ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [186] 96 Aṭṭhimāni bhikkhave ārabbhavatthūni. Katamāni aṭṭha.
     {186.1}  Idha  bhikkhave bhikkhunā kammaṃ kattabbaṃ hoti tassa evaṃ hoti
kammaṃ  kho  me  kattabbaṃ  bhavissati  kammaṃ  kho  pana  me karontena 1- na
sukaraṃ   buddhānaṃ   sāsanaṃ  manasikātuṃ  handāhaṃ  paṭikacceva  viriyaṃ  ārabhāmi
@Footnote: 1 Ma. kammaṃ kho mayā karontena.

--------------------------------------------------------------------------------------------- page346.

Appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti so viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave paṭhamaṃ ārabbhavatthu. {186.2} Puna caparaṃ bhikkhave bhikkhunā kammaṃ kataṃ hoti tassa evaṃ hoti ahaṃ kho kammaṃ akāsiṃ kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti so viriyaṃ ārabhati .pe. Idaṃ bhikkhave dutiyaṃ ārabbhavatthu. {186.3} Puna caparaṃ bhikkhave bhikkhunā maggo gantabbo hoti tassa evaṃ hoti maggo kho me gantabbo bhavissati maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ viriyaṃ ārabhāmi .pe. Idaṃ bhikkhave tatiyaṃ ārabbhavatthu. {186.4} Puna caparaṃ bhikkhave bhikkhunā maggo gato hoti tassa evaṃ hoti ahaṃ kho maggaṃ agamāsiṃ maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ viriyaṃ ārabhāmi .pe. idaṃ bhikkhave catutthaṃ ārabbhavatthu. {186.5} Puna caparaṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa

--------------------------------------------------------------------------------------------- page347.

Me kāyo lahuko kammañño handāhaṃ viriyaṃ ārabhāmi .pe. idaṃ bhikkhave pañcamaṃ ārabbhavatthu. {186.6} Puna caparaṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo lahuko kammañño handāhaṃ viriyaṃ ārabhāmi .pe. idaṃ bhikkhave chaṭṭhaṃ ārabbhavatthu. {186.7} Puna caparaṃ bhikkhave bhikkhuno uppanno hoti appamattako ābādho tassa evaṃ hoti uppanno kho me ayaṃ appamattako ābādho ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho pavaḍḍheyya handāhaṃ paṭikacceva viriyaṃ ārabhāmi .pe. Idaṃ bhikkhave sattamaṃ ārabbhavatthu. {186.8} Puna caparaṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā tassa evaṃ hoti ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho paccudāvatteyya handāhaṃ paṭikacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti so viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave aṭṭhamaṃ ārabbhavatthu . imāni kho bhikkhave aṭṭha ārabbhavatthūnīti. Yamakavaggo tatiyo.

--------------------------------------------------------------------------------------------- page348.

Tassuddānaṃ deva 1- paṭipadā apare acchā lacchā parihānaṃ kusītaṃ ārabbhavatthūnīti. ---------------


             The Pali Tipitaka in Roman Character Volume 23 page 345-348. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=186&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=186&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=186&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=186&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=186              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6311              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6311              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :