ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [242]  38  Athakho  dve  lokāyatikā  brāhmaṇā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ  nisinnā
kho    te   brāhmaṇā   bhagavantaṃ   etadavocuṃ   pūraṇo   bho   gotama
kassapo     sabbaññū    sabbadassāvī    aparisesañāṇadassanaṃ    paṭijānāti
carato  ca  me  tiṭṭhato  ca  me  4-  suttassa ca jāgarassa ca satataṃ samitaṃ
@Footnote: 1 Sī. Yu. jaṭilabhāgiyā. A. jaṭilagāhiyā. Ma. jaṭilavāsikā.
@2 Ma. sasaṅkhāraniggayhavāritagato. 3 Ma. sohaṃ. 4 Ma. ayaṃ pāṭho natthi.
Ñāṇadassanaṃ   paccupaṭṭhitanti   so   evamāha   ahaṃ   anantena   ñāṇena
anantaṃ  lokaṃ  jānaṃ  passaṃ  viharāmīti  ayampi  hi  1-  bho gotama nigaṇṭho
nāṭaputto        sabbaññū       sabbadassāvī       aparisesañāṇadassanaṃ
paṭijānāti  carato  ca  me  tiṭṭhato  ca  me  2-  suttassa  ca jāgarassa
ca    satataṃ   samitaṃ   ñāṇadassanaṃ   paccupaṭṭhitanti   so   evamāha   ahaṃ
anantena   ñāṇena   anantaṃ   lokaṃ  jānaṃ  passaṃ  viharāmīti  imesaṃ  bho
gotama    ubhinnaṃ    ñāṇavādānaṃ    ubhinnaṃ   aññamaññaṃ   vipaccanīkavādānaṃ
ko saccaṃ [3]- ko musāti.
     {242.1}  Alaṃ  brāhmaṇā  tiṭṭhatetaṃ  imesaṃ  ubhinnaṃ  ñāṇavādānaṃ
ubhinnaṃ  aññamaññaṃ  vipaccanīkavādānaṃ  ko  saccaṃ  [3]-  ko musā dhammaṃ vo
brāhmaṇā  desissāmi  taṃ  suṇātha  sādhukaṃ  manasi  karotha  bhāsissāmīti .
Evaṃ  bhoti  kho  te  brāhmaṇā  bhagavato paccassosuṃ. Bhagavā etadavoca
seyyathāpi  brāhmaṇā  cattāro  purisā  catuddisā ṭhitā purisagatiyā 4- ca
javena  samannāgatā  paramena  ca  padavītihārena  [5]-  evarūpena javena
samannāgatā   assu   seyyathāpi   nāma   daḷhadhammo  dhanuggaho  sikkhito
katahattho  katūpāsano  lahukena  asanena  appakasirena  tiriyaṃ tālacchātiṃ 6-
atipāteyya  evarūpena  ca padavītihārena seyyathāpi nāma puratthimā samuddā
pacchimo  samuddo  atha  puratthimāya  disāya  ṭhito  puriso evaṃ vadeyya ahaṃ
gamanena  lokassa  antaṃ  pāpuṇissāmīti  so  aññatreva  asitakhāyitasāyitā
aññatra     uccārapassāvakammā     aññatra     niddākilamathapaṭivinodanā
@Footnote: 1 Ma. hisaddo natthi .  2 Ma. mesaddo natthi .  3 Ma. āha.
@4 Ma. paramena javena .  5 Ma. te .   6 Ma. tālacchāyaṃ.
Vassasatāyuko    vassasatajīvī    vassasataṃ   gantvā   appatvāva   lokassa
antamantarā   kālaṃ   kareyya   atha   pacchimāya   disāya   .pe.   atha
dakkhiṇāya   disāya   ṭhito  puriso  evaṃ  vadeyya  ahaṃ  gamanena  lokassa
antaṃ    pāpuṇissāmīti    so   aññatreva   asitakhāyitasāyitā   aññatra
uccārapassāvakammā    aññatra    niddākilamathapaṭivinodanā   vassasatāyuko
vassasatajīvī    vassasataṃ    gantvā    appatvāva   lokassa   antamantarā
kālaṃ  kareyya  taṃ  kissahetu  nāhaṃ  brāhmaṇā  evarūpāya  sandhāvanikāya
lokassa   antaṃ  ñāteyyaṃ  diṭṭheyyaṃ  1-  patteyyanti  vadāmi  na  cāhaṃ
brāhmaṇā appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi.
     {242.2}  Pañcime  brāhmaṇā  kāmaguṇā  ariyassa  vinaye lokoti
vuccati   .  katame  pañca  cakkhuviññeyyā  rūpā  iṭṭhā  kantā  manāpā
piyarūpā    kāmūpasañhitā    rajaniyā    sotaviññeyyā   saddā   .pe.
Ghānaviññeyyā     gandhā    jivhāviññeyyā    rasā    kāyaviññeyyā
phoṭṭhabbā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā  rajaniyā .
Ime kho brāhmaṇā pañca kāmaguṇā ariyassa vinaye lokoti vuccati.
     {242.3}  Idha  brāhmaṇā  bhikkhu vivicceva kāmehi vivicca akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamajjhānaṃ  upasampajja
viharati   ayaṃ   vuccati   brāhmaṇā   bhikkhu  lokassa  antamagamā  lokassa
ante   viharati   tamaññe   evamāhaṃsu   ayampi  lokapariyāpanno  ayampi
anissaṭo   lokamhāti   ahampi   hi   2-   brāhmaṇā   evaṃ   vadāmi
@Footnote: 1 Ma. daṭṭheyyaṃ .   2 Sī. Ma. Yu. hisaddo natthi.
Ayampi lokapariyāpanno ayampi anissaṭo lokamhāti.
     {242.4}  Puna  caparaṃ brāhmaṇā bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyajjhānaṃ   tatiyajjhānaṃ   catutthajjhānaṃ   upasampajja   viharati  ayaṃ  vuccati
brāhmaṇā   bhikkhu  lokassa  antamagamā  lokassa  ante  viharati  tamaññe
evamāhaṃsu    ayampi   lokapariyāpanno   ayampi   anissaṭo   lokamhāti
ahampi  hi  1-  brāhmaṇā  evaṃ  vadāmi  ayampi  lokapariyāpanno ayampi
anissaṭo lokamhāti.
     {242.5}  Puna  caparaṃ brāhmaṇā bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati   ayaṃ   vuccati
brāhmaṇā   bhikkhu  lokassa  antamagamā  lokassa  ante  viharati  tamaññe
evamāhaṃsu    ayampi   lokapariyāpanno   ayampi   anissaṭo   lokamhāti
ahampi   hi   1-   brāhmaṇā   evaṃ   vadāmi  ayampi  lokapariyāpanno
ayampi anissaṭo lokamhāti.
     {242.6}  Puna  caparaṃ  brāhmaṇā  bhikkhu sabbaso ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati   .pe.   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi  kiñcīti
ākiñcaññāyatanaṃ     upasampajja    viharati    sabbaso    ākiñcaññāyatanaṃ
samatikkamma   nevasaññānāsaññāyatanaṃ   upasampajja   viharati   ayaṃ   vuccati
@Footnote: 1 Ma. Sī. Yu. hisaddo natthi.
Brāhmaṇā    bhikkhu    lokassa   antamagamā   lokassa   ante   viharati
tamaññe    evamāhaṃsu    ayampi    lokapariyāpanno   ayampi   anissaṭo
lokamhāti  ahampi  hi  brāhmaṇā  evaṃ  vadāmi  ayampi  lokapariyāpanno
ayampi anissaṭo lokamhāti.
     {242.7}  Puna caparaṃ brāhmaṇā bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ayaṃ  vuccati  brāhmaṇā  bhikkhu lokassa
antamagamā lokassa ante viharati tiṇṇo loke visattikanti.



             The Pali Tipitaka in Roman Character Volume 23 page 446-450. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=242&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=242&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=242&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=242&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=242              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7032              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7032              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :