ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [145]  55  Athakho  ujjayo  brāhmaṇo  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho ujjayo brāhmaṇo
bhagavantaṃ   etadavoca   mayaṃ   bho   gotama  pavāsaṃ  gantukāmā  tesanno
bhavaṃ  gotamo  amhākaṃ  tathā  dhammaṃ  desetu  ye  amhākaṃ  assu  dhammā
diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
     {145.1}  Cattārome  brāhmaṇa  dhammā kulaputtassa diṭṭhadhammahitāya
saṃvattanti    diṭṭhadhammasukhāya    .    katame   cattāro   uṭṭhānasampadā
ārakkhasampadā kalyāṇamittatā samajīvitā.
     {145.2}   Katamā   ca  brāhmaṇa  uṭṭhānasampadā  idha  brāhmaṇa
kulaputto  yena  kammuṭṭhānena  jīvikaṃ  kappeti  yadi  kasiyā  yadi vaṇijjāya
yadi   gorakkhena  yadi  issatthena  yadi  rājaporisena  yadi  sippaññatarena
tattha   dakkho   hoti   analaso  tatrupāyāya  vīmaṃsāya  samannāgato  alaṃ
kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati brāhmaṇa uṭṭhānasampadā.
     Katamā     ca    brāhmaṇa    ārakkhasampadā    idha    brāhmaṇa

--------------------------------------------------------------------------------------------- page295.

Kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā te ārakkhena guttiyā sampādeti kinti me ime bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti ayaṃ vuccati brāhmaṇa ārakkhasampadā. {145.3} Katamā ca brāhmaṇa kalyāṇamittatā idha brāhmaṇa kulaputto yasmiṃ gāme vā nigame vā paṭivasati tatra ye te honti gahapati vā gahapatiputtā vā daharā vā vuḍḍhasīlino vuḍḍhā vā vuḍḍhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati ayaṃ vuccati brāhmaṇa kalyāṇamittatā. {145.4} Katamā ca brāhmaṇa samajīvitā idha brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti seyyathāpi brāhmaṇa tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti evameva kho brāhmaṇa kulaputto

--------------------------------------------------------------------------------------------- page296.

Āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti sacāyaṃ brāhmaṇa kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti tassa bhavanti vattāro udumbarakhādīvāyaṃ kulaputto bhoge khādatīti sace panāyaṃ brāhmaṇa kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti tassa bhavanti vattāro addhamārakañcāyaṃ kulaputto marissatīti yato ca khoyaṃ brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti ayaṃ vuccati brāhmaṇa samajīvitā. {145.5} Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāyamukhāni honti itthīdhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko seyyathāpi brāhmaṇa mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni tassa puriso yāni ceva āyamukhāni tāni pidaheyya yāni ca apāyamukhāni tāni vivareyya devo ca na sammā dhāraṃ anuppaveccheyya evañhi tassa brāhmaṇa mahato taḷākassa parihāniyeva pāṭikaṅkhā no vuḍḍhi evameva kho brāhmaṇa evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti itthīdhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.

--------------------------------------------------------------------------------------------- page297.

{145.6} Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri āyamukhāni honti naitthīdhutto nasurādhutto naakkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko seyyathāpi brāhmaṇa mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni tassa puriso yāni ceva āyamukhāni tāni vivareyya yāni ca apāyamukhāni tāni pidaheyya devo ca sammā dhāraṃ anuppaveccheyya evañhi tassa brāhmaṇa mahato taḷākassa vuḍḍhiyeva pāṭikaṅkhā no parihāni evameva kho brāhmaṇa evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti naitthīdhutto .pe. kalyāṇasampavaṅko . ime kho brāhmaṇa cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. {145.7} Cattārome brāhmaṇa dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya . katame cattāro saddhāsampadā sīlasampadā cāgasampadā paññāsampadā. {145.8} Katamā ca brāhmaṇa saddhāsampadā idha brāhmaṇa kulaputto saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti ayaṃ vuccati brāhmaṇa saddhāsampadā. {145.9} Katamā ca brāhmaṇa sīlasampadā idha brāhmaṇa kulaputto pāṇātipātā paṭivirato hoti .pe. surāmerayamajjapamādaṭṭhānā paṭivirato hoti ayaṃ vuccati brāhmaṇa sīlasampadā.

--------------------------------------------------------------------------------------------- page298.

{145.10} Katamā ca brāhmaṇa cāgasampadā idha brāhmaṇa kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato ayaṃ vuccati brāhmaṇa cāgasampadā. {145.11} Katamā ca brāhmaṇa paññāsampadā idha brāhmaṇa kulaputto paññavā hoti .pe. sammādukkhakkhayagāminiyā ayaṃ vuccati brāhmaṇa paññāsampadā . ime kho brāhmaṇa cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti. Uṭṭhātā kammadheyyesu appamatto vidhānavā samaṃ kappeti jīvitaṃ sambhataṃ anurakkhati saddho sīlena sampanno vadaññū vītamaccharo niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ iccete aṭṭha dhammā ca saddhassa gharamesino akkhātā saccanāmena ubhayattha sukhāvahā diṭṭhadhammahitatthāya samparāyasukhāya ca evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.


             The Pali Tipitaka in Roman Character Volume 23 page 294-298. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=145&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=145&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=145&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=145&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=145              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :