ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [88]   Pañcahi   bhikkhave   dhammehi   samannāgato   thero  bhikkhu
@Footnote: 1 Yu. abhicetasikānaṃ.
Bahujanāhitāya   paṭipanno   hoti  bahujanāsukhāya  bahuno  janassa  anatthāya
ahitāya   dukkhāya  devamanussānaṃ  katamehi  pañcahi  thero  hoti  rattaññū
cirapabbajito   ñāto   hoti   yasassī   sagahaṭṭhapabbajitānaṃ  bahujanaparivāro
lābhī       hoti      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
bahussuto   hoti   sutadharo   sutasannicayo   .pe.  diṭṭhiyā  suppaṭividdhā
micchādiṭṭhiko   hoti  viparītadassano  so  bahujanaṃ  saddhammā  vuṭṭhāpetvā
asaddhamme   patiṭṭhāpeti   thero   bhikkhu  rattaññū  cirapabbajito  itipissa
diṭṭhānugatiṃ   āpajjanti   ñāto  thero  bhikkhu  yasassī  sagahaṭṭhapabbajitānaṃ
bahujanaparivāro   itipissa   diṭṭhānugatiṃ   āpajjanti   lābhī  thero  bhikkhu
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ itipissa
diṭṭhānugatiṃ   āpajjanti   bahussuto   thero  bhikkhu  sutadharo  sutasannicayo
itipissa   diṭṭhānugatiṃ   āpajjanti  imehi  kho  bhikkhave  pañcahi  dhammehi
samannāgato   thero  bhikkhu  bahujanāhitāya  paṭipanno  hoti  bahujanāsukhāya
bahuno        janassa        anatthāya        ahitāya       dukkhāya
devamanussānaṃ.
     {88.1}   Pañcahi   bhikkhave   dhammehi  samannāgato  thero  bhikkhu
bahujanahitāya   paṭipanno   hoti   bahujanasukhāya   bahuno   janassa  atthāya
hitāya   sukhāya   devamanussānaṃ   katamehi  pañcahi  thero  hoti  rattaññū
cirapabbajito   ñāto   hoti   yasassī   sagahaṭṭhapabbajitānaṃ  bahujanaparivāro
lābhī       hoti      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
Bahussuto   hoti   sutadharo   sutasannicayo   .pe.  diṭṭhiyā  suppaṭividdhā
sammādiṭṭhiko  hoti  aviparītadassano  so  bahujanaṃ  asaddhammā vuṭṭhāpetvā
saddhamme   patiṭṭhāpeti   thero   bhikkhu   rattaññū  cirapabbajito  itipissa
diṭṭhānugatiṃ   āpajjanti   ñāto  thero  bhikkhu  yasassī  sagahaṭṭhapabbajitānaṃ
bahujanaparivāro   itipissa   diṭṭhānugatiṃ   āpajjanti   lābhī  thero  bhikkhu
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ itipissa
diṭṭhānugatiṃ   āpajjanti   bahussuto   thero  bhikkhu  sutadharo  sutasannicayo
itipissa   diṭṭhānugatiṃ   āpajjanti  imehi  kho  bhikkhave  pañcahi  dhammehi
samannāgato   thero   bhikkhu   bahujanahitāya  paṭipanno  hoti  bahujanasukhāya
bahuno janassa atthāya hitāya sukhāya devamanussānanti.



             The Pali Tipitaka in Roman Character Volume 22 page 129-131. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=88&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=88&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=88&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=88&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=88              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=958              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=958              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :