ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [34] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho  sīho  senāpati  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  sīho  senāpati
bhagavantaṃ   etadavoca   sakkā   nu   kho   bhante   sandiṭṭhikaṃ   dānaphalaṃ
paññāpetunti.
     {34.1}   Sakkā   sīhāti  bhagavā  avoca  dāyako  sīha  dānapati
bahuno  janassa  piyo  hoti  manāpo  yaṃpi  sīha  dāyako  dānapati  bahuno
janassa piyo hoti manāpo idaṃpi sandiṭṭhikaṃ dānaphalaṃ.
     {34.2}  Puna  caparaṃ  sīha  dāyakaṃ  dānapatiṃ  santo sappurisā bhajanti
yaṃpi   sīha   dāyakaṃ   dānapatiṃ  santo  sappurisā  bhajanti  idaṃpi  sandiṭṭhikaṃ
dānaphalaṃ.
     {34.3}  Puna  caparaṃ  sīha  dāyakassa dānapatino kalyāṇo kittisaddo
abbhuggacchati   yaṃpi   sīha   dāyakassa   dānapatino   kalyāṇo  kittisaddo
abbhuggacchati idaṃpi sandiṭṭhikaṃ dānaphalaṃ.
     {34.4} Puna caparaṃ sīha dāyako dānapati yaññadeva 4- parisaṃ upasaṅkamati
yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi  gahapatiparisaṃ  yadi  samaṇaparisaṃ
@Footnote: 1 Po. Yu. issāvādena. Sī. icchāvādena .  2 Po. Ma. Yu. uṭṭhāhikā.
@3 Po. Ma. Yu. sambhataṃ .  4 Ma. yaṃ yadeva. ito paraṃ īdisameva.
Visārado    upasaṅkamati    amaṅkubhūto    yaṃpi   sīha   dāyako   dānapati
yaññadeva   parisaṃ   upasaṅkamati   yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ  yadi
gahapatiparisaṃ   yadi   samaṇaparisaṃ   visārado   upasaṅkamati   amaṅkubhūto  idaṃpi
sandiṭṭhikaṃ dānaphalaṃ.
     {34.5}   Puna   caparaṃ   sīha   dāyako  dānapati  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjati  yaṃpi  sīha  dāyako  dānapati
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   idaṃpi
samparāyikaṃ   dānaphalanti   .   evaṃ   vutte   sīho  senāpati  bhagavantaṃ
etadavoca    yānīmāni    bhante    bhagavatā    cattāri    sandiṭṭhikāni
dānaphalāni    akkhātāni   nāhaṃ   ettha   bhagavato   saddhāya   gacchāmi
ahaṃpetāni   jānāmi   ahaṃ   bhante   dāyako   dānapati  bahuno  janassa
piyo   manāpo   ahaṃ   bhante   dāyako  dānapati  maṃ  santo  sappurisā
bhajanti   ahaṃ   bhante   dāyako   dānapati   mayhaṃ  kalyāṇo  kittisaddo
abbhuggato   sīho   senāpati   dāyako   kārako   saṅghupaṭṭhākoti  ahaṃ
bhante    dāyako    dānapati    yaññadeva    parisaṃ   upasaṅkamāmi   yadi
khattiyaparisaṃ    yadi    brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ
visārado upasaṅkamāmi amaṅkubhūto.
     {34.6}    Yānīmāni   bhante   bhagavatā   cattāri   sandiṭṭhikāni
dānaphalāni     akkhātāni     nāhaṃ     ettha     bhagavato    saddhāya
gacchāmi   ahaṃpetāni   jānāmi   .   yañca   kho   maṃ   bhante  bhagavā
evamāha    dāyako    sīha    dānapati   kāyassa   bhedā   parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjatīti   etāhaṃ   na   jānāmi   ettha  ca
Panāhaṃ   bhagavato   saddhāya   gacchāmīti   .   evametaṃ   sīha  evametaṃ
sīha   dāyako   sīha   1-   dānapati  kāyassa  bhedā  parammaraṇā  sugatiṃ
saggaṃ lokaṃ upapajjatīti.
               Dadaṃ piyo hoti bhajanti naṃ bahū
               kittiṃ ca pappoti yasassa vaḍḍhati 2-
               amaṅkubhūto parisaṃ vigāhati
               visārado hoti naro amaccharī
               tasmā hi dānāni dadanti paṇḍitā
               vineyya maccheramalaṃ sukhesino
               te dīgharattaṃ tidive patiṭṭhitā
               devānaṃ sahabyagatā ramanti te
               katāvakāsā katakusalā ito cutā
               sayampabhā anuvicaranti nandane 3-
               te tattha nandanti ramanti modare
               samappitā kāmaguṇehi pañcahi.
               Katvāna vākyaṃ asitassa tādino
               kamanti sabbe 4- sugatassa sāvakāti.



             The Pali Tipitaka in Roman Character Volume 22 page 41-43. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=34&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=34&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=34&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=34&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=34              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=491              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=491              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :