ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [112]  22  Ekaṃ  samayaṃ  bhagavā  vajjīsu viharati hatthigāme. Tatra
kho  bhagavā  bhikkhū  āmantesi  aṭṭhahi  bhikkhave  acchariyehi  abbhutadhammehi
samannāgataṃ    uggaṃ    gahapatiṃ   hatthigāmakaṃ   dhārethāti   .   idamavoca
bhagavā   idaṃ   vatvāna  sugato  uṭṭhāyāsanā  vihāraṃ  pāvisi  .  athakho
aññataro     bhikkhu     pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya
@Footnote: 1 Sī. katamehipahaṃ. Yu. katamehipāhaṃ .   2 Ma. dhārehīti. evamuparipi.
Yena    uggassa    gahapatino    hatthigāmakassa    nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho  uggo  gahapati
hatthigāmako    yena    so   bhikkhu   tenupasaṅkami    upasaṅkamitvā   taṃ
bhikkhuṃ   abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  uggaṃ
gahapatiṃ   hatthigāmakaṃ   so   bhikkhu   etadavoca  aṭṭhahi  kho  tvaṃ  gahapati
acchariyehi    abbhutadhammehi   samannāgato   bhagavatā   byākato   katame
te   gahapati   aṭṭha   acchariyā   abbhutadhammā   yehi  tvaṃ  samannāgato
bhagavatā byākatoti.
     {112.1}  Na  kho  ahaṃ  bhante  jānāmi katamehi aṭṭhahi acchariyehi
abbhutadhammehi  samannāgato  bhagavatā  byākato  api  ca  bhante  ye  me
aṭṭha   acchariyā  abbhutadhammā  saṃvijjanti  te  suṇāhi  sādhukaṃ  manasikarohi
bhāsissāmīti   .   evaṃ   gahapatīti   kho  so  bhikkhu  uggassa  gahapatino
hatthigāmakassa     paccassosi     .    uggo    gahapati    hatthigāmako
etadavoca    yadāhaṃ   bhante   nāgavane   paricaranto   bhagavantaṃ   paṭhamaṃ
dūratova   addasaṃ   saha   dassaneneva  me  bhante  bhagavato  cittaṃ  pasīdi
surāmado  ca  pahiyyi  ayaṃ  kho  me  bhante  paṭhamo acchariyo abbhutadhammo
saṃvijjati.
     {112.2}  So  kho  ahaṃ  bhante  pasannacitto  bhagavantaṃ  payirupāsiṃ
tassa   me   bhagavā   anupubbīkathaṃ   kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ
saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme  ānisaṃsaṃ
pakāsesi   yadā   maṃ   bhagavā  aññāsi  kallacittaṃ  muducittaṃ  vinīvaraṇacittaṃ
udaggacittaṃ     pasannacittaṃ     atha     yā     buddhānaṃ    sāmukkaṃsikā
Dhammadesanā   taṃ   pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ  maggaṃ  seyyathāpi
nāma    suddhavatthaṃ    apagatakāḷakaṃ    sammadeva    rajanaṃ    paṭiggaṇheyya
evameva  kho  me  tasmiṃyeva  āsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ  udapādi
yaṅkiñci    samudayadhammaṃ    sabbantaṃ    nirodhadhammanti    so    kho   ahaṃ
bhante     diṭṭhadhammo     pattadhammo    viditadhammo    pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto     aparappaccayo
satthu   sāsane   tattheva   buddhañca   dhammañca   saṅghañca  saraṇaṃ  agamāsiṃ
brahmacariyapañcamāni   ca   sikkhāpadāni   samādayiṃ   ayaṃ  kho  me  bhante
dutiyo acchariyo abbhutadhammo saṃvijjati.
     {112.3}  Tassa  mayhaṃ  bhante catasso komāriyo pajāpatiyo ahesuṃ
athakhvāhaṃ  bhante  yena  tā  pajāpatiyo  tenupasaṅkamiṃ  upasaṅkamitvā  tā
pajāpatiyo    etadavocaṃ    mayā    kho   bhaginiyo   brahmacariyapañcamāni
sikkhāpadāni   samādinnāni   yā   icchati   sā   imeva  bhoge  bhuñjatu
puññāni   ca   karotu   sakāni  vā  ñātikulāni  gacchatu  hoti  vā  pana
purisādhippāyo  kassa  vo  dammīti  evaṃ vutte sā bhante jeṭṭhā pajāpati
maṃ  etadavoca  itthannāmassa  maṃ  ayyaputta  purisassa  dehīti  athakho  ahaṃ
bhante   taṃ  purisaṃ  pakkosāpetvā  vāmena  hatthena  pajāpatiṃ  gahetvā
dakkhiṇena  hatthena  bhiṅgāraṃ  gahetvā  tassa  purisassa  oṇojesiṃ komāriṃ
kho   panāhaṃ  bhante  dānaṃ  pariccajanto  nābhijānāmi  cittassa  aññathattaṃ
ayaṃ  kho  me  bhante  tatiyo  acchariyo abbhutadhammo saṃvijjati .  saṃvijjanti
Kho  pana  me  bhante  kule  bhogā  te  ca kho appaṭivibhattā sīlavantehi
kalyāṇadhammehi   ayaṃ   kho  me  bhante  catuttho  acchariyo  abbhutadhammo
saṃvijjati.
     {112.4}  Yaṃ  kho  panāhaṃ  bhante  bhikkhuṃ  payirupāsāmi sakkaccaṃyeva
payirupāsāmi  no  asakkaccaṃ  so  ce  me  āyasmā  dhammaṃ  desesi 1-
sakkaccaṃyeva  suṇāmi  no  asakkaccaṃ no ce me āyasmā dhammaṃ desesi 1-
ahamassa  dhammaṃ  desemi  ayaṃ  kho me bhante pañcamo acchariyo abbhutadhammo
saṃvijjati.
     {112.5}  Anacchariyaṃ  kho  pana  me bhante saṅghe nimantite devatā
upasaṅkamitvā  ārocenti  asoko  gahapati bhikkhu ubhatobhāgavimutto asoko
paññāvimutto  asoko  kāyasakkhi asoko diṭṭhippatto asoko saddhāvimutto
asoko  dhammānusārī  asoko  saddhānusārī  asoko  sīlavā kalyāṇadhammo
asoko   dussīlo   pāpadhammoti   saṅghaṃ  kho  panāhaṃ  bhante  parivisanto
nābhijānāmi  evaṃ  cittaṃ  uppādento  imassa  vā thokaṃ demi imassa vā
bahukanti  athakhvāhaṃ  bhante  samacittova  demi  ayaṃ  kho  me bhante chaṭṭho
acchariyo abbhutadhammo saṃvijjati.
     {112.6}  Anacchariyaṃ  kho  pana  maṃ  bhante  devatā  upasaṅkamitvā
ārocenti   svākkhāto   gahapati  bhagavatā  dhammoti  evaṃ  vutte  ahaṃ
bhante  tā  devatā  evaṃ  vadāmi vadeyyātha vā evaṃ kho tumhe devate
no  vā vadeyyātha athakho svākkhāto bhagavatā dhammoti na kho panāhaṃ bhante
abhijānāmi  tatonidānaṃ  cittassa  uṇṇanti  maṃ  vā devatā upasaṅkamanti ahaṃ
@Footnote: 1 Ma. deseti.
Vā  devatāhi  saddhiṃ  sallapāmi  ayaṃ  kho  me  bhante  sattamo acchariyo
abbhutadhammo saṃvijjati.
     {112.7}  Sace  kho  panāhaṃ  bhante  bhagavatā  1-  paṭhamataraṃ kālaṃ
kareyyaṃ  anacchariyaṃ  kho  panetaṃ  yammaṃ  bhagavā  evaṃ  byākareyya natthi taṃ
saṃyojanaṃ  yena  saṃyojanena  saṃyutto  uggo  gahapati  hatthigāmako  puna imaṃ
lokaṃ  āgaccheyyāti  ayaṃ  kho  me  bhante aṭṭhamo acchariyo abbhutadhammo
saṃvijjati.
     {112.8}  Ime  kho  bhante  aṭṭha acchariyā abbhutadhammā saṃvijjanti
na  ca  kho  ahaṃ  jānāmi  katamehi  cāhaṃ  aṭṭhahi acchariyehi abbhutadhammehi
samannāgato bhagavatā byākatoti.
     {112.9}   Athakho   so  bhikkhu  uggassa  gahapatino  hatthigāmakassa
nivesane  piṇḍapātaṃ  gahetvā  uṭṭhāyāsanā  pakkāmi  athakho  so  bhikkhu
pacchābhattaṃ   piṇḍapātapaṭikkanto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  ekamantaṃ  nisinno  kho  so
bhikkhu    yāvatako   ahosi   uggena   gahapatinā   hatthigāmakena   saddhiṃ
kathāsallāpo  taṃ  sabbaṃ  bhagavato  ārocesi  .  sādhu sādhu bhikkhu yathā taṃ
uggo    gahapati    hatthigāmako    sammā   byākaramāno   byākareyya
imeheva   kho   bhikkhu   aṭṭhahi   acchariyehi  abbhutadhammehi  samannāgato
uggo  gahapati  hatthigāmako  mayā  byākato  imehi  ca  pana bhikkhu aṭṭhahi
acchariyehi    abbhutadhammehi    samannāgataṃ    uggaṃ   gahapatiṃ   hatthigāmakaṃ
dhārethāti.
@Footnote: 1 Ma. bhagavato.



             The Pali Tipitaka in Roman Character Volume 23 page 215-219. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=112&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=112&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=112&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=112&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5514              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5514              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :