ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                    Uposathavaggo pañcamo
     [131]  41  Evamme  sutaṃ  .  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho  bhagavā   bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā etadavoca
     {131.1}    aṭṭhaṅgasamannāgato   bhikkhave   uposatho   upavuttho
mahapphalo  hoti  mahānisaṃso  mahājutiko  mahāvipphāro . Kathaṃ upavuttho ca
bhikkhave   aṭṭhaṅgasamannāgato   uposatho   mahapphalo   hoti   mahānisaṃso
mahājutiko   mahāvipphāro   idha  bhikkhave  ariyasāvako  iti  paṭisañcikkhati
yāvajīvaṃ    arahanto    pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā
nihitadaṇḍā    nihitasatthā    lajjī   dayāpannā   sabbapāṇabhūtahitānukampino
viharanti   ahaṃpajja   imañca   rattiṃ   imañca   divasaṃ  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato   nihitadaṇḍo   nihitasattho   lajjī   dayāpanno
@Footnote: 1 Ma. nānūpapattiyo .  2 Ma. kiriyaṃ dve sappurisā abhisando vipāko cāti.
Sabbapāṇabhūtahitānukampī   viharāmi   imināpaṅgena   1-   arahataṃ  anukaromi
uposatho   ca   me   upavuttho   bhavissatīti   iminā   paṭhamena  aṅgena
samannāgato hoti .pe.
     {131.2}   Yāvajīvaṃ  arahanto  adinnādānaṃ  pahāya  adinnādānā
paṭiviratā  dinnādāyī  dinnapāṭikaṅkhī  athenena  sucibhūtena  attanā viharanti
ahaṃpajja   imañca  rattiṃ  imañca  divasaṃ  adinnādānaṃ  pahāya  adinnādānā
paṭivirato  dinnādāyī  dinnapāṭikaṅkhī  athenena  sucibhūtena  attanā viharāmi
imināpaṅgena  arahataṃ  anukaromi  uposatho ca me upavuttho bhavissatīti iminā
dutiyena aṅgena samannāgato hoti .pe.
     {131.3}   Yāvajīvaṃ  arahanto  abrahmacariyaṃ  pahāya  brahmacārino
ārācārino   viratā   methunā   gāmadhammā   ahaṃpajja   imañca   rattiṃ
imañca  divasaṃ  abrahmacariyaṃ  pahāya  brahmacārī  ārācārī  virato methunā
gāmadhammā  imināpaṅgena  arahataṃ  anukaromi  uposatho  ca  me  upavuttho
bhavissatīti iminā tatiyena aṅgena samannāgato hoti .pe.
     {131.4}  Yāvajīvaṃ  arahanto  musāvādaṃ pahāya musāvādā paṭiviratā
saccavādino  saccasandhā  ṭhetā  paccayikā  avisaṃvādakā  lokassa  ahaṃpajja
imañca  rattiṃ  imañca  divasaṃ  musāvādaṃ pahāya musāvādā paṭivirato saccavādī
saccasandho  ṭheto  paccayiko  avisaṃvādako  lokassa  imināpaṅgena  arahataṃ
anukaromi  uposatho  ca  me  upavuttho  bhavissatīti iminā catutthena aṅgena
samannāgato hoti .pe.
     {131.5}     Yāvajīvaṃ     arahanto    surāmerayamajjapamādaṭṭhānaṃ
pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā
@Footnote: 1 Sī. Yu. imināpi aṅgena. evamuparipi.
Ahaṃpajja    imañca    rattiṃ    imañca   divasaṃ   surāmerayamajjapamādaṭṭhānaṃ
pahāya      surāmerayamajjapamādaṭṭhānā      paṭivirato     imināpaṅgena
arahataṃ   anukaromi   uposatho   ca   me   upavuttho   bhavissatīti  iminā
pañcamena aṅgena samannāgato hoti .pe.
     {131.6}   Yāvajīvaṃ   arahanto   ekabhattikā  rattūparatā  viratā
vikālabhojanā    ahaṃpajja   imañca   rattiṃ   imañca   divasaṃ   ekabhattiko
rattūparato    virato   vikālabhojanā   imināpaṅgena   arahataṃ   anukaromi
uposatho   ca   me   upavuttho   bhavissatīti   iminā   chaṭṭhena  aṅgena
samannāgato hoti .pe.
     {131.7}   Yāvajīvaṃ   arahanto  naccagītavāditavisūkadassanamālāgandha-
vilepanadhāraṇamaṇḍanavibhūsanaṭṭhānaṃ     1-     pahāya    naccagītavāditavisūka-
dassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā
ahaṃpajja    imañca    rattiṃ    imañca    divasaṃ   naccagītavāditavisūkadassana-
mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānaṃ        pahāya        naccagīta-
vāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā
paṭivirato   imināpaṅgena  arahataṃ  anukaromi  uposatho  ca  me  upavuttho
bhavissatīti iminā sattamena aṅgena samannāgato hoti .pe.
     {131.8}    Yāvajīvaṃ    arahanto    uccāsayanamahāsayanaṃ   pahāya
uccāsayanamahāsayanā    paṭiviratā   nīcaseyyaṃ   kappenti   mañcake   vā
tiṇasantharake  vā  ahaṃpajja  imañca  rattiṃ  imañca  divasaṃ uccāsayanamahāsayanaṃ
pahāya   uccāsayanamahāsayanā  paṭivirato  nīcaseyyaṃ  kappemi  mañcake  vā
tiṇasantharake   vā   imināpaṅgena   arahataṃ  anukaromi  uposatho  ca  me
upavuttho   bhavissatīti   iminā  aṭṭhamena  aṅgena  samannāgato  hoti .
Evaṃ   upavuttho   kho  bhikkhave  aṭṭhaṅgasamannāgato  uposatho  mahapphalo
hoti mahānisaṃso mahājutiko mahāvipphāroti.
@Footnote: 1 aṅ. tika. 20/272 nacca... dassanā mālā....
     [132]   42   Aṭṭhaṅgasamannāgato   bhikkhave  uposatho  upavuttho
mahapphalo  hoti  mahānisaṃso  mahājutiko  mahāvipphāro  .  kathaṃ  upavuttho
ca   bhikkhave   aṭṭhaṅgasamannāgato  uposatho  mahapphalo  hoti  mahānisaṃso
mahājutiko   mahāvipphāro   idha  bhikkhave  ariyasāvako  iti  paṭisañcikkhati
yāvajīvaṃ    arahanto    pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā
nihitadaṇḍā    nihitasatthā    lajjī   dayāpannā   sabbapāṇabhūtahitānukampino
viharanti   ahaṃpajja   imañca   rattiṃ   imañca   divasaṃ  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato   nihitadaṇḍo   nihitasattho   lajjī   dayāpanno
sabbapāṇabhūtahitānukampī    viharāmi    imināpaṅgena    arahataṃ    anukaromi
upasatho ca me upavuttho bhavissatīti
     {132.1}  iminā  paṭhamena aṅgena samannāgato hoti .pe. Yāvajīvaṃ
arahanto   uccāsayanamahāsayanaṃ   pahāya   uccāsayanamahāsayanā   paṭiviratā
nīcaseyyaṃ  kappenti  mañcake  vā  tiṇasantharake  vā  ahaṃpajja imañca rattiṃ
imañca   divasaṃ  uccāsayanamahāsayanaṃ  pahāya  uccāsayanamahāsayanā  paṭivirato
nīcaseyyaṃ  kappemi  mañcake  vā  tiṇasantharake  vā  imināpaṅgena  arahataṃ
anukaromi  uposatho  ca  me  upavuttho  bhavissatīti iminā aṭṭhamena aṅgena
samannāgato  hoti  .  evaṃ  upavuttho  kho  bhikkhave  aṭṭhaṅgasamannāgato
uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
     {132.2} Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro
seyyathāpi  bhikkhave  yo  imesaṃ  soḷasannaṃ mahājanapadānaṃ pahūtasattanānaṃ 1-
@Footnote: 1 Ma. pahūtarattaratanānaṃ. evamuparipi.
Issarādhipaccaṃ   rajjaṃ   kāreyya   seyyathīdaṃ   aṅgānaṃ   magadhānaṃ  kāsīnaṃ
kosalānaṃ   vajjīnaṃ   mallānaṃ   cetīnaṃ  vaṃsānaṃ  kurūnaṃ  pañcālānaṃ  macchānaṃ
sūrasenānaṃ    assakānaṃ    avantīnaṃ   gandhārānaṃ   kambojānaṃ   aṭṭhaṅga-
samannāgatassa   uposathassa   etaṃ   kalaṃ   nāgghati   soḷasiṃ   taṃ  kissa
hetu kapaṇaṃ bhikkhave mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.3} Yāni bhikkhave mānusakāni paññāsaṃ vassāni cātummahārājikānaṃ
devānaṃ  eso  eko  rattindivo  tāya  rattiyā tiṃsarattiyo māso tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  pañca
vassasatāni    cātummahārājikānaṃ    devānaṃ   āyuppamāṇaṃ   ṭhānaṃ   kho
panetaṃ  bhikkhave  vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ
uposathaṃ   upavasitvā   kāyassa   bhedā   parammaraṇā  cātummahārājikānaṃ
devānaṃ  sahabyataṃ  upapajjeyya  idaṃ  kho  pana  metaṃ  1- bhikkhave sandhāya
bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.4}  Yaṃ  bhikkhave  mānusakaṃ  vassasataṃ  2-  tāvatiṃsānaṃ devānaṃ
eso   eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena
māsena   dvādasamāsiyo   saṃvaccharo  tena  saṃvaccharena  dibbaṃ  vassasahassaṃ
tāvatiṃsānaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ  kho  panetaṃ  bhikkhave  vijjati
yaṃ   idhekacco   itthī   vā   puriso   vā  aṭṭhaṅgasamannāgataṃ  uposathaṃ
upavasitvā     kāyassa    bhedā    parammaraṇā    tāvatiṃsānaṃ   devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho  pana  metaṃ  bhikkhave  sandhāya  bhāsitaṃ
@Footnote: 1 Ma. panetaṃ. evamuparipi .  2 Ma. yāni bhikkhave mānusakāni vassasatāni.
Kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.5}  Yāni bhikkhave mānusakāni dve vassasatāni yāmānaṃ devānaṃ
eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo māso tena māsena
dvādasamāsiyo  saṃvaccharo  tena  saṃvaccharena  dibbāni  dve  vassasahassāni
yāmānaṃ  devānaṃ  āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco
itthī  vā  puriso  vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā
parammaraṇā  yāmānaṃ  devānaṃ  sahabyataṃ  upapajjeyya  idaṃ  kho  pana  metaṃ
bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.6}  Yāni  bhikkhave  mānusakāni  cattāri  vassasatāni tusitānaṃ
devānaṃ  eso  eko  rattindivo  tāya  rattiyā tiṃsarattiyo māso tena
māsena   dvādasamāsiyo   saṃvaccharo  tena  saṃvaccharena  dibbāni  cattāri
vassasahassāni  tusitānaṃ  devānaṃ  āyuppamāṇaṃ  ṭhānaṃ  kho  panetaṃ  bhikkhave
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasitvā   kāyassa   bhedā   parammaraṇā   tusitānaṃ   devānaṃ  sahabyataṃ
upapajjeyya  idaṃ  kho  pana  metaṃ  bhikkhave  sandhāya  bhāsitaṃ kapaṇaṃ mānusakaṃ
rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.7}  Yāni  bhikkhave  mānusakāni  aṭṭha vassasatāni nimmānaratīnaṃ
devānaṃ  eso  eko  rattindivo  tāya  rattiyā tiṃsarattiyo māso tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  aṭṭha
vassasahassāni  nimmānaratīnaṃ  devānaṃ  āyuppamāṇaṃ  ṭhānaṃ kho panetaṃ bhikkhave
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
Upavasitvā   kāyassa   bhedā  parammaraṇā  nimmānaratīnaṃ  devānaṃ  sahabyataṃ
upapajjeyya   idaṃ   kho   pana   metaṃ   bhikkhave  sandhāya  bhāsitaṃ  kapaṇaṃ
mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.8}    Yāni    bhikkhave   mānusakāni   soḷasa   vassasatāni
paranimmitavasavattīnaṃ   devānaṃ   eso   eko  rattindivo  tāya  rattiyā
tiṃsarattiyo   māso   tena   māsena   dvādasamāsiyo   saṃvaccharo  tena
saṃvaccharena   dibbāni   soḷasa   vassasahassāni  paranimmitavasavattīnaṃ  devānaṃ
āyuppamāṇaṃ   ṭhānaṃ   kho  panetaṃ  bhikkhave  vijjati  yaṃ  idhekacco  itthī
vā  puriso  vā  aṭṭhaṅgasamannāgataṃ  uposathaṃ  upavasitvā  kāyassa  bhedā
parammaraṇā    paranimmitavasavattīnaṃ   devānaṃ   sahabyataṃ   upapajjeyya   idaṃ
kho   pana   metaṃ  bhikkhave  sandhāya  bhāsitaṃ  kapaṇaṃ  mānusakaṃ  rajjaṃ  dibbaṃ
sukhaṃ upanidhāyāti.
               Pāṇaṃ na haññe na cādinnamādiye
               musā na bhāse na ca majjapo siyā
               abrahmacariyā virameyya methunā
               rattiṃ na bhuñjeyya vikālabhojanaṃ
               mālaṃ na dhāraye na ca gandhamācare
               mañce chamāyaṃva sayetha santhate
               etañhi aṭṭhaṅgikamāhuposathaṃ
               buddhena dukkhantagunā pakāsitaṃ
               cando ca sūro 1- ca ubho sudassanā
@Footnote: 1 Ma. suriyo. evamuparipi.
               Obhāsayantā anuyanti 1- yāvatā
               tamonudā te pana antalikkhagā
               nabhe pabhāsanti disā virocanā
               etamhi yaṃ vijjati antare dhanaṃ
               muttā maṇī veḷuriyañca bhaddakaṃ
               siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ
               yaṃ jātarūpaṃ haṭakanti vuccati
               aṭṭhaṅgupetassa uposathassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva 2- sabbe
               tasmā hi nārī ca naro ca sīlavā
               aṭṭhaṅgupetaṃ upavassuposathaṃ
               puññāni katvāna sukhudrayāni
               aninditā saggamupenti ṭhānanti.
     [133]   43  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde  .  athakho visākhā migāramātā yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho  visākhaṃ  migāramātaraṃ  bhagavā  etadavoca  aṭṭhaṅgasamannāgato
visākhe  [2]-  uposatho  upavuttho  mahapphalo hoti mahānisaṃso mahājutiko
mahāvipphāro   .   kathaṃ   upavuttho   ca   visākhe   aṭṭhaṅgasamannāgato
@Footnote: 1 Ma. obhāsayaṃ anupariyanti. evamuparipi .  2 Ma. - ca. evamuparipi.
Uposatho    mahapphalo    hoti   mahānisaṃso   mahājutiko   mahāvipphāro
idha    visākhe   ariyasāvako   iti   paṭisañcikkhati   yāvajīvaṃ   arahanto
pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā   nihitadaṇḍā  nihitasatthā
lajjī     dayāpannā     sabbapāṇabhūtahitānukampino    viharanti    ahaṃpajja
imañca    rattiṃ    imañca   divasaṃ   pāṇātipātaṃ   pahāya   pāṇātipātā
paṭivirato    nihitadaṇḍo   nihitasattho   lajjī   dayāpanno   sabbapāṇabhūta-
hitānukampī    viharāmi    imināpaṅgena   arahataṃ   anukaromi   uposatho
ca   me   upavuttho   bhavissatīti   iminā  paṭhamena  aṅgena  samannāgato
hoti .pe.
     {133.1}    Yāvajīvaṃ    arahanto    uccāsayanamahāsayanaṃ   pahāya
uccāsayanamahāsayanā    paṭiviratā   nīcaseyyaṃ   kappenti   mañcake   vā
tiṇasantharake  vā  ahaṃpajja  imañca  rattiṃ  imañca  divasaṃ uccāsayanamahāsayanaṃ
pahāya   uccāsayanamahāsayanā  paṭivirato  nīcaseyyaṃ  kappemi  mañcake  vā
tiṇasantharake  vā  imināpaṅgena  arahataṃ anukaromi uposatho ca me upavuttho
bhavissatīti  iminā  aṭṭhamena  aṅgena  samannāgato  hoti. Evaṃ upavuttho
kho   visākhe  aṭṭhaṅgasamannāgato  uposatho  mahapphalo  hoti  mahānisaṃso
mahājutiko mahāvipphāro.
     {133.2}    Kīvamahapphalo    hoti   kīvamahānisaṃso   kīvamahājutiko
kīvamahāvipphāro  seyyathāpi  visākhe  yo  imesaṃ  soḷasannaṃ mahājanapadānaṃ
pahūtasattaratanānaṃ  issarādhipaccaṃ  rajjaṃ  kāreyya  seyyathīdaṃ aṅgānaṃ magadhānaṃ
kāsīnaṃ  kosalānaṃ  vajjīnaṃ  mallānaṃ  cetīnaṃ  vaṃsānaṃ kurūnaṃ pañcālānaṃ macchānaṃ
Sūrasenānaṃ    assakānaṃ   avantīnaṃ   gandhārānaṃ   kambojānaṃ    aṭṭhaṅga-
samannāgatassa   uposathassa   etaṃ   kalaṃ   nāgghati   soḷasiṃ   taṃ  kissa
hetu kapaṇaṃ visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {133.3}    Yāni    visākhe    mānusakāni   paññāsa   vassāni
cātummahārājikānaṃ   devānaṃ   eso  eko  rattindivo  tāya  rattiyā
tiṃsarattiyo   māso   tena   māsena   dvādasamāsiyo   saṃvaccharo  tena
saṃvaccharena     dibbāni     pañca     vassasatāni     cātummahārājikānaṃ
devānaṃ  āyuppamāṇaṃ  ṭhānaṃ  kho  panetaṃ  visākhe  vijjati  yaṃ  idhekacco
itthī    vā    puriso   vā   aṭṭhaṅgasamannāgataṃ   uposathaṃ   upavasitvā
kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ   sahabyataṃ
upapajjeyya  idaṃ  kho  pana  metaṃ  visākhe  sandhāya  bhāsitaṃ kapaṇaṃ mānusakaṃ
rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {133.4}  Yaṃ  visākhe  mānusakaṃ  vassasataṃ tāvatiṃsānaṃ devānaṃ eso
eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena  māsena
dvādasamāsiyo    saṃvaccharo    tena    saṃvaccharena    dibbaṃ   vassasahassaṃ
tāvatiṃsānaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ  kho  panetaṃ  visākhe  vijjati
yaṃ  idhekacco  itthī  vā  puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā
kāyassa   bhedā   parammaraṇā  tāvatiṃsānaṃ  devānaṃ  sahabyataṃ  upapajjeyya
idaṃ  kho  pana  metaṃ  visākhe  sandhāya  bhāsitaṃ  kapaṇaṃ  mānusakaṃ rajjaṃ dibbaṃ
sukhaṃ upanidhāya.
     {133.5}   Yāni   visākhe  mānusakāni  dve  vassasatāni  .pe.
Cattāri    vassasatāni    .pe.    aṭṭha   vassasatāni   .pe.   soḷasa
vassasatāni      paranimmitavasavattīnaṃ      devānaṃ      eso     eko
Rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo     tena    saṃvaccharena    dibbāni    soḷasa    vassasahassāni
paranimmitavasavattīnaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ   kho  panetaṃ  visākhe
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasitvā   kāyassa   bhedā   parammaraṇā   paranimmitavasavattīnaṃ   devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho  pana  metaṃ  visākhe  sandhāya  bhāsitaṃ
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.
               Pāṇaṃ na haññe na cādinnamādiye
               musā na bhāse na ca majjapo siyā
               abrahmacariyā virameyya methunā
               rattiṃ na bhuñjeyya vikālabhojanaṃ
               mālaṃ na dhāraye na ca gandhamācare
               mañce chamāyaṃva sayetha santhate
               etañhi aṭṭhaṅgikamāhuposathaṃ
               buddhena dukkhantagunā pakāsitaṃ
               cando ca sūro ca ubho sudassanā
               obhāsayantā anuyanti yāvatā
               tamonudā te pana antalikkhagā
               nabhe pabhāsanti disā virocanā
               etamhi yaṃ vijjati antare dhanaṃ
               Muttā maṇī veḷuriyañca bhaddakaṃ
               siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ
               yaṃ jātarūpaṃ haṭakanti vuccati
               aṭṭhaṅgupetassa uposathassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva sabbe
               tasmā hi nārī ca naro ca sīlavā
               aṭṭhaṅgupetaṃ upavassuposathaṃ
               puññāni katvāna sukhudrayāni
               aninditā saggamupenti ṭhānanti.



             The Pali Tipitaka in Roman Character Volume 23 page 253-264. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=131&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=131&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=131&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=131&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=131              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :