ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [237]    33    Navayimā    bhikkhave    anupubbavihārasamāpattiyo
desessāmi  taṃ  suṇātha  .pe.  katamā  ca  bhikkhave  nava  anupubbavihāra-
samāpattiyo   yattha   kāmā   nirujjhanti   ye  ca  kāme  nirodhetvā
nirodhetvā   viharanti   addhā   te   āyasmanto   nicchātā  nibbutā
tiṇṇā   pāragatā  tadaṅgenāti  vadāmi  kattha  kāmā  nirujjhanti  ke  ca
kāme  nirodhetvā  nirodhetvā  viharanti  ahametaṃ  na  jānāmi  ahametaṃ
na   passāmīti   iti   yo   evaṃ   vadeyya   so   evamassa  vacanīyo
@Footnote: 1 Ma. tiṭhānaṃ .   2 Ma. sattasaññā .   3 Ma. verā.
Idhāvuso   bhikkhu  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharati  ettha  kāmā
nirujjhanti  te  ca  kāme nirodhetvā nirodhetvā viharantīti addhā bhikkhave
asaṭho  amāyāvī  sādhūti  bhāsitaṃ  abhinandeyya  anumodeyya  sādhūti bhāsitaṃ
abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.1} Yattha vitakkavicārā nirujjhanti ye ca vitakkavicāre nirodhetvā
nirodhetvā  viharanti  addhā  te  āyasmanto  nicchātā  nibbutā tiṇṇā
pāragatā   tadaṅgenāti   vadāmi  kattha  vitakkavicārā  nirujjhanti  ke  ca
vitakkavicāre   nirodhetvā   nirodhetvā  viharanti  ahametaṃ  na  jānāmi
ahametaṃ  na  passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso
bhikkhu   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyajjhānaṃ  upasampajja  viharati
ettha   vitakkavicārā   nirujjhanti   te   ca  vitakkavicāre  nirodhetvā
nirodhetvā   viharantīti   addhā   bhikkhave   asaṭho   amāyāvī   sādhūti
bhāsitaṃ    abhinandeyya    anumodeyya    sādhūti    bhāsitaṃ   abhinanditvā
anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.2} Yattha pīti nirujjhati ye ca pītiṃ nirodhetvā nirodhetvā viharanti
addhā  te  āyasmanto  nicchātā  nibbutā  tiṇṇā pāragatā tadaṅgenāti
vadāmi  kattha  pīti  nirujjhati  ke  ca  pītiṃ nirodhetvā nirodhetvā viharanti
ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya  so evamassa
vacanīyo  idhāvuso  bhikkhu  pītiyā  ca  virāgā .pe. Tatiyajjhānaṃ upasampajja
Viharati  ettha  pīti  nirujjhati  te ca pītiṃ nirodhetvā nirodhetvā viharantīti
addhā  bhikkhave  asaṭho  amāyāvī  sādhūti  bhāsitaṃ abhinandeyya anumodeyya
sādhūti    bhāsitaṃ    abhinanditvā   anumoditvā   namassamāno   pañjaliko
payirupāseyya.
     {237.3}  Yattha upekkhāsukhaṃ nirujjhati ye ca upekkhāsukhaṃ nirodhetvā
nirodhetvā  viharanti  addhā  te  āyasmanto  nicchātā  nibbutā tiṇṇā
pāragatā   tadaṅgenāti   vadāmi   kattha   upekkhāsukhaṃ  nirujjhati  ke  ca
upekkhāsukhaṃ   nirodhetvā   nirodhetvā   viharanti  ahametaṃ  na  jānāmi
ahametaṃ  na  passāmīti  iti  yo  evaṃ  vadeyya  so  evamassa  vacanīyo
idhāvuso   bhikkhu   sukhassa   ca  pahānā  .pe.  catutthajjhānaṃ  upasampajja
viharati   ettha  upekkhāsukhaṃ  nirujjhati  te  ca  upekkhāsukhaṃ  nirodhetvā
nirodhetvā  viharantīti  addhā  bhikkhave  asaṭho  amāyāvī  sādhūti  bhāsitaṃ
abhinandeyya   anumodeyya   sādhūti   bhāsitaṃ   abhinanditvā   anumoditvā
namassamāno pañjaliko payirupāseyya.
     {237.4}  Yattha  rūpasaññā  nirujjhanti  ye ca rūpasaññā nirodhetvā
nirodhetvā   viharanti   addhā   te   āyasmanto   nicchātā  nibbutā
tiṇṇā   pāragatā   tadaṅgenāti   vadāmi   kattha   rūpasaññā   nirujjhanti
ke  ca  rūpasaññā  nirodhetvā  nirodhetvā  viharanti  ahametaṃ na jānāmi
ahametaṃ  na  passāmīti  iti  yo  evaṃ  vadeyya  so  evamassa  vacanīyo
idhāvuso    bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā   paṭighasaññānaṃ
atthaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
Ākāsānañcāyatanaṃ   upasampajja   viharati   ettha   rūpasaññā   nirujjhanti
te   ca  rūpasaññā  nirodhetvā  nirodhetvā  viharantīti  addhā  bhikkhave
asaṭho  amāyāvī  sādhūti  bhāsitaṃ  abhinandeyya  anumodeyya  sādhūti bhāsitaṃ
abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.5}   Yattha   ākāsānañcāyatanasaññā   nirujjhati   ye   ca
ākāsānañcāyatanasaññaṃ   nirodhetvā   nirodhetvā  viharanti  addhā  te
āyasmanto   nicchātā   nibbutā  tiṇṇā  pāragatā  tadaṅgenāti  vadāmi
kattha   ākāsānañcāyatanasaññā  nirujjhati  ke  ca  ākāsānañcāyatanasaññaṃ
nirodhetvā  nirodhetvā  viharanti  ahametaṃ na jānāmi ahametaṃ na passāmīti
iti  yo  evaṃ  vadeyya  so  evamassa  vacanīyo  idhāvuso bhikkhu sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja   viharati   ettha   ākāsānañcāyatanasaññā  nirujjhati  te  ca
ākāsānañcāyatanasaññaṃ    nirodhetvā   nirodhetvā   viharantīti   addhā
bhikkhave  asaṭho  amāyāvī  sādhūti  bhāsitaṃ  abhinandeyya anumodeyya sādhūti
bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.6}    Yattha    viññāṇañcāyatanasaññā   nirujjhati   ye   ca
viññāṇañcāyatanasaññaṃ       nirodhetvā       nirodhetvā      viharanti
addhā    te    āyasmanto   nicchātā   nibbutā   tiṇṇā   pāragatā
tadaṅgenāti     vadāmi     kattha     viññāṇañcāyatanasaññā     nirujjhati
ke    ca    viññāṇañcāyatanasaññaṃ   nirodhetvā   nirodhetvā   viharanti
Ahametaṃ  na  jānāmi  ahametaṃ  na  passāmīti  iti  yo  evaṃ vadeyya so
evamassa    vacanīyo    idhāvuso    bhikkhu    sabbaso   viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanaṃ  upasampajja  viharati  ettha
viññāṇañcāyatanasaññā     nirujjhati     te    ca    viññāṇañcāyatanasaññaṃ
nirodhetvā   nirodhetvā   viharantīti  addhā  bhikkhave  asaṭho  amāyāvī
sādhūti   bhāsitaṃ   abhinandeyya   anumodeyya  sādhūti  bhāsitaṃ  abhinanditvā
anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.7}    Yattha    ākiñcaññāyatanasaññā   nirujjhati   ye   ca
ākiñcaññāyatanasaññaṃ    nirodhetvā    nirodhetvā    viharanti    addhā
te   āyasmanto   nicchātā   nibbutā   tiṇṇā  pāragatā  tadaṅgenāti
vadāmi     kattha     ākiñcaññāyatanasaññā     nirujjhati     ke     ca
ākiñcaññāyatanasaññaṃ       nirodhetvā       nirodhetvā      viharanti
ahametaṃ   na   jānāmi  ahametaṃ  na  passāmīti  iti  yo  evaṃ  vadeyya
so   evamassa   vacanīyo   idhāvuso   bhikkhu   sabbaso  ākiñcaññāyatanaṃ
samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja    viharati    ettha
ākiñcaññāyatanasaññā     nirujjhati     te    ca    ākiñcaññāyatanasaññaṃ
nirodhetvā   nirodhetvā   viharantīti  addhā  bhikkhave  asaṭho  amāyāvī
sādhūti   bhāsitaṃ   abhinandeyya   anumodeyya  sādhūti  bhāsitaṃ  abhinanditvā
anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.8}   Yattha   nevasaññānāsaññāyatanasaññā  nirujjhati  ye  ca
nevasaññānāsaññāyatanasaññaṃ   nirodhetvā   nirodhetvā   viharanti  addhā
Te   āyasmanto   nicchātā   nibbutā   tiṇṇā  pāragatā  tadaṅgenāti
vadāmi    kattha    nevasaññānāsaññāyatanasaññā    nirujjhati    ke    ca
nevasaññānāsaññāyatanasaññaṃ     nirodhetvā     nirodhetvā     viharanti
ahametaṃ  na  jānāmi  ahametaṃ  na  passāmīti  iti  yo  evaṃ vadeyya so
evamassa   vacanīyo   idhāvuso   bhikkhu   sabbaso  nevasaññānāsaññāyatanaṃ
samatikkamma     saññāvedayitanirodhaṃ     upasampajja     viharati     ettha
nevasaññānāsaññāyatanasaññā     nirujjhati     te     ca    nevasaññā-
nāsaññāyatanasaññaṃ    nirodhetvā    nirodhetvā    viharantīti    addhā
bhikkhave   asaṭho   amāyāvī   sādhūti   bhāsitaṃ  abhinandeyya  anumodeyya
sādhūti    bhāsitaṃ    abhinanditvā   anumoditvā   namassamāno   pañjaliko
payirupāseyya. Imā kho bhikkhave nava anupubbavihārasamāpattiyoti.



             The Pali Tipitaka in Roman Character Volume 23 page 424-429. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=237&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=237&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=237&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=237&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=237              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6932              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6932              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :