ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [109] 19 Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati naḷerupucimaṇḍe 9-.
Athakho   pahārādo   asurindo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ ṭhitaṃ kho pahārādaṃ
asurindaṃ   bhagavā   etadavoca   api  pana  pahārāda  asurā  mahāsamudde
abhiramantīti   .   abhiramanti   bhante  asurā  mahāsamuddeti  .  kati  pana
pahārāda  mahāsamudde  acchariyā  abbhutadhammā  10-  ye  disvā  disvā
asurā  mahāsamudde  abhiramantīti  .  aṭṭha  bhante  mahāsamudde  acchariyā
abbhutadhammā    ye   disvā   disvā   asurā   mahāsamudde   abhiramanti
katame    aṭṭha    mahāsamuddo    bhante   anupubbaninno   anupubbapoṇo
@Footnote: 1 Ma. te .  2 Ma. subaddhā ye .   3 Ma. phassena baddhāti .  4 Ma. ruṇṇena.
@5 Ma. ākappena .  6 Ma. vanabhaṅgena. 7 Ma. gandhena .   8 Ma. rasena.
@9 Ma. naḷerupucimaṇḍamūle .   10 Ma. abbhutā dhammā. evamuparipi.

--------------------------------------------------------------------------------------------- page201.

Anupubbapabbhāro nāyatakeneva papāto yampi bhante mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto ayaṃ bhante mahāsamudde paṭhamo acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. {109.1} Puna caparaṃ bhante mahāsamuddo ṭhitadhammo velannātivattati yampi bhante mahāsamuddo ṭhitadhammo velannātivattati ayaṃ bhante mahāsamudde dutiyo acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti . puna caparaṃ bhante mahāsamuddo na matena kuṇapena saṃvattati 1- yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti 2- yampi bhante mahāsamuddo na matena kuṇapena saṃvattati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti ayaṃ bhante mahāsamudde tatiyo acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. {109.2} Puna caparaṃ bhante yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni mahāsamuddotveva saṅkhayaṃ gacchanti yampi bhante yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni mahāsamuddotveva saṅkhayaṃ gacchanti ayaṃ bhante mahāsamudde catuttho acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. {109.3} Puna caparaṃ bhante yā kāci 3- loke savantiyo @Footnote: 1 Ma. saṃvasati . 2 Ma. ussāreti. evamuparipi . 3 Ma. yā ca.

--------------------------------------------------------------------------------------------- page202.

Mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa unnattaṃ 1- vā pūrattaṃ vā paññāyati yampi bhante yā kāci loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa unnattaṃ 1- vā pūrattaṃ vā paññāyati ayaṃ bhante mahāsamudde pañcamo acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. {109.4} Puna caparaṃ bhante mahāsamuddo ekaraso loṇaraso yampi bhante mahāsamuddo ekaraso loṇaraso ayaṃ bhante mahāsamudde chaṭṭho acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. {109.5} Puna caparaṃ bhante mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḍuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo 2- masāragallaṃ yampi bhante mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḍuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo 2- masāragallaṃ ayaṃ bhante mahāsamudde sattamo acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. {109.6} Puna caparaṃ bhante mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timitimiṅgalā timiramiṅgalā 3- asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā yampi bhante mahāsamuddo @Footnote: 1 Ma. ūnattaṃ . 2 Ma. lohitako . 3 Ma. timi timiṅgalo timirapiṅgalo. @evamuparipi.

--------------------------------------------------------------------------------------------- page203.

Mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā .pe. Tiyojanasatikāpi catuyojanasatikāpi pañcayojanasatikāpi attabhāvā ayaṃ bhante mahāsamudde aṭṭhamo acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti . ime kho bhante mahāsamudde aṭṭha acchariyā abbhutadhammā ye disvā disvā asurā mahāsamudde abhiramanti. {109.7} Api pana bhante bhikkhū imasmiṃ dhammavinaye abhiramantīti. Abhiramanti pahārāda bhikkhū imasmiṃ dhammavinayeti . kati pana bhante imasmiṃ dhammavinaye acchariyā abbhutadhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti . aṭṭha pahārāda imasmiṃ dhammavinaye acchariyā abbhutadhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti katame aṭṭha seyyathāpi pahārāda mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto evameva kho pahārāda imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā nāyatakeneva aññāpaṭivedho yampi pahārāda imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā nāyatakeneva aññāpaṭivedho ayaṃ pahārāda imasmiṃ dhammavinaye paṭhamo acchariyo abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. {109.8} Seyyathāpi pahārāda mahāsamuddo ṭhitadhammo velaṃ nātivattati evameva kho pahārāda yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama

--------------------------------------------------------------------------------------------- page204.

Sāvakā jīvitahetupi nātikkamanti yampi pahārāda mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti ayaṃ pahārāda imasmiṃ dhammavinaye dutiyo acchariyo abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. {109.9} Seyyathāpi pahārāda mahāsamuddo na matena kuṇapena saṃvattati 1- yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti evameva kho pahārāda yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambukajāto 2- na tena saṅgho saṃvasati khippameva naṃ sannipatitvā ukkhipati kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno athakho so ārakāva saṅghamhā saṅgho ca tena yampi pahārāda yo puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambukajāto na tena saṅgho saṃvasati khippaṃyeva naṃ sannipatitvā ukkhipati kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno athakho so ārakāva saṅghamhā saṅgho ca tena ayaṃ pahārāda imasmiṃ dhammavinaye tatiyo acchariyo abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. {109.10} Seyyathāpi pahārāda yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni @Footnote: 1 Ma. saṃvasati . 2 Ma. kasambujāto. evamuparipi.

--------------------------------------------------------------------------------------------- page205.

Mahāsamuddotveva saṅkhayaṃ gacchanti evameva kho pahārāda cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇo sakyaputtiyotveva 1- saṅkhayaṃ gacchanti yampi pahārāda cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇo sakyaputtiyotveva 1- saṅkhayaṃ gacchanti ayampi pahārāda imasmiṃ dhammavinaye catuttho acchariyo abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. {109.11} Seyyathāpi pahārāda yā kāci loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa unnattaṃ vā pūrattaṃ vā paññāyati evameva kho pahārāda bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā unnattaṃ vā pūrattaṃ vā paññāyati yampi pahārāda bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā unnattaṃ vā pūrattaṃ vā paññāyati ayaṃ pahārāda imasmiṃ dhammavinaye pañcamo acchariyo abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. {109.12} Seyyathāpi pahārāda mahāsamuddo ekaraso loṇaraso evameva kho pahārāda ayaṃ dhammavinayo ekaraso vimuttiraso yampi pahārāda ayaṃ dhammavinayo ekaraso @Footnote: 1 Ma. samaṇā sakyaputtiyā tveva.

--------------------------------------------------------------------------------------------- page206.

Vimuttiraso ayaṃ pahārāda imasmiṃ dhammavinaye chaṭṭho acchariyo abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. {109.13} Seyyathāpi pahārāda mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḍuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ evameva kho pahārāda ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo yampi pahārāda ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo ayaṃ pahārāda imasmiṃ dhammavinaye sattamo acchariyo abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. {109.14} Seyyathāpi pahārāda mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā evameva kho pahārāda ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī

--------------------------------------------------------------------------------------------- page207.

Sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphala- sacchikiriyāya paṭipanno arahā arahattāya paṭipanno yampi pahārāda ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphala- sacchikiriyāya paṭipanno arahā arahattāya paṭipanno ayaṃ pahārāda imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti . ime kho pahārāda imasmiṃ dhammavinaye aṭṭha acchariyā abbhutadhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti.


             The Pali Tipitaka in Roman Character Volume 23 page 200-207. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=109&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=109&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=109&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=109&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=109              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5375              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5375              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :