ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [39]   Athakho   āyasmā   sārīputto  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   .   athakho   āyasmato
sārīputtassa   etadahosi   atippago   kho   tāva   sāvatthiyaṃ   piṇḍāya
carituṃ    yannūnāhaṃ    yena    aññatitthiyānaṃ    paribbājakānaṃ   ārāmo
tenupasaṅkameyyanti     .    athakho    āyasmā    sārīputto    yena
aññatitthiyānaṃ        paribbājakānaṃ        ārāmo       tenupasaṅkami
upasaṅkamitvā      tehi      aññatitthiyehi     paribbājakehi     saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
nisīdi    .    tena    kho    pana    samayena    tesaṃ   aññatitthiyānaṃ
paribbājakānaṃ       sannisinnānaṃ       sannipatitānaṃ      ayamantarākathā
udapādi    yo    hi    koci   āvuso   dvādasa   vassāni   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   niddaso   bhikkhūti   alaṃ   vacanāyāti  .
Athakho    āyasmā    sārīputto   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ
bhāsitaṃ   neva   abhinandi   nappaṭikkosi   anabhinanditvā   appaṭikkositvā
uṭṭhāyāsanā   pakkāmi   bhagavato   santike   etassa   bhāsitassa  atthaṃ
ājānissāmīti.
     {39.1}  Athakho  āyasmā  sārīputto  sāvatthiyaṃ  piṇḍāya caritvā
pacchābhattaṃ   piṇḍapātapaṭikkanto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho āyasmā
sārīputto    bhagavantaṃ    etadavoca    idhāhaṃ    bhante    pubbaṇhasamayaṃ
Nivāsetvā      pattacīvaramādāya      sāvatthiṃ     piṇḍāya     pāvisiṃ
tassa   mayhaṃ   bhante   etadahosi   atippago   kho   tāva   sāvatthiyaṃ
piṇḍāya    carituṃ    yannūnāhaṃ    yena    aññatitthiyānaṃ    paribbājakānaṃ
ārāmo   tenupasaṅkameyyanti   athakhvāhaṃ   bhante   yena  aññatitthiyānaṃ
paribbājakānaṃ     ārāmo     tenupasaṅkamiṃ     upasaṅkamitvā     tehi
aññatitthiyehi    paribbājakehi    saddhiṃ    sammodiṃ    sammodanīyaṃ    kathaṃ
sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃ  tena  kho  pana  bhante samayena
tesaṃ     aññatitthiyānaṃ     paribbājakānaṃ    sannisinnānaṃ    sannipatitānaṃ
ayamantarākathā   udapādi   yo   hi   koci   āvuso  dvādasa  vassāni
paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carati  niddaso  bhikkhūti  alaṃ  vacanāyāti
athakhvāhaṃ   bhante   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   bhāsitaṃ  neva
abhinandiṃ        nappaṭikkosiṃ       anabhinanditvā       appaṭikkositvā
uṭṭhāyāsanā   pakkāmiṃ   1-  bhagavato  santike  etassa  bhāsitassa  2-
atthaṃ   ājānissāmīti   sakkā   nu   kho   bhante   imasmiṃ  dhammavinaye
kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetunti.
     {39.2}   Na   kho  sārīputta  sakkā  imasmiṃ  dhammavinaye  kevalaṃ
vassagaṇanamattena     niddaso     bhikkhu     paññāpetuṃ     satta    kho
imāni      sārīputta      niddasavatthūni     mayā     sayaṃ     abhiññā
sacchikatvā    paveditāni    katamāni    satta    idha   sārīputta   bhikkhu
sikkhāsamādāne    tibbacchando     hoti    āyatiñca   sikkhāsamādāne
adhigatapemo    3-    dhammanisantiyā     tibbacchando   hoti   āyatiñca
@Footnote: 1 Ma. pakkamiṃ .  2 Ma. ayaṃ pāṭho natthi .   3 Ma. avigatapemo. evamuparipi.
Dhammanisantiyā     adhigatapemo     icchāvinaye     tibbacchando    hoti
āyatiñca     icchāvinaye    adhigatapemo    paṭisallāne    tibbacchando
hoti   āyatiñca   paṭisallāne   adhigatapemo   viriyārambhe  tibbacchando
hoti   āyatiñca   viriyārambhe   adhigatapemo   satinepakke  tibbacchando
hoti   āyatiñca   satinepakke   adhigatapemo  diṭṭhipaṭivedhe  tibbacchando
hoti   āyatiñca   diṭṭhipaṭivedhe   adhigatapemo   imāni   kho  sārīputta
satta    niddasavatthūni    mayā   sayaṃ   abhiññā   sacchikatvā   paveditāni
imehi    kho    sārīputta   sattahi   niddasavatthūhi   samannāgato   bhikkhu
dvādasa    [1]-    vassāni    paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carati
niddaso   bhikkhūti   alaṃ   vacanāya   catuvīsati   cepi   vassāni   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   niddaso   bhikkhūti   alaṃ  vacanāya  chattiṃsati
cepi    vassāni    paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ   carati   niddaso
bhikkhūti     alaṃ    vacanāya    aṭṭhacattāḷīsañcepi    vassāni    paripuṇṇaṃ
parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāyāti.



             The Pali Tipitaka in Roman Character Volume 23 page 36-38. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=39&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=39&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=39&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=39&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=39              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :