ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [161]  71  Ekaṃ  samayaṃ  bhagavā  gayāyaṃ  viharati gayāsīse. Tatra
kho   bhagavā   bhikkhū   āmantesi   bhikkhavoti  .pe.  bhagavā  etadavoca
pubbāhaṃ    bhikkhave    sambodhā   anabhisambuddho   bodhisattova   samāno
obhāsaṃpi 2- kho sañjānāmi no ca rūpāni passāmi
     {161.1}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  evamme  idaṃ  ñāṇadassanaṃ  parisuddhataraṃ
assāti  so  kho ahaṃ bhikkhave aparena samayena appamatto ātāpī pahitatto
viharanto  obhāsañceva  sañjānāmi  rūpāni  ca  passāmi  no ca kho tāhi
devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi
     {161.2}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  tāhi  ca  devatāhi  saddhiṃ santiṭṭheyyaṃ
@Footnote: 1 Ma. kappessasi .   2 Ma. obhāsaññeva.
Sallapeyyaṃ  sākacchaṃ  samāpajjeyyaṃ  evamme  idaṃ  ñāṇadassanaṃ  parisuddhataraṃ
assāti   so  kho  ahaṃ  bhikkhave  aparena  samayena  appamatto  ātāpī
pahitatto   viharanto   obhāsañceva   sañjānāmi   rūpāni   ca  passāmi
tāhi   ca   devatāhi  saddhiṃ  santiṭṭhāmi  sallapāmi  sākacchaṃ  samāpajjāmi
no  ca  kho  tā  devatā  jānāmi  imā devatā amukamhā vā amukamhā
vā devanikāyāti
     {161.3}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  tāhi  ca  devatāhi  saddhiṃ santiṭṭheyyaṃ
sallapeyyaṃ  sākacchaṃ  samāpajjeyyaṃ  tā  ca devatā jāneyyaṃ imā devatā
amukamhā   vā  amukamhā  vā  devanikāyāti  evamme  idaṃ  ñāṇadassanaṃ
parisuddhataraṃ  assāti  so  kho  ahaṃ  bhikkhave  aparena  samayena appamatto
ātāpī   pahitatto   viharanto   obhāsañceva   sañjānāmi   rūpāni  ca
passāmi   tāhi   ca   devatāhi   saddhiṃ   santiṭṭhāmi  sallapāmi  sākacchaṃ
samāpajjāmi   tā   ca  devatā  jānāmi  imā  devatā  amukamhā  vā
amukamhā  vā  devanikāyāti  no  ca  kho  tā  devatā  jānāmi  imā
devatā   imassa   kammassa   vipākena   ito   cutā  tattha  upapannāti
tā   ca   devatā   jānāmi  imā  devatā  imassa  kammassa  vipākena
ito   cutā   tattha   upapannāti   no  ca  kho  tā  devatā  jānāmi
imā    devatā    [1]-    evamāhārā    evaṃsukhadukkhapaṭisaṃvediniyoti
tā  ca  devatā  jānāmi  imā  devatā 1- evamāhārā  evaṃsukhadukkha-
paṭisaṃvediniyoti   no   ca   kho  tā  devatā  jānāmi  imā  devatā
@Footnote: 1 Ma. imassa kammassa vipākena.
Evaṃdīghāyukā    evaṃciraṭṭhitikāti   tā   ca   devatā   jānāmi   imā
devatā   evaṃdīghāyukā   evaṃciraṭṭhitikāti   no   ca  kho  tā  devatā
jānāmi   yadi   vā   me   imāhi  devatāhi  saddhiṃ  sannivutthapubbaṃ  yadi
vā na sannivutthapubbanti
     {161.4}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  tāhi  ca  devatāhi  saddhiṃ santiṭṭheyyaṃ
sallapeyyaṃ  sākacchaṃ  samāpajjeyyaṃ  tā  ca devatā jāneyyaṃ imā devatā
amukamhā  vā  amukamhā  vā  devanikāyāti tā ca devatā jāneyyaṃ imā
devatā  imassa  kammassa  vipākena  ito  cutā  tattha  upapannāti tā ca
devatā  jāneyyaṃ  imā  devatā  evamāhārā evaṃsukhadukkhapaṭisaṃvediniyoti
tā  ca  devatā  jāneyyaṃ imā devatā evaṃdīghāyukā evaṃciraṭṭhitikāti tā
ca  devatā  jāneyyaṃ  yadi  vā  me  imāhi devatāhi saddhiṃ sannivutthapubbaṃ
yadi    vā    na    sannivutthapubbanti    evamme    idaṃ    ñāṇadassanaṃ
parisuddhataraṃ assāti
     {161.5}   so  kho  ahaṃ  bhikkhave  aparena  samayena  appamatto
ātāpī    pahitatto    viharanto    obhāsañceva   sañjānāmi   rūpāni
ca   passāmi   tāhi  ca  devatāhi  saddhiṃ  santiṭṭhāmi  sallapāmi  sākacchaṃ
samāpajjāmi   tā   ca  devatā  jānāmi  imā  devatā  amukamhā  vā
amukamhā   vā  devanikāyāti  tā  ca  devatā  jānāmi  imā  devatā
imassa   kammassa   vipākena   ito   cutā   tattha  upapannāti  tā  ca
devatā  jānāmi  imā  devatā  evamāhārā  evaṃsukhadukkhapaṭisaṃvediniyoti
Tā  ca  devatā  jānāmi  imā  devatā  evaṃdīghāyukā  evaṃciraṭṭhitikāti
tā  ca  devatā  jānāmi  yadi  vā me tāhi devatāhi saddhiṃ sannivutthapubbaṃ
yadi vā na sannivutthapubbanti
     {161.6}    yāvakīvañca    me    bhikkhave   evaṃ   aṭṭhaparivaṭṭaṃ
adhidevañāṇadassanaṃ    na    suvisuddhaṃ   ahosi   neva   tāvāhaṃ   bhikkhave
sadevake     loke     samārake     sabrahmake    sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya    anuttaraṃ   sammāsambodhiṃ   abhisambuddho   1-
paccaññāsiṃ    yato    ca    kho   me   bhikkhave   evaṃ   aṭṭhaparivaṭṭaṃ
adhidevañāṇadassanaṃ       suvisuddhaṃ      ahosi      athāhaṃ      bhikkhave
sadevake     loke     samārake     sabrahmake    sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya    anuttaraṃ   sammāsambodhiṃ   abhisambuddho   1-
paccaññāsiṃ    ñāṇañca    pana   me   dassanaṃ   udapādi   akuppā   me
cetovimutti ayamantimā jāti natthidāni punabbhavoti.



             The Pali Tipitaka in Roman Character Volume 23 page 311-314. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=161&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=161&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=161&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=161&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=161              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6066              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6066              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :