ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [118]  28  Athakho  āyasmā  sārīputto yena bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi . Ekamantaṃ nisinnaṃ
kho   āyasmantaṃ   sārīputtaṃ  bhagavā  etadavoca  kati  nu  kho  sārīputta
khīṇāsavassa   bhikkhuno   balāni   yehi   balehi   samannāgato   khīṇāsavo
bhikkhu  āsavānaṃ  khayaṃ  paṭijānāti  khīṇā  me  āsavāti  .  aṭṭha  bhante
khīṇāsavassa   bhikkhuno  balāni  yehi  balehi  samannāgato  khīṇāsavo  bhikkhu
āsavānaṃ   khayaṃ   paṭijānāti   khīṇā   me   āsavāti   katamāni   aṭṭha
idha   bhante   khīṇāsavassa  bhikkhuno  aniccato  sabbe  saṅkhārā  yathābhūtaṃ
sammappaññāya   sudiṭṭhā   honti   yampi   bhante   khīṇāsavassa   bhikkhuno
aniccato   sabbe   saṅkhārā   yathābhūtaṃ   sammappaññāya  sudiṭṭhā  honti
idampi   bhante   khīṇāsavassa   bhikkhuno   balaṃ   hoti   yaṃ  balaṃ  āgamma
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {118.1} Puna caparaṃ bhante khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā
yathābhūtaṃ  sammappaññāya  sudiṭṭhā  honti  yampi  bhante  khīṇāsavassa bhikkhuno
@Footnote: 1 Ma. ruṇṇabalā.
Aṅgārakāsūpamā   kāmā  yathābhūtaṃ  sammappaññāya  sudiṭṭhā  honti  idampi
bhante  khīṇāsavassa  bhikkhuno  balaṃ  hoti  yaṃ  balaṃ  āgamma  khīṇāsavo bhikkhu
āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {118.2}  Puna  caparaṃ  bhante  khīṇāsavassa  bhikkhuno vivekaninnaṃ cittaṃ
hoti   vivekapoṇaṃ   vivekapabbhāraṃ   vivekaṭṭhaṃ   nekkhammābhirataṃ  byantībhūtaṃ
sabbaso   āsavaṭṭhāniyehi   dhammehi   yampi  bhante  khīṇāsavassa  bhikkhuno
vivekaninnaṃ  cittaṃ  hoti  vivekapoṇaṃ  vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ
byantībhūtaṃ   sabbaso  āsavaṭṭhāniyehi  dhammehi  idampi  bhante  khīṇāsavassa
bhikkhuno   balaṃ   hoti  yaṃ  balaṃ  āgamma  khīṇāsavo  bhikkhu  āsavānaṃ  khayaṃ
paṭijānāti khīṇā me āsavāti.
     {118.3}  Puna caparaṃ bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā
bhāvitā   honti  subhāvitā  yampi  bhante  khīṇāsavassa  bhikkhuno  cattāro
satipaṭṭhānā  bhāvitā  honti  subhāvitā  idampi  bhante khīṇāsavassa bhikkhuno
balaṃ  hoti  yaṃ  balaṃ  āgamma  khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā
me āsavāti.
     {118.4}  Puna  caparaṃ bhante khīṇāsavassa bhikkhuno cattāro iddhipādā
bhāvitā   honti   subhāvitā   .pe.   pañcindriyāni   bhāvitāni  honti
subhāvitāni  satta  bojjhaṅgā  bhāvitā  honti  subhāvitā ariyo aṭṭhaṅgiko
maggo   bhāvito   hoti   subhāvito   yampi  bhante  khīṇāsavassa  bhikkhuno
ariyo   aṭṭhaṅgiko   maggo   bhāvito   hoti  subhāvito  idampi  bhante
khīṇāsavassa   bhikkhuno   balaṃ   hoti   yaṃ   balaṃ  āgamma  khīṇāsavo  bhikkhu
Āsavānaṃ  khayaṃ  paṭijānāti  khīṇā  me  āsavāti  .  imāni  kho  bhante
aṭṭha   khīṇāsavassa  bhikkhuno  balāni  yehi  balehi  samannāgato  khīṇāsavo
bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.



             The Pali Tipitaka in Roman Character Volume 23 page 227-229. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=118&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=118&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=118&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=118&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=118              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5558              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5558              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :