ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [133]   43  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde  .  athakho visākhā migāramātā yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho  visākhaṃ  migāramātaraṃ  bhagavā  etadavoca  aṭṭhaṅgasamannāgato
visākhe  [2]-  uposatho  upavuttho  mahapphalo hoti mahānisaṃso mahājutiko
mahāvipphāro   .   kathaṃ   upavuttho   ca   visākhe   aṭṭhaṅgasamannāgato
@Footnote: 1 Ma. obhāsayaṃ anupariyanti. evamuparipi .  2 Ma. - ca. evamuparipi.
Uposatho    mahapphalo    hoti   mahānisaṃso   mahājutiko   mahāvipphāro
idha    visākhe   ariyasāvako   iti   paṭisañcikkhati   yāvajīvaṃ   arahanto
pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā   nihitadaṇḍā  nihitasatthā
lajjī     dayāpannā     sabbapāṇabhūtahitānukampino    viharanti    ahaṃpajja
imañca    rattiṃ    imañca   divasaṃ   pāṇātipātaṃ   pahāya   pāṇātipātā
paṭivirato    nihitadaṇḍo   nihitasattho   lajjī   dayāpanno   sabbapāṇabhūta-
hitānukampī    viharāmi    imināpaṅgena   arahataṃ   anukaromi   uposatho
ca   me   upavuttho   bhavissatīti   iminā  paṭhamena  aṅgena  samannāgato
hoti .pe.
     {133.1}    Yāvajīvaṃ    arahanto    uccāsayanamahāsayanaṃ   pahāya
uccāsayanamahāsayanā    paṭiviratā   nīcaseyyaṃ   kappenti   mañcake   vā
tiṇasantharake  vā  ahaṃpajja  imañca  rattiṃ  imañca  divasaṃ uccāsayanamahāsayanaṃ
pahāya   uccāsayanamahāsayanā  paṭivirato  nīcaseyyaṃ  kappemi  mañcake  vā
tiṇasantharake  vā  imināpaṅgena  arahataṃ anukaromi uposatho ca me upavuttho
bhavissatīti  iminā  aṭṭhamena  aṅgena  samannāgato  hoti. Evaṃ upavuttho
kho   visākhe  aṭṭhaṅgasamannāgato  uposatho  mahapphalo  hoti  mahānisaṃso
mahājutiko mahāvipphāro.
     {133.2}    Kīvamahapphalo    hoti   kīvamahānisaṃso   kīvamahājutiko
kīvamahāvipphāro  seyyathāpi  visākhe  yo  imesaṃ  soḷasannaṃ mahājanapadānaṃ
pahūtasattaratanānaṃ  issarādhipaccaṃ  rajjaṃ  kāreyya  seyyathīdaṃ aṅgānaṃ magadhānaṃ
kāsīnaṃ  kosalānaṃ  vajjīnaṃ  mallānaṃ  cetīnaṃ  vaṃsānaṃ kurūnaṃ pañcālānaṃ macchānaṃ
Sūrasenānaṃ    assakānaṃ   avantīnaṃ   gandhārānaṃ   kambojānaṃ    aṭṭhaṅga-
samannāgatassa   uposathassa   etaṃ   kalaṃ   nāgghati   soḷasiṃ   taṃ  kissa
hetu kapaṇaṃ visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {133.3}    Yāni    visākhe    mānusakāni   paññāsa   vassāni
cātummahārājikānaṃ   devānaṃ   eso  eko  rattindivo  tāya  rattiyā
tiṃsarattiyo   māso   tena   māsena   dvādasamāsiyo   saṃvaccharo  tena
saṃvaccharena     dibbāni     pañca     vassasatāni     cātummahārājikānaṃ
devānaṃ  āyuppamāṇaṃ  ṭhānaṃ  kho  panetaṃ  visākhe  vijjati  yaṃ  idhekacco
itthī    vā    puriso   vā   aṭṭhaṅgasamannāgataṃ   uposathaṃ   upavasitvā
kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ   sahabyataṃ
upapajjeyya  idaṃ  kho  pana  metaṃ  visākhe  sandhāya  bhāsitaṃ kapaṇaṃ mānusakaṃ
rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {133.4}  Yaṃ  visākhe  mānusakaṃ  vassasataṃ tāvatiṃsānaṃ devānaṃ eso
eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena  māsena
dvādasamāsiyo    saṃvaccharo    tena    saṃvaccharena    dibbaṃ   vassasahassaṃ
tāvatiṃsānaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ  kho  panetaṃ  visākhe  vijjati
yaṃ  idhekacco  itthī  vā  puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā
kāyassa   bhedā   parammaraṇā  tāvatiṃsānaṃ  devānaṃ  sahabyataṃ  upapajjeyya
idaṃ  kho  pana  metaṃ  visākhe  sandhāya  bhāsitaṃ  kapaṇaṃ  mānusakaṃ rajjaṃ dibbaṃ
sukhaṃ upanidhāya.
     {133.5}   Yāni   visākhe  mānusakāni  dve  vassasatāni  .pe.
Cattāri    vassasatāni    .pe.    aṭṭha   vassasatāni   .pe.   soḷasa
vassasatāni      paranimmitavasavattīnaṃ      devānaṃ      eso     eko
Rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo     tena    saṃvaccharena    dibbāni    soḷasa    vassasahassāni
paranimmitavasavattīnaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ   kho  panetaṃ  visākhe
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasitvā   kāyassa   bhedā   parammaraṇā   paranimmitavasavattīnaṃ   devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho  pana  metaṃ  visākhe  sandhāya  bhāsitaṃ
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.
               Pāṇaṃ na haññe na cādinnamādiye
               musā na bhāse na ca majjapo siyā
               abrahmacariyā virameyya methunā
               rattiṃ na bhuñjeyya vikālabhojanaṃ
               mālaṃ na dhāraye na ca gandhamācare
               mañce chamāyaṃva sayetha santhate
               etañhi aṭṭhaṅgikamāhuposathaṃ
               buddhena dukkhantagunā pakāsitaṃ
               cando ca sūro ca ubho sudassanā
               obhāsayantā anuyanti yāvatā
               tamonudā te pana antalikkhagā
               nabhe pabhāsanti disā virocanā
               etamhi yaṃ vijjati antare dhanaṃ
               Muttā maṇī veḷuriyañca bhaddakaṃ
               siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ
               yaṃ jātarūpaṃ haṭakanti vuccati
               aṭṭhaṅgupetassa uposathassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva sabbe
               tasmā hi nārī ca naro ca sīlavā
               aṭṭhaṅgupetaṃ upavassuposathaṃ
               puññāni katvāna sukhudrayāni
               aninditā saggamupenti ṭhānanti.



             The Pali Tipitaka in Roman Character Volume 23 page 260-264. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=133&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=133&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=133&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=133&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=133              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :