ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [334]  63  Nibbedhikapariyāyaṃ  vo bhikkhave dhammapariyāyaṃ desessāmi
@Footnote: 1 Ma. Yu. ... gatoyaṃ.
Taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  so
bhikkhave   nibbedhikapariyāyo   dhammapariyāyo   kāmā  bhikkhave  veditabbā
kāmānaṃ  nidānasambhavo  veditabbo  kāmānaṃ  vemattatā veditabbā kāmānaṃ
vipāko   veditabbo   kāmanirodho   veditabbo   kāmanirodhagāminīpaṭipadā
veditabbā    vedanā   bhikkhave   veditabbā   vedanānaṃ   nidānasambhavo
veditabbo  vedanānaṃ  vemattatā  veditabbā  vedanānaṃ vipāko veditabbo
vedanānirodho   veditabbo  vedanānirodhagāminīpaṭipadā  veditabbā  saññā
bhikkhave    veditabbā    saññānaṃ   nidānasambhavo   veditabbo   saññānaṃ
vemattatā   veditabbā   saññānaṃ   vipāko   veditabbo   saññānirodho
veditabbo    saññānirodhagāminīpaṭipadā    veditabbā   āsavā   bhikkhave
veditabbā   āsavānaṃ   nidānasambhavo   veditabbo  āsavānaṃ  vemattatā
veditabbā   āsavānaṃ   vipāko   veditabbo   āsavanirodho  veditabbo
āsavanirodhagāminīpaṭipadā   veditabbā   kammaṃ  bhikkhave  veditabbaṃ  kammānaṃ
nidānasambhavo  veditabbo  kammānaṃ  vemattatā  veditabbā kammānaṃ vipāko
veditabbo   kammanirodho   veditabbo  kammanirodhagāminīpaṭipadā  veditabbā
dukkhaṃ   bhikkhave   veditabbaṃ   dukkhassa  nidānasambhavo  veditabbo  dukkhassa
vemattatā    veditabbā   dukkhassa   vipāko   veditabbo   dukkhanirodho
veditabbo     dukkhanirodhagāminīpaṭipadā     veditabbā     .     kāmā
bhikkhave      veditabbā      kāmānaṃ     nidānasambhavo     veditabbo
Kāmānaṃ    vemattatā    veditabbā    kāmānaṃ    vipāko   veditabbo
kāmanirodho      veditabbo     kāmanirodhagāminīpaṭipadā     veditabbāti
iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  pañcime bhikkhave kāmaguṇā
cakkhuviññeyyā   rūpā   iṭṭhā   kantā   manāpā  piyarūpā  kāmūpasaṃhitā
rajaniyā   1-   sotaviññeyyā   saddā   .pe.  ghānaviññeyyā  gandhā
jivhāviññeyyā    rasā   kāyaviññeyyā   phoṭṭhabbā   iṭṭhā   kantā
manāpā   piyarūpā   kāmūpasaṃhitā   rajaniyā   1-  api  ca  kho  bhikkhave
nete kāmā kāmaguṇā nāmete ariyassa vinaye vuccanti.
               Saṅkapparāgo purisassa kāmo
               na te 2- kāmā yāni citrāni loke
               saṅkapparāgo purisassa kāmo
               tiṭṭhanti citrāni tatheva loke
               athettha dhīrā vinayanti chandanti.
     {334.2}   Katamo   ca   bhikkhave  kāmānaṃ  nidānasambhavo  phasso
bhikkhave   kāmānaṃ   nidānasambhavo   .   katamā   ca   bhikkhave  kāmānaṃ
vemattatā  añño  bhikkhave  kāmo  rūpesu  añño  kāmo saddesu añño
kāmo   gandhesu   añño   kāmo   rasesu  añño  kāmo  phoṭṭhabbesu
ayaṃ   vuccati   bhikkhave   kāmānaṃ   vemattatā   .  katamo  ca  bhikkhave
kāmānaṃ   vipāko  yaṃ  kho  bhikkhave  kāmayamāno  tajjaṃ  tajjaṃ  attabhāvaṃ
@Footnote: 1 Ma. Yu. rajanīyā .  2 Ma. Yu. nete.
Abhinibbatteti   puññabhāgiyaṃ   vā  apuññabhāgiyaṃ  vā  ayaṃ  vuccati  bhikkhave
kāmānaṃ  vipāko . Katamo ca bhikkhave kāmanirodho phassanirodhā 1- bhikkhave
kāmanirodho   ayameva  ariyo  aṭṭhaṅgiko  maggo  kāmanirodhagāminīpaṭipadā
seyyathīdaṃ    sammādiṭṭhi    sammāsaṅkappo   sammāvācā   sammākammanto
sammāājīvo     sammāvāyāmo     sammāsati     sammāsamādhi    yato
ca  2-  kho  bhikkhave  ariyasāvako  evaṃ  kāme  pajānāti evaṃ kāmānaṃ
nidānasambhavaṃ   pajānāti   evaṃ   kāmānaṃ   vemattataṃ   pajānāti   evaṃ
kāmānaṃ    vipākaṃ    pajānāti    evaṃ   kāmanirodhaṃ   pajānāti   evaṃ
kāmanirodhagāminīpaṭipadaṃ    pajānāti    so   imaṃ   nibbedhikaṃ   brahmacariyaṃ
pajānāti     kāmanirodhaṃ     kāmā    bhikkhave    veditabbā    .pe.
Kāmanirodhagāminīpaṭipadā      veditabbāti      iti      yantaṃ     vuttaṃ
idametaṃ paṭicca vuttaṃ.
     {334.3}  Vedanā  bhikkhave  veditabbā .pe. Vedanānirodhagāminī-
paṭipadā  veditabbāti  iti  kho  panetaṃ  vuttaṃ kiñcetaṃ paṭicca vuttaṃ tisso
imā   bhikkhave   vedanā   sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā
vedanā  .  katamo  ca  bhikkhave  vedanānaṃ  nidānasambhavo  phasso bhikkhave
vedanānaṃ   nidānasambhavo   .  katamā  ca  bhikkhave  vedanānaṃ  vemattatā
atthi   bhikkhave  sāmisā  sukhā  vedanā  atthi  nirāmisā  sukhā  vedanā
atthi   sāmisā  dukkhā  vedanā  atthi  nirāmisā  dukkhā  vedanā  atthi
sāmisā   adukkhamasukhā   vedanā   atthi  nirāmisā  adukkhamasukhā  vedanā
ayaṃ  vuccati  bhikkhave  vedanānaṃ  vemattatā . Katamo ca bhikkhave vedanānaṃ
@Footnote: 1 Ma. Yu. phassanirodho .  2 Po. Ma. casaddo natthi.
Vipāko   yaṃ   kho   bhikkhave   vedayamāno  1-  tajjaṃ  tajjaṃ  attabhāvaṃ
abhinibbatteti   puññabhāgiyaṃ   vā  apuññabhāgiyaṃ  vā  ayaṃ  vuccati  bhikkhave
vedanānaṃ  vipāko  .  katamo  ca  bhikkhave vedanānirodho phassanirodhā 2-
bhikkhave    vedanānirodho    ayameva    ariyo    aṭṭhaṅgiko    maggo
vedanānirodhagāminīpaṭipadā   seyyathīdaṃ   sammādiṭṭhi   .pe.   sammāsamādhi
yato  ca  3-  kho  bhikkhave  ariyasāvako  evaṃ vedanaṃ 4- pajānāti evaṃ
vedanānaṃ   nidānasambhavaṃ   pajānāti  evaṃ  vedanānaṃ  vemattataṃ  pajānāti
evaṃ   vedanānaṃ  vipākaṃ  pajānāti  evaṃ  vedanānirodhaṃ  pajānāti  evaṃ
vedanānirodhagāminīpaṭipadaṃ   pajānāti   so   imaṃ   nibbedhikaṃ   brahmacariyaṃ
pajānāti    vedanānirodhaṃ    vedanā    bhikkhave    veditabbā   .pe.
Vedanānirodhagāminīpaṭipadā    veditabbāti   iti   yantaṃ   vuttaṃ   idametaṃ
paṭicca vuttaṃ.
     {334.4}  Saññā  bhikkhave  veditabbā  .pe.  saññānirodhagāminī-
paṭipadā   veditabbāti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
chayimā     bhikkhave     saññā    rūpasaññā    saddasaññā    gandhasaññā
rasasaññā    phoṭṭhabbasaññā    dhammasaññā    .   katamo   ca   bhikkhave
saññānaṃ   nidānasambhavo   phasso   bhikkhave   saññānaṃ   nidānasambhavo .
Katamā   ca   bhikkhave   saññānaṃ   vemattatā   aññā   bhikkhave  saññā
rūpesu   aññā   saññā   saddesu   aññā   saññā   gandhesu   aññā
saññā    rasesu    aññā    saññā    phoṭṭhabbesu    aññā   saññā
@Footnote: 1 Po. Ma. Yu. vediyamāno .  2 Ma. Yu. phassanirodho .  3 Ma. casaddo natthi.
@4 Yu. vedanā.
Dhammesu   ayaṃ   vuccati   bhikkhave   saññānaṃ   vemattatā  .  katamo  ca
bhikkhave  saññānaṃ  vipāko  vohāravepakkāhaṃ  1-  bhikkhave  saññā vadāmi
yathā  yathā  naṃ  sañjānāti  tathā  tathā  voharati  evaṃ  saññī  ahosinti
ayaṃ  vuccati  bhikkhave  saññānaṃ  vipāko . Katamo ca bhikkhave saññānirodho
phassanirodhā   2-   bhikkhave   saññānirodho  ayameva  ariyo  aṭṭhaṅgiko
maggo     saññānirodhagāminīpaṭipadā    seyyathīdaṃ    sammādiṭṭhi    .pe.
Sammāsamādhi  yato  ca  3-  kho  bhikkhave  ariyasāvako  evaṃ  saññā 4-
pajānāti    evaṃ   saññānaṃ   nidānasambhavaṃ   pajānāti   evaṃ   saññānaṃ
vemattataṃ    pajānāti    evaṃ    saññānaṃ    vipākaṃ   pajānāti   evaṃ
saññānirodhaṃ   pajānāti   evaṃ   saññānirodhagāminīpaṭipadaṃ   pajānāti  so
imaṃ   nibbedhikaṃ   brahmacariyaṃ   pajānāti   saññānirodhaṃ   saññā  bhikkhave
veditabbā       .pe.      saññānirodhagāminīpaṭipadā      veditabbāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {334.5} Āsavā bhikkhave veditabbā .pe. Āsavanirodhagāminīpapaṭidā
veditabbāti   iti   kho   panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tayome
bhikkhave  āsavā  kāmāsavo  bhavāsavo  avijjāsavo . Katamo ca bhikkhave
āsavānaṃ   nidānasambhavo   avijjā  bhikkhave  āsavānaṃ  nidānasambhavo .
Katamā   ca   bhikkhave   āsavānaṃ   vemattatā   atthi  bhikkhave  āsavā
nirayagamaniyā   5-   atthi   āsavā  tiracchānayonigamaniyā  atthi  āsavā
pettivisayagamaniyā    6-    atthi    āsavā   manussalokagamaniyā   atthi
@Footnote: 1 Ma. vohāravepakkaṃ bhikkhave saññaṃ vadāmi .  2 Ma. Yu. phassanirodho .  3 Po.
@Ma. casaddo natthi .  4 Ma. saññaṃ .  5 Po. ... gāminīyā. Ma. ... gamanīyā.
@6 Yu. pitti ....
Āsavā  devalokagamaniyā  ayaṃ  vuccati  bhikkhave  āsavānaṃ  vemattatā .
Katamo   ca   bhikkhave  āsavānaṃ  vipāko  yaṃ  kho  bhikkhave  avijjāgato
tajjaṃ   tajjaṃ   attabhāvaṃ   abhinibbatteti   puññabhāgiyaṃ   vā  apuññabhāgiyaṃ
vā  ayaṃ vuccati bhikkhave āsavānaṃ vipāko. Katamo ca bhikkhave āsavanirodho
avijjānirodhā   1-  bhikkhave  āsavanirodho  ayameva  ariyo  aṭṭhaṅgiko
maggo     āsavanirodhagāminīpaṭipadā    seyyathīdaṃ    sammādiṭṭhi    .pe.
Sammāsamādhi   yato   ca  2-  kho  bhikkhave  ariyasāvako  evaṃ  āsave
pajānāti   evaṃ   āsavānaṃ   nidānasambhavaṃ   pajānāti   evaṃ  āsavānaṃ
vemattataṃ  pajānāti  evaṃ  āsavānaṃ vipākaṃ pajānāti evaṃ āsavanirodhaṃ 3-
pajānāti    evaṃ    āsavanirodhagāminīpaṭipadaṃ    pajānāti    so    imaṃ
nibbedhikaṃ    brahmacariyaṃ    pajānāti    āsavanirodhaṃ   āsavā   bhikkhave
veditabbā       .pe.      āsavanirodhagāminīpaṭipadā      veditabbāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {334.6}  Kammaṃ  bhikkhave  veditabbaṃ  .pe. Kammanirodhagāminīpaṭipadā
veditabbāti   iti   kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  cetanāhaṃ
bhikkhave  kammaṃ  vadāmi  cetayitvā  kammaṃ  karoti kāyena vācāya manasā.
Katamo   ca   bhikkhave   kammānaṃ  nidānasambhavo  phasso  bhikkhave  kammānaṃ
nidānasambhavo   .   katamo   ca   bhikkhave   kammānaṃ   vemattatā  atthi
bhikkhave   kammaṃ   nirayavedaniyaṃ   atthi   kammaṃ  tiracchānayonivedaniyaṃ  atthi
kammaṃ   pittivisayavedaniyaṃ   atthi   kammaṃ   manussalokavedaniyaṃ   atthi  kammaṃ
@Footnote: 1 Ma. Yu. avijjānirodho .  2 Ma. casaddo natthi .  3 Ma. āsavānaṃ nirodhaṃ.
Devalokavedaniyaṃ  ayaṃ  vuccati  bhikkhave  kammānaṃ  vemattatā  .  katamo ca
bhikkhave   kammānaṃ   vipāko   tividhāhaṃ  bhikkhave  kammānaṃ  vipākaṃ  vadāmi
diṭṭheva   dhamme   upapajje   vā   apare  vā  pariyāye  ayaṃ  vuccati
bhikkhave  kammānaṃ  vipāko. Katamo ca bhikkhave kammanirodho phassanirodhā 1-
bhikkhave   kammanirodho   ayameva  ariyo  aṭṭhaṅgiko  maggo  kammanirodha-
gāminīpaṭipadā    seyyathīdaṃ    sammādiṭṭhi   .pe.   sammāsamādhi   yato
ca  2-  kho  bhikkhave  ariyasāvako  evaṃ  kammaṃ  pajānāti  evaṃ kammānaṃ
nidānasambhavaṃ   pajānāti   evaṃ   kammānaṃ   vemattataṃ   pajānāti   evaṃ
kammānaṃ  vipākaṃ  pajānāti  evaṃ  kammanirodhaṃ  pajānāti  evaṃ kammanirodha-
gāminīpaṭipadaṃ   pajānāti   so   imaṃ   nibbedhikaṃ   brahmacariyaṃ  pajānāti
kammanirodhaṃ   kammaṃ   bhikkhave   veditabbaṃ   .pe.  kammanirodhagāminīpaṭipadā
veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {334.7}  Dukkhaṃ  bhikkhave veditabbaṃ dukkhassa nidānasambhavo veditabbo
dukkhassa  vemattatā  veditabbā  dukkhassa  vipāko  veditabbo dukkhanirodho
veditabbo    dukkhanirodhagāminīpaṭipadā   veditabbāti   iti   kho   panetaṃ
vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ  jātipi  dukkhā  jarāpi  dukkhā  byādhipi
dukkhā    maraṇampi    dukkhaṃ    sokaparidevadukkhadomanassupāyāsāpi   dukkhā
yampicchaṃ  na  labhati  tampi  dukkhaṃ  saṅkhittena  pañcupādānakkhandhā  dukkhā.
Katamo   ca   bhikkhave   dukkhassa  nidānasambhavo  taṇhā  bhikkhave  dukkhassa
@Footnote: 1 Ma. Yu. phassanirodho .  2 Ma. casaddo natthi.
Nidānasambhavo  .  katamā  ca  bhikkhave  dukkhassa  vemattatā  atthi bhikkhave
dukkhaṃ   adhimattaṃ   atthi   parittaṃ   atthi   dandhavirāgi   atthi  khippavirāgi
ayaṃ  vuccati  bhikkhave  dukkhassa  vemattatā  .  katamo  ca bhikkhave dukkhassa
vipāko  idha  bhikkhave  ekacco  yena  dukkhena  abhibhūto pariyādinnacitto
socati   kilamati   paridevati   urattāḷī   1-  kandati  sammohaṃ  āpajjati
yena  vā  pana  dukkhena  abhibhūto  pariyādinnacitto  bahiddhā pariyeṭṭhiṃ 2-
āpajjati  ko  ekapadaṃ  dvipadaṃ  pajānāti  3- imassa dukkhassa nirodhāyāti
sammohavepakkaṃ   vāhaṃ  bhikkhave  dukkhaṃ  vadāmi  pariyeṭṭhivepakkaṃ  2-  vā
ayaṃ  vuccati  bhikkhave  dukkhassa  vipāko  .  katamo ca bhikkhave dukkhanirodho
taṇhānirodhā   3-   bhikkhave   dukkhanirodho  ayameva  ariyo  aṭṭhaṅgiko
maggo    dukkhanirodhagāminīpaṭipadā   4-   seyyathīdaṃ   sammādiṭṭhi   .pe.
Sammāsamādhi
     {334.8}  yato ca 5- kho bhikkhave ariyasāvako evaṃ dukkhaṃ pajānāti
evaṃ    dukkhassa   nidānasambhavaṃ   pajānāti   evaṃ   dukkhassa   vemattataṃ
pajānāti  evaṃ  dukkhavipākaṃ  pajānāti  evaṃ  dukkhanirodhaṃ  pajānāti  evaṃ
dukkhanirodhagāminīpaṭipadaṃ    pajānāti    so   imaṃ   nibbedhikaṃ   brahmacariyaṃ
pajānāti   dukkhanirodhaṃ   dukkhaṃ  bhikkhave  veditabbaṃ  dukkhassa  nidānasambhavo
veditabbo    dukkhassa    vemattatā    veditabbā    dukkhassa   vipāko
veditabbo      dukkhanirodho      veditabbo     dukkhanirodhagāminīpaṭipadā
veditabbāti  iti  yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ ayaṃ kho so bhikkhave
nibbedhikapariyāyo dhammapariyāyoti.
@Footnote: 1 Ma. urattāḷiṃ .  2 Po. pariyiṭṭhiṃ .  3 Ma. Yu. taṇhānirodho .  4 Ma. dukkhassa
@ni .... 5 Ma. casaddo natthi.



             The Pali Tipitaka in Roman Character Volume 22 page 458-466. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=334&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=334&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=334&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=334&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=334              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3347              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3347              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :