ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [174]   84  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi
āvuso  bhikkhaveti  .  āvusoti  kho  te  bhikkhū  āyasmato sārīputtassa
paccassosuṃ  .  āyasmā  sārīputto  etadavoca  aṭṭhime āvuso puggalā
santo saṃvijjamānā lokasmiṃ. Katame aṭṭha.
     {174.1}  Idhāvuso  bhikkhuno  pavivittassa  viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  nuppajjati so tena alābhena
socati   kilamati   paridevati   urattāḷī   kandati  sammohaṃ  āpajjati  ayaṃ
vuccatāvuso   bhikkhu   iccho   viharati   lābhāya  uṭṭhahati  ghaṭati  vāyamati
lābhāya na ca lābhī soci ca paridevi ca cuto ca saddhammā.
     {174.2}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino  icchā  uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati
lābhāya  tassa  uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho uppajjati so
Tena   lābhena   majjati   pamajjati   pamādamāpajjati   ayaṃ   vuccatāvuso
bhikkhu   iccho   viharati   lābhāya   uṭṭhahati   ghaṭati   vāyamati   lābhāya
lābhī ca madī ca pamādī ca cuto ca saddhammā.
     {174.3}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na  vāyamati  lābhāya  tassa  anuṭṭhahato  aghaṭato avāyamato lābhāya lābho
nuppajjati   so   tena   alābhena   socati  kilamati  paridevati  urattāḷī
kandati   sammohaṃ   āpajjati   ayaṃ   vuccatāvuso   bhikkhu  iccho  viharati
lābhāya  na  uṭṭhahati  na  ghaṭati  na  vāyamati  lābhāya  na ca lābhī soci ca
paridevi ca cuto ca saddhammā.
     {174.4}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na   vāyamati   lābhāya   tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya
lābho   uppajjati   so  tena  lābhena  majjati  pamajjati  pamādamāpajjati
ayaṃ  vuccatāvuso  bhikkhu  iccho  viharati  lābhāya  na  uṭṭhahati  na ghaṭati na
vāyamati lābhāya  lābhī ca madī ca pamādī ca cuto ca saddhammā.
     {174.5}  Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato   ghaṭato   vāyamato   lābhāya   lābho   nuppajjati  so  tena
alābhena  na  socati  na  kilamati  na  paridevati  na  urattāḷī  kandati  na
Sammohaṃ   āpajjati   ayaṃ   vuccatāvuso   bhikkhu  iccho  viharati  lābhāya
uṭṭhahati   ghaṭati   vāyamati   lābhāya  na  ca  lābhī  na  ca  soci  na  ca
paridevi accuto ca saddhammā.
     {174.6}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino    icchā   uppajjati   lābhāya   so   uṭṭhahati   ghaṭati
vāyamati   lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho
uppajjati  so  tena  lābhena  na  majjati  na  pamajjati  na pamādamāpajjati
ayaṃ   vuccatāvuso   bhikkhu   iccho   viharati   lābhāya   uṭṭhahati   ghaṭati
vāyamati lābhāya lābhī ca na ca madī na ca pamādī accuto ca saddhammā.
     {174.7}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na   vāyamati   lābhāya   tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya
lābho  nuppajjati  so  tena  alābhena  na  socati  na kilamati na paridevati
na   urattāḷī   kandati   na  sammohaṃ  āpajjati  ayaṃ  vuccatāvuso  bhikkhu
iccho  viharati  lābhāya  na  uṭṭhahati  na  ghaṭati  na  vāyamati lābhāya na ca
lābhī na ca soci na ca paridevi accuto ca saddhammā.
     {174.8}  Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino
icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati na vāyamati lābhāya
tassa   anuṭṭhahato   aghaṭato   avāyamato   lābhāya   lābho   uppajjati
so   tena   lābhena   na  majjati  na  pamajjati  na  pamādamāpajjati  ayaṃ
Vuccatāvuso  bhikkhu  iccho  viharati  lābhāya  na uṭṭhahati na ghaṭati na vāyamati
lābhāya  lābhī  ca  na  ca  madī  na  ca  pamādī  accuto  ca  saddhammā.
Ime kho āvuso aṭṭha puggalā santo saṃvijjamānā lokasminti.
     [175]  85  Tatra  kho āyasmā sārīputto bhikkhū āmantesi .pe.
Chahāvuso   dhammehi   samannāgato   bhikkhu  alaṃ  attano  alaṃ  paresaṃ .
Katamehi  chahi  .  idhāvuso  bhikkhu  khippanisanti  ca  hoti  kusalesu dhammesu
sutānañca  dhammānaṃ  dhārakajātiko  hoti  dhatānañca dhammānaṃ atthūpaparikkhī 1-
hoti      atthamaññāya     dhammamaññāya     dhammānudhammapaṭipanno     ca
hoti   kalyāṇavāco   ca   hoti   kalyāṇavākkaraṇo   poriyā  vācāya
samannāgato   vissaṭṭhāya   anelagaḷāya  atthassa  viññāpaniyā  sandassako
ca  hoti  samādapako  samuttejako  sampahaṃsako  sabrahmacārīnaṃ. Imehi kho
āvuso chahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
     [176]  86  Pañcahāvuso dhammehi samannāgato bhikkhu alaṃ attano alaṃ
paresaṃ  .  katamehi  pañcahi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti
ca   hoti   kusalesu   dhammesu   sutānañca  dhammānaṃ  dhārakajātiko  hoti
dhatānañca    dhammānaṃ    atthūpaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno    ca    hoti   kalyāṇavāco   ca   hoti   .pe.
Sandassako   ca   hoti   .pe.  sabrahmacārīnaṃ  .  imehi  kho  āvuso
pañcahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
     [177]  87  Catūhāvuso  dhammehi samannāgato bhikkhu alaṃ attano no
@Footnote: 1 Ma. atthūpaparikkhitā. evamuparipi.
Paresaṃ  .  katamehi  catūhi  .  idhāvuso  bhikkhu khippanisanti ca hoti kusalesu
dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti  dhatānañca  dhammānaṃ
atthūpaparikkhī    hoti    atthamaññāya   dhammamaññāya   dhammānudhammapaṭipanno
ca  hoti  no  ca  kalyāṇavāco hoti .pe. No ca sandassako hoti .pe.
Sabrahmacārīnaṃ  .  imehi  kho  āvuso  catūhi  dhammehi  samannāgato bhikkhu
alaṃ attano no paresaṃ.
     [178]  88  Catūhāvuso  dhammehi  samannāgato  bhikkhu  alaṃ  paresaṃ
no  attano  .  katamehi  catūhi  .  idhāvuso  bhikkhu  khippanisanti ca hoti
kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  hoti  no  ca dhatānaṃ
dhammānaṃ    atthūpaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco  ca  hoti  .pe.  sandassako
ca  hoti  .pe.  sabrahmacārīnaṃ  .  imehi  kho  āvuso  catūhi  dhammehi
samannāgato bhikkhu alaṃ paresaṃ no attano.
     [179]  89  Tīhāvuso  dhammehi  samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  tīhi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti ca
hoti    kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti
dhatānañca    dhammānaṃ    atthūpaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  no  ca  kalyāṇavāco  hoti  .pe.  no
ca  sandassako  hoti  .pe.   sabrahmacārīnaṃ  .  imehi  kho āvuso tīhi
dhammehi samannāgato bhikkhu alaṃ  attano no paresaṃ.
     [180]  90  Tīhāvuso  dhammehi  samannāgato  bhikkhu alaṃ paresaṃ no
attano  .  katamehi  tīhi. Idhāvuso bhikkhu na heva kho khippanisanti ca hoti
kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  hoti  no  ca dhatānaṃ
dhammānaṃ    atthūpaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco   ca   hoti  .pe.  atthassa
viññāpaniyā  sandassako  ca  hoti  .pe.  sabrahmacārīnaṃ  .  imehi  kho
āvuso tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano.
     [181]  91  Dvīhāvuso  dhammehi samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  dvīhi. Idhāvuso bhikkhu na heva kho khippanisanti ca hoti
kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko  hoti  dhatānañca
dhammānaṃ      atthūpaparikkhī      hoti      atthamaññāya     dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  no  ca  kalyāṇavāco  hoti  .pe.  no
ca  sandassako  hoti  .pe.  sabrahmacārīnaṃ  .  imehi  kho āvuso dvīhi
dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ.
     [182]  92  Dvīhāvuso  dhammehi  samannāgato bhikkhu alaṃ paresaṃ no
attano  .  katamehi  dvīhi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti
ca  hoti  kusalesu  dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca
dhatānaṃ   dhammānaṃ   atthūpaparikkhī  hoti  no  ca  atthamaññāya  dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco   ca  hoti  kalyāṇavākkaraṇo
poriyā      vācāya      samannāgato     vissaṭṭhāya     anelagaḷāya
Atthassa   viññāpaniyā   sandassako   ca   hoti  samādapako  samuttejako
sampahaṃsako   sabrahmacārīnaṃ   .   imehi   kho   āvuso  dvīhi  dhammehi
samannāgato bhikkhu alaṃ paresaṃ no attanoti.



             The Pali Tipitaka in Roman Character Volume 23 page 337-343. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=174&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=174&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=174&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=174&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=174              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :