīyo    karaṇīyaṃ   attano   asamanupassanto   katassa   vā   paticayaṃ
khayā  rāgassa  vītarāgattā pavivekādhimutto hoti khayā dosassa vītadosattā
pavivekādhimutto hoti khayā mohassa vītamohattā pavivekādhimutto hoti
     {326.9}  siyā  kho  pana  bhante idhekaccassa āyasmato evamassa
sīlabbataparāmāsaṃ     nūna     ayamāyasmā     sārato    paccāgacchanto
abyāpajjhādhimuttoti   na   kho  panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo
bhante  bhikkhu  vusitavā  katakaraṇīyo  karaṇīyaṃ  attano  asamanupassanto katassa
vā   paticayaṃ   khayā   rāgassa   vītarāgattā   abyāpajjhādhimutto  hoti
khayā   dosassa   vītadosattā   abyāpajjhādhimutto  hoti  khayā  mohassa
vītamohattā abyāpajjhādhimutto hoti .pe.
     {326.10}    Khayā    rāgassa   vītarāgattā   taṇhakkhayādhimutto
hoti   khayā   dosassa   vītadosattā   taṇhakkhayādhimutto   hoti   khayā
mohassa    vītamohattā    taṇhakkhayādhimutto    hoti    khayā   rāgassa
Vītarāgattā      upādānakkhayādhimutto     hoti     khayā     dosassa
vītadosattā      upādānakkhayādhimutto     hoti     khayā     mohassa
vītamohattā      upādānakkhayādhimutto     hoti     khayā     rāgassa
vītarāgattā       asammohādhimutto      hoti      khayā     dosassa
vītadosattā       asammohādhimutto      hoti      khayā     mohassa
vītamohattā  asammohādhimutto hoti
     {326.11}   evaṃ   sammāvimuttacittassa   bhante   bhikkhuno  bhūsā
cepi   cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti  nevassa
cittaṃ    pariyādiyanti    amissakatamevassa    1-    cittaṃ    hoti   ṭhitaṃ
āneñjappattaṃ     vayañcassānupassati    bhūsā    cepi    sotaviññeyyā
saddā   .pe.   ghānaviññeyyā   gandhā   jivhāviññeyyā   *-  rasā
kāyaviññeyyā   phoṭṭhabbā   manoviññeyyā   dhammā   manassa   āpāthaṃ
āgacchanti  nevassa  cittaṃ  pariyādiyanti  amissakatamevassa  cittaṃ  hoti ṭhitaṃ
āneñjappattaṃ   vayañcassānupassati   seyyathāpi   bhante  selo  pabbato
acchiddo  asusiro  ekaghano  atha  puratthimāya  cepi  disāya  āgaccheyya
bhūsā   vātavuṭṭhi   neva   naṃ   saṅkampeyya   na  sampakampeyya  2-  na
sampavedheyya  atha  pacchimāya  cepi  disāya  āgaccheyya  bhūsā  vātavuṭṭhi
.pe.   atha  uttarāya  cepi  disāya  āgaccheyya  bhūsā  vātavuṭṭhi  atha
dakkhiṇāya   cepi   disāya   āgaccheyya   bhūsā   vātavuṭṭhi   neva   naṃ
saṅkampeyya  na  sampakampeyya  na  sampavedheyya evameva kho bhante evaṃ
sammāvimuttacittassa   bhikkhuno  bhūsā  cepi  cakkhuviññeyyā  rūpā  cakkhussa
āpāthaṃ    āgacchanti   nevassa   cittaṃ   pariyādiyanti   amissakatamevassa
@Footnote: 1 Ma. Yu. amissīkata .... aparaṃpi īdisameva .  2 Po. upasaṅkampeyya.
@* mīkār—kṛ´์ khagœ jivhāviñeyyā peḌna jivhāviññeyyā
Cittaṃ    hoti    ṭhitaṃ   āneñjappattaṃ   1-   vayañcassānupassati   bhūsā
cepi     sotaviññayyā    saddā    .pe.    ghānaviññeyyā    gandhā
jivhāviññeyyā    rasā    kāyaviññeyyā   phoṭṭhabbā   manoviññeyyā
dhammā    manassa   āpāthaṃ   āgacchanti   nevassa   cittaṃ   pariyādiyanti
amissakatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassatīti.
         Nekkhammamadhimuttassa          pavivekañca cetaso
         abyāpajjhādhimuttassa        upādānakkhayassa ca
         taṇhakkhayādhimuttassa          asammohañca cetaso
         disvā āyatanuppādaṃ          sammā cittaṃ vimuccati
         tassa sammāvimuttassa         santacittassa bhikkhuno
         katassa paticayo natthi          karaṇīyaṃ na vijjati.
         Selo yathā ekaghano           vātena na samīrati
         evaṃ rūpā rasā saddā          gandhā phassā ca kevalā
         iṭṭhā dhammā aniṭṭhā ca      nappavedhenti tādino
         ṭhitaṃ cittaṃ vippamuttaṃ           vayañcassānupassatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 419-424. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=326&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=326&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=326&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=326&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=326              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3038              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3038              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :