ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [23]  Satta  vo  bhikkhave  aparihāniye  dhamme desessāmi .pe.
Katame  ca  bhikkhave  satta  ca  parihāniyā  dhammā  yāva  kīvañca  bhikkhave
bhikkhū   saddhā   bhavissanti   vuḍḍhiyeva   bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā  no
parihāni   .   yāvakīvañca   bhikkhave   bhikkhū  hirimanto  bhavissanti  .pe.
Ottappino   bhavissanti   bahussutā   bhavissanti   āraddhaviriyā  bhavissanti
satimanto    bhavissanti    paññavanto    bhavissanti    vuḍḍhiyeva   bhikkhave
bhikkhūnaṃ   pāṭikaṅkhā   no  parihāni  .  yāvakīvañca  bhikkhave  ime  satta
@Footnote: 1 Ma. na kammaratā.
Aparihāniyā   dhammā   bhikkhūsu  ṭhassanti  imesu  ca  sattasu  aparihāniyesu
dhammesu   bhikkhū   sandississanti   vuḍḍhiyeva   bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihānīti.
     [24]  Satta  vo  bhikkhave  aparihāniye  dhamme  desessāmi .p.
Katame   ca   bhikkhave   satta   aparihāniyā  dhammā  yāvakīvañca  bhikkhave
bhikkhū  satisambojjhaṅgaṃ  bhāvessanti  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no   parihāni   .   yāvakīvañca   bhikkhave   bhikkhū   dhammavicayasambojjhaṅgaṃ
bhāvessanti    .pe.    viriyasambojjhaṅgaṃ   bhāvessanti   pītisambojjhaṅgaṃ
bhāvessanti     passaddhisambojjhaṅgaṃ     bhāvessanti    samādhisambojjhaṅgaṃ
bhāvessanti    upekkhāsambojjhaṅgaṃ    bhāvessanti   vuḍḍhiyeva   bhikkhave
bhikkhūnaṃ   pāṭikaṅkhā   no  parihāni  .  yāvakīvañca  bhikkhave  ime  satta
aparihāniyā   dhammā   bhikkhūsu  ṭhassanti  imesu  ca  sattasu  aparihāniyesu
dhammesu   bhikkhū   sandississanti   vuḍḍhiyeva   bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihānīti.



             The Pali Tipitaka in Roman Character Volume 23 page 23-24. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=23&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=23&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=23&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=23&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=23              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :