ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [44]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana   samayena  uggatasarīrassa  brāhmaṇassa
mahāyañño     upakkhaṭo     hoti    pañca    usabhasatāni    thūṇūpanītāni
honti       yaññatthāya      pañca      vacchatarasatāni      thūṇūpanītāni
honti     yaññatthāya    pañca    vacchatarisatāni    thūṇūpanītāni    honti
yaññatthāya     pañca    ajasatāni    thūṇūpanītāni    honti    yaññatthāya
pañca     urabbhasatāni     thūṇūpanītāni    honti    yaññatthāya    athakho
uggatasarīro    brāhmaṇo   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
@Footnote: 1 Ma. sammāsamādhi.
Bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   uggatasarīro   brāhmaṇo
bhagavantaṃ etadavoca
     {44.1}   sutaṃ  metaṃ  bho  gotama  aggissa  ādhānaṃ  1-  yūpassa
ussāpanaṃ    mahapphalaṃ    hoti   mahānisaṃsanti   .   mayāpi   kho   etaṃ
brāhmaṇa   sutaṃ   aggissa   ādhānaṃ   yūpassa   ussāpanaṃ  mahapphalaṃ  hoti
mahānisaṃsanti   .   dutiyampi   kho   .pe.   tatiyampi   kho  uggatasarīro
brāhmaṇo   bhagavantaṃ   etadavoca   sutaṃ   metaṃ   bho   gotama  aggissa
ādhānaṃ    yūpassa    ussāpanaṃ    mahapphalaṃ    hoti    mahānisaṃsanti  .
Mayāpi    kho    etaṃ    brāhmaṇa   sutaṃ   aggissa   ādhānaṃ   yūpassa
ussāpanaṃ    mahapphalaṃ    hoti   mahānisaṃsanti   .   tayidaṃ   bho   gotama
sameti bhotoceva gotamassa amhākañca yadidaṃ sabbena sabbanti 2-.
     {44.2}  Evaṃ  vutte  āyasmā  ānando  uggatasarīraṃ  brāhmaṇaṃ
etadavoca  na  kho  brāhmaṇa  tathāgatā  evaṃ  pucchitabbā  sutaṃ metaṃ bho
gotama   aggissa  ādhānaṃ  yūpassa  ussāpanaṃ  mahapphalaṃ  hoti  mahānisaṃsanti
evañca  3-  kho  brāhmaṇa  tathāgatā  pucchitabbā  ahañhi  bhante  aggiṃ
ādhātukāmo   4-   yūpaṃ   ussāpetukāmo  ovadatu  maṃ  bhante  bhagavā
anusāsatu maṃ bhante bhagavā yaṃ mama assa dīgharattaṃ hitāya sukhāyāti.
     {44.3}   Athakho   uggatasarīro   brāhmaṇo  bhagavantaṃ  etadavoca
ahañhi    bho    gotama   aggiṃ   ādhātukāmo   yūpaṃ   ussāpetukāmo
ovadatu   maṃ   bhavaṃ  gotamo  anusāsatu  maṃ  bhavaṃ  gotamo  yaṃ  mama  assa
dīgharattaṃ   hitāya   sukhāyāti   .   aggiṃ   brāhmaṇa   ādhento   5-
@Footnote: 1 Ma. ādānaṃ. evamuparipi .  2 Ma. itisaddo natthi .   3 Ma. casaddo natthi.
@4 Ma. ādātukāmo. evamuparipi .   5 Ma. ādento. evamuparipi.
Yūpaṃ   ussāpento   pubbeva   yaññe   1-   tīṇi  satthāni  ussāpeti
akusalāni   dukkhudrayāni   dukkhavipākāni   .   katamāni   tīṇi   kāyasatthaṃ
vacīsatthaṃ   manosatthaṃ   aggiṃ   brāhmaṇa   ādhento   yūpaṃ  ussāpento
pubbeva   yaññe   evaṃ   cittaṃ   uppādeti  ettakā  usabhā  haññantu
yaññatthāya    ettakā    vacchatarā    haññantu   yaññatthāya   ettakā
vacchatariyo     haññantu     yaññatthāya    ettakā    ajā    haññantu
yaññatthāya     ettakā    urabbhā    haññantu    yaññatthāyāti    so
puññaṃ   karomīti   apuññaṃ  karoti  kusalaṃ  karomīti  akusalaṃ  karoti  sugatiyā
maggaṃ    pariyesāmīti    duggatiyā   maggaṃ   pariyesati   aggiṃ   brāhmaṇa
ādhento   yūpaṃ   ussāpento   pubbeva  yaññe  idaṃ  paṭhamaṃ  manosatthaṃ
ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.
     {44.4}  Puna  caparaṃ  brāhmaṇa  aggiṃ  ādhento yūpaṃ ussāpento
pubbeva   yaññe   evaṃ   vācaṃ   bhāsati   ettakā   usabhā   haññantu
yaññatthāya    ettakā    vacchatarā    haññantu   yaññatthāya   ettakā
vacchatariyo     haññantu     yaññatthāya    ettakā    ajā    haññantu
yaññatthāya     ettakā    urabbhā    haññantu    yaññatthāyāti    so
puññaṃ   karomīti   apuññaṃ  karoti  kusalaṃ  karomīti  akusalaṃ  karoti  sugatiyā
maggaṃ    pariyesāmīti    duggatiyā   maggaṃ   pariyesati   aggiṃ   brāhmaṇa
ādhento   yūpaṃ   ussāpento   pubbeva   yaññe  idaṃ  dutiyaṃ  vacīsatthaṃ
ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.
     {44.5}    Puna    caparaṃ    brāhmaṇa   aggiṃ   ādhento   yūpaṃ
ussāpento    pubbeva    yaññe    sayaṃ    paṭhamaṃ    samārabhati    2-
@Footnote: 1 Ma. yaññā. evamuparipi .   2 Sī. samārabbhati. Ma. samārambhati. evamuparipi.
Usabhā    haññantu    yaññatthāya    sayaṃ    paṭhamaṃ   samārabhati   vacchatarā
haññantu    yaññatthāya    sayaṃ   paṭhamaṃ   samārabhati   vacchatariyo   haññantu
yaññatthāya   sayaṃ   paṭhamaṃ   samārabhati   ajā   haññantu   haññatthāya  sayaṃ
paṭhamaṃ    samārabhati    urabbhā    haññantu    yaññatthāyāti   so   puññaṃ
karomīti   apuññaṃ   karoti   kusalaṃ   karomīti   akusalaṃ   karoti   sugatiyā
maggaṃ    pariyesāmīti    duggatiyā   maggaṃ   pariyesati   aggiṃ   brāhmaṇa
ādhento   yūpaṃ   ussāpento   pubbeva  yaññe  idaṃ  tatiyaṃ  kāyasatthaṃ
ussāpeti   akusalaṃ   dukkhudrayaṃ   dukkhavipākaṃ  aggiṃ  brāhmaṇa  ādhento
yūpaṃ   ussāpento   pubbeva   yaññe  imāni  tīṇi  satthāni  ussāpeti
akusalāni dukkhudrayāni dukkhavipākāni.
     {44.6}   Tayome   brāhmaṇa   aggī  pahātabbā  parivajjetabbā
na sevitabbā. Katame tayo rāgaggi dosaggi mohaggi.
     {44.7}  Kasmā  cāyaṃ  brāhmaṇa rāgaggi pahātabbo parivajjetabbo
na  sevitabbo  ratto  kho  brāhmaṇa  rāgena  abhibhūto  pariyādinnacitto
kāyena  duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā duccaritaṃ carati so
kāyena  duccaritaṃ  caritvā  vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
tasmā cāyaṃ 1- rāgaggi pahātabbo parivajjetabbo na sevitabbo.
     {44.8}    Kasmā    cāyaṃ    brāhmaṇa    dosaggi   pahātabbo
parivajjetabbo    na    sevitabbo   duṭṭho   kho   brāhmaṇa   dosena
abhibhūto     pariyādinnacitto    kāyena    duccaritaṃ    carati    vācāya
@Footnote: 1 Ma. tasmāyaṃ. evamuparipi.
Duccaritaṃ   carati   manasā  duccaritaṃ  carati  so  kāyena  duccaritaṃ  caritvā
vācāya   duccaritaṃ   caritvā   manasā  duccaritaṃ  caritvā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  tasmā  cāyaṃ
dosaggi pahātabbo parivajjetabbo na sevitabbo.
     {44.9}  Kasmā  cāyaṃ  brāhmaṇa mohaggi pahātabbo parivajjetabbo
na  sevitabbo  mūḷho  kho  brāhmaṇa  mohena  abhibhūto  pariyādinnacitto
kāyena  duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā duccaritaṃ carati so
kāyena  duccaritaṃ  caritvā  vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
tasmā  cāyaṃ  mohaggi  pahātabbo  parivajjetabbo  na  sevitabbo. Ime
kho brāhmaṇa tayo aggī pahātabbā parijjetabbā na sevitabbā.
     {44.10}  Tayome  brāhmaṇa  aggī  sakkatvā garukatvā mānetvā
pūjetvā   sammā   sukhaṃ   parihātabbā   .  katame  tayo  āhuneyyaggi
gahapataggi dakkhiṇeyyaggi.
     {44.11}  Katamo  ca  brāhmaṇa  āhuneyyaggi  idha brāhmaṇa yassa
te  honti  mātāti  vā  pitāti  vā  ayaṃ vuccati brāhmaṇa āhuneyyaggi
taṃ  kissa  hetu  atohāyaṃ  1-  brāhmaṇa  āhuto  sambhūto  tasmā cāyaṃ
āhuneyyaggi   sakkatvā   garukatvā   mānetvā  pūjetvā  sammā  sukhaṃ
parihātabbo.
     {44.12}  Katamo  ca  brāhmaṇa  gahapataggi  idha brāhmaṇa yassa te
honti  puttāti vā dārāti vā dāsāti vā pessāti vā [2]- ayaṃ vuccati
@Footnote: 1 Ma. atohayaṃ .   2 Ma. kammakarāti vā.
Brāhmaṇa   gahapataggi   tasmā   cāyaṃ   gahapataggi   sakkatvā   garukatvā
mānetvā pūjetvā sammā sukhaṃ parihātabbo.
     {44.13}  Katamo  ca  brāhmaṇa  dakkhiṇeyyaggi  idha  brāhmaṇa ye
te   samaṇabrāhmaṇā  madappamādā  1-  paṭiviratā  khantisoracce  niviṭṭhā
ekamattānaṃ   damenti  ekamattānaṃ  samenti  ekamattānaṃ  parinibbāpenti
ayaṃ  vuccati  brāhmaṇa  dakkhiṇeyyaggi  tasmā  cāyaṃ dakkhiṇeyyaggi sakkatvā
garukatvā  mānetvā pūjetvā sammā sukhaṃ parihātabbo. Ime kho brāhmaṇa
tayo aggī sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā.
     {44.14}  Ayaṃ kho pana brāhmaṇa kaṭṭhaggi kālena kālaṃ ujjaletabbo
kālena    kālaṃ    ajjhupekkhitabbo    kālena   kālaṃ   nibbāpetabbo
kālena   kālaṃ  nikkhipitabboti  .  evaṃ  vutte  uggatasarīro  brāhmaṇo
bhagavantaṃ   etadavoca   abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ
bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ  gataṃ  2- esāhaṃ bho
gotamo   pañca   usabhasatāni   muñcāmi  jīvitaṃ  demi  pañca  vacchatarasatāni
muñcāmi   jīvitaṃ   demi  pañca  vacchatarisatāni  muñcāmi  jīvitaṃ  demi  pañca
ajasatāni   muñcāmi   jīvitaṃ   demi   pañca   urabbhasatāni  muñcāmi  jīvitaṃ
demi  haritāni  ceva  tiṇāni  khādantu  sītāni  ca  pāniyāni  pivantu sīto
ca nesaṃ vāto upavāyatūti 3-.



             The Pali Tipitaka in Roman Character Volume 23 page 42-47. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=44&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=44&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=44&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=44&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=44              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4082              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4082              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :