ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [238]  34  Ekaṃ  samayaṃ  āyasmā  sārīputto  rājagahe  viharati
veḷuvane   kalandakanivāpe   tatra   kho   āyasmā   sārīputto   bhikkhū
āmantesi   sukhamidaṃ   āvuso   nibbānaṃ  sukhamidaṃ  āvuso  nibbānanti .
Evaṃ   vutte   āyasmā   udāyī  āyasmantaṃ  sārīputtaṃ  etadavoca  kiṃ
panettha  āvuso  sārīputta  sukhaṃ  yadettha  natthi  vedayitanti . Etadeva
khvettha  āvuso  sukhaṃ  yadettha  natthi  vedayitaṃ  pañcime āvuso kāmaguṇā
katame   pañca   cakkhuviññeyyā   rūpā  iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasañhitā   rajaniyā   sotaviññeyyā   saddā  .pe.  ghānaviññeyyā
gandhā    .pe.    jivhāviññeyyā    rasā    .pe.   kāyaviññeyyā
Phoṭṭhabbā   iṭṭhā   kantā   manāpā   piyarūpā  kāmūpasañhitā  rajaniyā
ime  kho  āvuso  pañca  kāmaguṇā. Yaṃ kho āvuso ime pañca kāmaguṇe
paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccatāvuso kāmasukhaṃ.
     {238.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja  viharati  tassa  ce  āvuso  bhikkhuno  iminā vihārena viharato
kāmasahagatā   saññāmanasikārā   samudācaranti   svāssa   hoti  ābādho
seyyathāpi   āvuso   sukhino   dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya
evamevassa   te   kāmasahagatā   saññāmanasikārā  samudācaranti  svāssa
hoti  ābādho  yo  kho  panāvuso  ābādho  dukkhametaṃ  vuttaṃ  bhagavatā
imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.2}  Puna  caparaṃ  āvuso  bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyajjhānaṃ   upasampajja   viharati   tassa   ce  āvuso  bhikkhuno  iminā
vihārena    viharato    vitakkasahagatā    saññāmanasikārā    samudācaranti
svāssa  hoti  ābādho  seyyathāpi  āvuso  sukhino  dukkhaṃ  uppajjeyya
yāvadeva   ābādhāya   evamevassa  te  vitakkasahagatā  saññāmanasikārā
samudācaranti   svāssa   hoti   ābādho  yo  kho  panāvuso  ābādho
dukkhametaṃ   vuttaṃ   bhagavatā   imināpi   kho   etaṃ  āvuso  pariyāyena
veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.3} Puna caparaṃ āvuso bhikkhu pītiyā ca virāgā .pe. Tatiyajjhānaṃ
upasampajja   viharati   tassa   ce   āvuso   bhikkhuno  iminā  vihārena
Viharato    pītisahagatā   saññāmanasikārā   samudācaranti   svāssa   hoti
ābādho   seyyathāpi   āvuso   sukhino   dukkhaṃ  uppajjeyya  yāvadeva
ābādhāya   evamevassa   te  pītisahagatā  saññāmanasikārā  samudācaranti
svāssa   hoti   ābādho   yo   kho   panāvuso  ābādho  dukkhametaṃ
vuttaṃ   bhagavatā   imināpi   kho   etaṃ   āvuso  pariyāyena  veditabbaṃ
yathāsukhaṃ nibbānaṃ.
     {238.4}  Puna  caparaṃ  āvuso  bhikkhu  sukhassa  ca  pahānā  .pe.
Catutthajjhānaṃ   upasampajja   viharati   tassa  ce  āvuso  bhikkhuno  iminā
vihārena    viharato    upekkhāsahagatā   saññāmanasikārā   samudācaranti
svāssa  hoti  ābādho  seyyathāpi  āvuso  sukhino  dukkhaṃ  uppajjeyya
yāvadeva  ābādhāya  evamevassa  te  upekkhāsahagatā  saññāmanasikārā
samudācaranti   svāssa   hoti   ābādho  yo  kho  panāvuso  ābādho
dukkhametaṃ   vuttaṃ   bhagavatā   imināpi   kho   etaṃ  āvuso  pariyāyena
veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.5}  Puna  caparaṃ  āvuso  bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja  viharati  tassa  ce  āvuso
bhikkhuno  iminā  vihārena  viharato rūpasahagatā saññāmanasikārā samudācaranti
svāssa  hoti  ābādho  seyyathāpi  āvuso  sukhino  dukkhaṃ  uppajjeyya
yāvadeva   ābādhāya   evamevassa   te   rūpasahagatā  saññāmanasikārā
Samudācaranti   svāssa   hoti   ābādho  yo  kho  panāvuso  ābādho
dukkhametaṃ   vuttaṃ   bhagavatā   imināpi   kho   etaṃ  āvuso  pariyāyena
veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.6}  Puna  caparaṃ  āvuso  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ   upasampajja   viharati
tassa ce āvuso bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā
saññāmanasikārā   samudācaranti   svāssa   hoti   ābādho   seyyathāpi
āvuso   sukhino   dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya  evamevassa
te   ākāsānañcāyatanasahagatā   saññāmanasikārā   samudācaranti  svāssa
hoti  ābādho  yo  kho  panāvuso  ābādho  dukkhametaṃ  vuttaṃ  bhagavatā
imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.7}   Puna   caparaṃ  āvuso  bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanaṃ   upasampajja  viharati  tassa
ce  āvuso  bhikkhuno  iminā  vihārena  viharato  viññāṇañcāyatanasahagatā
saññāmanasikārā   samudācaranti   svāssa   hoti   ābādho   seyyathāpi
āvuso   sukhino   dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya  evamevassa
te    viññāṇañcāyatanasahagatā   saññāmanasikārā   samudācaranti   svāssa
hoti  ābādho  yo  kho  panāvuso  ābādho  dukkhametaṃ  vuttaṃ  bhagavatā
imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.8} Puna caparaṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma
Nevasaññānāsaññāyatanaṃ    upasampajja    viharati    tassa   ce   āvuso
bhikkhuno     iminā     vihārena     viharato    ākiñcaññāyatanasahagatā
saññāmanasikārā   samudācaranti   svāssa   hoti   ābādho   seyyathāpi
āvuso  sukhino  dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya evamevassa te
ākiñcaññāyatanasahagatā     saññāmanasikārā     samudācaranti     svāssa
hoti  ābādho  yo  kho  panāvuso  ābādho  dukkhametaṃ  vuttaṃ  bhagavatā
imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.9}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma   saññāvedayitanirodhaṃ   upasampajja   viharati   paññāyapassa  1-
disvā  āsavā  parikkhīṇā  honti  imināpi  kho  etaṃ āvuso pariyāyena
veditabbaṃ yathāsukhaṃ nibbānanti.



             The Pali Tipitaka in Roman Character Volume 23 page 429-433. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=238&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=238&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=238&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=238&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=238              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6940              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6940              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :