ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [186] 96 Aṭṭhimāni bhikkhave ārabbhavatthūni. Katamāni aṭṭha.
     {186.1}  Idha  bhikkhave bhikkhunā kammaṃ kattabbaṃ hoti tassa evaṃ hoti
kammaṃ  kho  me  kattabbaṃ  bhavissati  kammaṃ  kho  pana  me karontena 1- na
sukaraṃ   buddhānaṃ   sāsanaṃ  manasikātuṃ  handāhaṃ  paṭikacceva  viriyaṃ  ārabhāmi
@Footnote: 1 Ma. kammaṃ kho mayā karontena.
Appattassa   pattiyā   anadhigatassa  adhigamāya  asacchikatassa  sacchikiriyāyāti
so    viriyaṃ    ārabhati   appattassa   pattiyā   anadhigatassa   adhigamāya
asacchikatassa sacchikiriyāya idaṃ bhikkhave paṭhamaṃ ārabbhavatthu.
     {186.2}  Puna  caparaṃ  bhikkhave  bhikkhunā  kammaṃ kataṃ hoti tassa evaṃ
hoti  ahaṃ  kho  kammaṃ  akāsiṃ  kammaṃ  kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ
sāsanaṃ    manasikātuṃ   handāhaṃ   viriyaṃ   ārabhāmi   appattassa   pattiyā
anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāyāti  so  viriyaṃ  ārabhati
.pe. Idaṃ bhikkhave dutiyaṃ ārabbhavatthu.
     {186.3}   Puna  caparaṃ  bhikkhave  bhikkhunā  maggo  gantabbo  hoti
tassa  evaṃ  hoti  maggo  kho  me  gantabbo  bhavissati maggaṃ kho pana me
gacchantena  na  sukaraṃ  buddhānaṃ  sāsanaṃ  manasikātuṃ  handāhaṃ  viriyaṃ ārabhāmi
.pe. Idaṃ bhikkhave tatiyaṃ ārabbhavatthu.
     {186.4}  Puna  caparaṃ  bhikkhave bhikkhunā maggo gato hoti tassa evaṃ
hoti   ahaṃ   kho  maggaṃ  agamāsiṃ  maggaṃ  kho  panāhaṃ  gacchanto  nāsakkhiṃ
buddhānaṃ  sāsanaṃ  manasikātuṃ  handāhaṃ  viriyaṃ  ārabhāmi  .pe.  idaṃ bhikkhave
catutthaṃ ārabbhavatthu.
     {186.5}  Puna  caparaṃ  bhikkhave  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto  na  labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa yāvadatthaṃ pāripūriṃ
tassa   evaṃ   hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya  caranto
nālatthaṃ   lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ  tassa
Me   kāyo   lahuko   kammañño  handāhaṃ  viriyaṃ  ārabhāmi  .pe.  idaṃ
bhikkhave pañcamaṃ ārabbhavatthu.
     {186.6}  Puna  caparaṃ  bhikkhave  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto   labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ
tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ vā piṇḍāya caranto alatthaṃ
lūkhassa   vā   paṇītassa   vā   bhojanassa  yāvadatthaṃ  pāripūriṃ  tassa  me
kāyo   lahuko   kammañño   handāhaṃ   viriyaṃ   ārabhāmi   .pe.   idaṃ
bhikkhave chaṭṭhaṃ ārabbhavatthu.
     {186.7}  Puna  caparaṃ  bhikkhave  bhikkhuno uppanno hoti appamattako
ābādho   tassa   evaṃ   hoti   uppanno  kho  me  ayaṃ  appamattako
ābādho  ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  me ābādho pavaḍḍheyya handāhaṃ
paṭikacceva viriyaṃ ārabhāmi .pe. Idaṃ bhikkhave sattamaṃ ārabbhavatthu.
     {186.8}  Puna caparaṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito
gelaññā   tassa   evaṃ  hoti  ahaṃ  kho  gilānā  vuṭṭhito  aciravuṭṭhito
gelaññā  ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  me  ābādho  paccudāvatteyya
handāhaṃ     paṭikacceva     viriyaṃ    ārabhāmi    appattassa    pattiyā
anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāyāti  so  viriyaṃ  ārabhati
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
idaṃ   bhikkhave   aṭṭhamaṃ   ārabbhavatthu   .   imāni  kho  bhikkhave  aṭṭha
ārabbhavatthūnīti.
                    Yamakavaggo tatiyo.
                       Tassuddānaṃ
       deva 1- paṭipadā apare    acchā lacchā parihānaṃ
       kusītaṃ ārabbhavatthūnīti.
                      ---------------



             The Pali Tipitaka in Roman Character Volume 23 page 345-348. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=186&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=186&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=186&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=186&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=186              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6311              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6311              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :