ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [218]   14   Athakho  āyasmā  samiddhi  yenāyasmā  sārīputto
tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ    abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  samiddhiṃ  āyasmā
sārīputto   etadavoca   kimārammaṇā   samiddhi   purisassa  saṅkappavitakkā
uppajjantīti   .   nāmarūpārammaṇā   bhanteti  .  te  pana  samiddhi  kva
nānattaṃ  gacchantīti  .  dhātūsu  bhanteti  .  te  pana samiddhi kiṃsamudayāti.
Phassasamudayā  bhanteti  .  te pana samiddhi kiṃsamosaraṇāti. Vedanāsamosaraṇā
bhanteti  .  te  pana  samiddhi  kiṃpamukhāti  .  samādhippamukhā bhanteti. Te
pana   samiddhi  kiṃādhipateyyāti  .  satādhipateyyā  bhanteti  .  te  pana
samiddhi  kiṃuttarāti  .  paññuttarā  bhanteti . Te pana samiddhi kiṃsārāti.
Vimuttisārā   bhanteti   .  te  pana  samiddhi  kiṃogadhāti  .  amatogadhā
bhanteti.
     {218.1}  Kimārammaṇā  samiddhi  purisassa saṅkappavitakkā uppajjantīti
iti  puṭṭho  samāno  nāmarūpārammaṇā  bhanteti  vadesi  te  pana  samiddhi
@Footnote: 1 Ma. vussatīti .  2 Ma. kiṃ panassāvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ
@anabhisametaṃ, yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati
@brahmacariyaṃ vussatīti.
Kva   nānattaṃ   gacchantīti  iti  puṭṭho  samāno  dhātūsu  bhanteti  vadesi
te   pana   samiddhi   kiṃsamudayāti   iti   puṭṭho   samāno   phassasamudayā
bhanteti   vadesi   te  pana  samiddhi  kiṃsamosaraṇāti  iti  puṭṭho  samāno
vedanāsamosaraṇā   bhanteti   vadesi   te   pana  samiddhi  kiṃpamukhāti  iti
puṭṭho   samāno   samādhippamukhā   bhanteti   vadesi   te   pana  samiddhi
kiṃādhipateyyāti    iti    puṭṭho    samāno   satādhipateyyā   bhanteti
vadesi   te   pana  samiddhi  kiṃuttarāti  iti  puṭṭho  samāno  paññuttarā
bhanteti   vadesi   te   pana   samiddhi   kiṃsārāti  iti  puṭṭho  samāno
vimuttisārā   bhanteti  vadesi  te  pana  samiddhi  kiṃogadhāti  iti  puṭṭho
samāno  amatogadhā  bhanteti  vadesi  sādhu  sādhu  samiddhi  sādhu  kho tvaṃ
samiddhi pañhaṃ 1- puṭṭho vissajjesi tena vā mā maññīti.



             The Pali Tipitaka in Roman Character Volume 23 page 399-400. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=218&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=218&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=218&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=218&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=218              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6626              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6626              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :