ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [56]    Athakho    annataro   bhikkhu   yena   sako   upajjhayo
tenupasankami   upasankamitva   sakam   upajjhayam   etadavoca  etarahi  me
bhante  madhurakajato  ceva  kayo  disa  ca  me  na  pakkhayanti  dhamma
ca    mam    nappatibhanti   thinamiddhanca   me   cittam   pariyadaya   titthati
anabhirato  ca  brahmacariyam  carami  atthi  ca  me  dhammesu  vicikicchati .
Athakho   so   bhikkhu   tam   saddhiviharikam   bhikkhum   adaya  yena  bhagava
tenupasankami   upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi
ekamantam   nisinno   kho   so  bhikkhu  bhagavantam  etadavoca  ayam  bhante
bhikkhu   evamaha  etarahi  me  bhante  madhurakajato  ceva  kayo  disa
ca  me  2-  na  pakkhayanti  dhamma  ca  mam 3- nappatibhanti thinamiddhanca me
cittam   pariyadaya   titthati   anabhirato  ca  brahmacariyam  carami  atthi  ca
me dhammesu vicikicchati.
     {56.1}  Evanhetam  bhikkhu  hoti indriyesu aguttadvarassa bhojane
amattannuno    jagariyam   ananuyuttassa   avipassakassa   kusalanam   dhammanam
pubbarattapararattam     bodhipakkhikanam     4-    dhammanam    bhavananuyogam
ananuyuttassa   viharato   yam   madhurakajato   ceva   kayo   hoti  disa
cassa   na   pakkhayanti   dhamma   ca  5-  tam  nappatibhanti  thinamiddhancassa
cittam    pariyadaya    titthati    anabhirato    ca    brahmacariyam    carati
@Footnote: 1 Ma. parangata .  2 Ma. mam .  3 Ma. me .  4 Ma. bodhipakkhiyanam. ito param
@evam natabbam .  5 Po. cassa.
Hoti  cassa  dhammesu  vicikiccha  tasma  tiha  te  bhikkhu  evam  sikkhitabbam
indriyesu    guttadvaro    bhavissami    bhojane    mattannu   jagariyam
anuyutto   vipassako   kusalanam  dhammanam  pubbarattapararattam  bodhipakkhikanam
dhammanam   bhavananuyogam   anuyutto   viharissamiti   evam  hi  te  bhikkhu
sikkhitabbanti.
     {56.2}  Athakho  so  bhikkhu  bhagavata  imina  ovadena ovadito
utthayasana   bhagavantam   abhivadetva  padakkhinam  katva  pakkami  athakho
so   bhikkhu   eko  vupakattho  appamatto  atapi  pahitatto  viharanto
nacirasseva    yassatthaya   kulaputta   sammadeva   agarasma   anagariyam
pabbajanti   tadanuttaram  brahmacariyapariyosanam  dittheva  dhamme  sayam  abhinna
sacchikatva    upasampajja    vihasi    khina   jati   vusitam   brahmacariyam
katam   karaniyam   naparam  itthattayati  abbhannasi  annataro  ca  1-  pana
so   bhikkhu   arahatam   ahosi   athakho  so  bhikkhu  arahattappatto  yena
sako    upajjhayo    tenupasankami    upasankamitva    sakam    upajjhayam
etadavoca   etarahi   me  bhante  na  ceva  madhurakajato  kayo  disa
ca    me   pakkhayanti   dhamma   ca   mam   patibhanti   thinamiddhanca   me
cittam   na   pariyadaya   titthati   abhirato  ca  brahmacariyam  carami  natthi
ca me dhammesu vicikicchati.
     {56.3}   Athakho   so   bhikkhu   tam  saddhiviharikam  bhikkhum  adaya
yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam    nisidi   ekamantam    nisinno   kho   so   bhikkhu   bhagavantam
etadavoca     ayam     bhante    bhikkhu    evamaha    etarahi    me
@Footnote: 1 Ma. casaddo natthi.
Bhante  na  ceva  madhurakajato  kayo  disa  ca  me  pakkhayanti  dhamma
ca   mam   patibhanti   thinamiddhanca   me   cittam   na   pariyadaya   titthati
abhirato ca brahmacariyam carami natthi ca me dhammesu vicikicchati.
     {56.4}  Evanhetam  bhikkhu  hoti  indriyesu guttadvarassa bhojane
mattannuno    jagariyam    anuyuttassa    vipassakassa    kusalanam   dhammanam
pubbarattapararattam    bodhipakkhikanam   dhammanam   bhavananuyogam   anuyuttassa
viharato  yam  na  ceva  madhurakajato  kayo  hoti  disa  cassa pakkhayanti
dhamma  ca  1-  tam  patibhanti  thinamiddhancassa  cittam  na  pariyadaya  titthati
abhirato  ca  brahmacariyam  carati  na  cassa  hoti  dhammesu  vicikiccha tasma
tiha   vo   bhikkhave  evam  sikkhitabbam  indriyesu  guttadvara  bhavissama
bhojane   mattannuno   jagariyam   anuyutta   vipassaka  kusalanam  dhammanam
pubbarattapararattam    bodhipakkhikanam    dhammanam   bhavananuyogam   anuyutta
viharissamati evam hi vo bhikkhave sikkhitabbanti.
     [57]   Pancimani   bhikkhave   thanani   abhinham  paccavekkhitabbani
itthiya   va   purisena   va  gahatthena  va  pabbajitena  va  katamani
panca   jaradhammomhi   jaram   anatitoti   abhinham  paccavekkhitabbam  itthiya
va  purisena  va  gahatthena  va  pabbajitena  va  byadhidhammomhi byadhim
anatitoti   abhinham  paccavekkhitabbam  itthiya  va  purisena  va  gahatthena
va    pabbajitena    va    maranadhammomhi    maranam   anatitoti   abhinham
@Footnote: 1 Po. cassa.
Paccavekkhitabbam   itthiya   va  purisena  va  gahatthena  va  pabbajitena
va   sabbehi   me  piyehi  manapehi  nanabhavo  vinabhavoti  abhinham
paccavekkhitabbam   itthiya   va  purisena  va  gahatthena  va  pabbajitena
va   kammassakomhi   kammadayado   kammayoni   kammabandhu  kammapatisarano
yam  kammam  karissami  kalyanam  va  papakam  va  tassa dayado bhavissamiti
abhinham    paccavekkhitabbam    itthiya    va   purisena   va   gahatthena
va pabbajitena va.
     {57.1}  Kinca  1-  bhikkhave  atthavasam  paticca  jaradhammomhi  jaram
anatitoti   abhinham  paccavekkhitabbam  itthiya  va  purisena  va  gahatthena
va   pabbajitena   va   atthi  bhikkhave  sattanam  yobbane  yobbanamado
yena  madena  satta  2-  kayena  duccaritam caranti vacaya duccaritam caranti
manasa   duccaritam   caranti   tassa   tanthanam   abhinham  paccavekkhato  yo
yobbane   yobbanamado  so  sabbaso  va  pahiyati  tanu  va  pana  hoti
idam  kho  bhikkhave  atthavasam  paticca  jaradhammomhi  jaram  anatitoti  abhinham
paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va.
     {57.2}  Kinca  1-  bhikkhave  atthavasam paticca byadhidhammomhi byadhim
anatitoti   abhinham  paccavekkhitabbam  itthiya  va  purisena  va  gahatthena
va   pabbajitena  va  atthi  bhikkhave  sattanam  arogye  arogyamado
yena  madena  satta  kayena  duccaritam  caranti  vacaya  duccaritam  caranti
manasa   duccaritam   caranti   tassa   tanthanam   abhinham  paccavekkhato  yo
arogye   arogyamado   so   sabbaso   va  pahiyati  tanu  va  pana
@Footnote: 1 Po. kanca. Yu. kathanca. aparampi evam natabbam .  2 Ma. Yu. matta. aparampi
@evam natabbam.
Hoti   idam   kho   bhikkhave   atthavasam   paticca   byadhidhammomhi  byadhim
anatitoti    abhinham    paccavekkhitabbam    itthiya   va   purisena   va
gahatthena va pabbajitena va.
     {57.3}   Kinca   bhikkhave   atthavasam  paticca  maranadhammomhi  maranam
anatitoti   abhinham  paccavekkhitabbam  itthiya  va  purisena  va  gahatthena
va  pabbajitena  va  atthi  bhikkhave  sattanam jivite jivitamado yena madena
satta  kayena  duccaritam  caranti  vacaya  duccaritam  caranti manasa duccaritam
caranti  tassa  tanthanam  abhinham  paccavekkhato  yo  jivite  jivitamado  so
sabbaso  va  pahiyati  tanu  va  pana  hoti idam kho bhikkhave atthavasam paticca
maranadhammomhi   maranam   anatitoti   abhinham   paccavekkhitabbam  itthiya  va
purisena va gahatthena va pabbajitena va.
     {57.4}  Kinca  bhikkhave atthavasam paticca sabbehi me piyehi manapehi
nanabhavo   vinabhavoti  abhinham  paccavekkhitabbam  itthiya  va  purisena
va   gahatthena   va   pabbajitena  va  atthi  bhikkhave  sattanam  piyesu
chandarago  1-  yena  ragena  satta  kayena  duccaritam  caranti vacaya
duccaritam   caranti   manasa   duccaritam   caranti   tassa   tanthanam   abhinham
paccavekkhato  yo  piyesu  [2]-  chandarago  so  sabbaso  va  pahiyati
tanu   va  pana  hoti  idam  kho  bhikkhave  atthavasam  paticca  sabbehi  me
piyehi   manapehi   nanabhavo   vinabhavoti   abhinham   paccavekkhitabbam
itthiya va purisena va gahatthena va pabbajitena va.
     {57.5}       Kinca       bhikkhave       atthavasam      paticca
kammassakomhi         kammadayado        kammayoni        kammabandhu
@Footnote: 1 Ma. piyesu manapesu yo chandarago .  2 Ma. manapesu.
Kammapatisarano   yam   kammam   karissami   kalyanam  va  papakam  va  tassa
dayado  bhavissamiti  abhinham  paccavekkhitabbam  itthiya  va  purisena  va
gahatthena   va   pabbajitena   va  atthi  bhikkhave  sattanam  kayaduccaritam
vaciduccaritam    manoduccaritam    tassa    tanthanam    abhinham   paccavekkhato
sabbaso   va  duccaritam  pahiyati  tanu  va  pana  hoti  idam  kho  bhikkhave
atthavasam      paticca      kammassakomhi     kammadayado     kammayoni
kammabandhu    kammapatisarano    yam    kammam    karissami    kalyanam   va
papakam    va   tassa   dayado   bhavissamiti   abhinham   paccavekkhitabbam
itthiya va purisena va gahatthena va pabbajitena va.
     {57.6}  Sa 1- kho so bhikkhave ariyasavako iti patisancikkhati na kho
ahanneveko  2-  jaradhammo  jaram  anatito athakho yavata sattanam agati
gati  cuti  upapatti  sabbe  satta  jaradhamma  jaram anatitati tassa tanthanam
abhinham  paccavekkhato  maggo  sanjayati  so  tam  maggam  asevati bhaveti
bahulikaroti    tassa    tam   maggam   asevato   bhavayato   bahulikaroto
sannojanani pahiyanti anusaya byanti honti.
     {57.7}  Na  kho  ahanneveko  byadhidhammo byadhim anatito athakho
yavata  sattanam  agati  gati  cuti  upapatti  sabbe  satta  byadhidhamma
byadhim  anatitati  tassa  tanthanam  abhinham  paccavekkhato  maggo  sanjayati
so  tam maggam asevati bhaveti bahulikaroti tassa tam maggam asevato bhavayato
@Footnote: 1 Yu. sa ce so .  2 Ma. Yu. ahanceveko. aparampi evam idisameva.
Bahulikaroto sannojanani pahiyanti anusaya byanti honti.
     {57.8}  Na  kho  ahanneveko  maranadhammo  maranam  anatito athakho
yavata   sattanam  agati  gati  cuti  upapatti  sabbe  satta  maranadhamma
maranam   anatitati  tassa  tanthanam  abhinham  paccavekkhato  maggo  sanjayati
so  tam  maggam  asevati  bhaveti  bahulikaroti  tassa  tam  maggam asevato
bhavayato    bahulikaroto    sannojanani    pahiyanti    anusaya   byanti
honti.
     {57.9}  Na  kho mayhevekassa sabbehi piyehi manapehi nanabhavo
vinabhavo   athakho   yavata   sattanam   agati   gati   cuti   upapatti
sabbesam   sattanam   piyehi   manapehi   nanabhavo  vinabhavoti  tassa
tanthanam   abhinham   paccavekkhato   maggo   sanjayati   so   tam   maggam
asevati   bhaveti   bahulikaroti   tassa  tam  maggam  asevato  bhavayato
bahulikaroto sannojanani pahiyanti anusaya byanti honti.
     {57.10}   Na   kho   ahanneveko  kammassakomhi  kammadayado
kammayoni   kammabandhu   kammapatisarano   yam  kammam  karissami  kalyanam  va
papakam  va  tassa  dayado  bhavissami  athakho  yavata  sattanam  agati
gati   cuti   upapatti  sabbe  satta  kammassaka  kammadayada  kammayoni
kammabandhu   kammapatisarana  yam  kammam  karissanti  kalyanam  va  papakam  va
tassa   dayada   bhavissantiti   tassa   tanthanam   abhinham   paccavekkhato
maggo   sanjayati   so   tam   maggam   asevati   bhaveti   bahulikaroti
Tassa    tam   maggam   asevato   bhavayato   bahulikaroto   sannojanani
pahiyanti anusaya byanti hontiti.
         Byadhidhamma jaradhamma        atho maranadhammino
         yatha dhamma tatha santa 1-   jigucchanti puthujjana.
         Ahancetam jiguccheyyam             evamdhammesu panisu
         na metam 2- patirupassa           mama evam viharino.
         Soham evam viharanto              natva dhammam nirupadhim
         arogye yobbanasmim 3-      jivitasminca yo mado 4-
         sabbe made abhibhosmi           nekkhammam datthu khemato.
         Tassa me ahu ussaho          nibbanam abhipassato
         naham bhabbo etarahi             kammani patisevitum
         anivatti bhavissami               brahmaceraparayanoti 5-.



             The Pali Tipitaka in Roman Character Volume 22 page 79-86. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=56&items=2&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=56&items=2&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=56&items=2&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=56&items=2&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=680              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=680              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :