ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [50]   Ekaṃ   samayaṃ  bhagavā  āyasmā  ca  sārīputto  āyasmā
ca   mahāmoggallāno  dakkhiṇāgirismiṃ  cārikaṃ  caranti  mahatā  bhikkhusaṅghena
saddhiṃ  .  tena  kho  pana  samayena  veḷukaṇṭakī  1-  nandamātā upāsikā
rattiyā  paccūsasamayaṃ  paccuṭṭhāya  pārāyanaṃ  sarena  bhāsati  .  tena  kho
pana  samayena  vessavaṇṇo  2-  mahārājā  uttarāya  disāya  dakkhiṇaṃ disaṃ
gacchati   kenacideva   karaṇīyena   assosi   kho  vessavaṇṇo  mahārājā
nandamātāya    upāsikāya    pārāyanaṃ    sarena    bhāsantiyā   sutvā
kathāpariyosānaṃ   āgamayamāno  aṭṭhāsi  .  athakho  nandamātā  upāsikā
pārāyanaṃ  sarena  bhāsitvā  tuṇhī  ahosi. Athakho vessavaṇṇo mahārājā
nandamātāya     upāsikāya    kathāpariyosānaṃ    viditvā    abbhānumodi
sādhu   bhagini   sādhu   bhaginīti  .  ko  paneso  bhadramukhāti  .  ahante
bhagini   bhātā  vessavaṇṇo  mahārājāti  .  sādhu  bhadramukha  tena  hīyo
me  ayaṃ  dhammapariyāyo  bhaṇito  idaṃ  te  hotu  ātitheyyanti  .  sādhu
bhagini  etañceva  me  hotu  ātitheyyaṃ  sveva sārīputtamogallānappamukho
@Footnote: 1 Ma. veḷukaṇḍakī. evamuparipi .   2 vessavaṇotipi.
Bhikkhusaṅgho   akatapātarāso   veḷukaṇṭakaṃ   āgamissati   tañca   bhikkhusaṅghaṃ
parivisitvā   mama   dakkhiṇaṃ   ādiseyyāsi   evañca   1-  me  bhavissati
ātitheyyanti.
     {50.1}  Athakho  nandamātā  upāsikā  aññataraṃ  purisaṃ  2- tassā
rattiyā  accayena  sake  nivesane  paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi.
Athakho   sārīputtamoggallānappamukho   bhikkhusaṅgho   akatapātarāso   yena
veḷukaṇṭakaṃ   tadavasari   .   athakho  nandamātā  upāsikā  aññataraṃ  purisaṃ
āmantesi   ehi   tvaṃ   ambho   purisa  ārāmaṃ  gantvā  bhikkhusaṅghassa
kālaṃ  ārocehi  kālo  bhante  ayyāya nandamātāya 3- nivesane niṭṭhitaṃ
bhattanti   .   evaṃ  ayyeti  kho  so  puriso  nandamātāya  upāsikāya
paṭissuṇitvā   ārāmaṃ   gantvā   bhikkhusaṅghassa  kālaṃ  ārocesi  kālo
bhante  ayyāya  nandamātāya  3-  nivesane  niṭṭhitaṃ  bhattanti  .  athakho
sārīputtamoggallānappamukho     bhikkhusaṅgho    pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya   yena   nandamātāya   upāsikāya  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi.
     {50.2}   Athakho  nandamātā  upāsikā  sārīputtamoggallānappamukhaṃ
bhikkhusaṅghaṃ  paṇītena  khādanīyena  bhojanīyena  sahatthā santappesi sampavāresi
athakho  nandamātā  upāsikā  āyasmantaṃ  sārīputtaṃ bhuttāviṃ onītapattapāṇiṃ
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandamātaraṃ upāsikaṃ āyasmā sārīputto
etadavoca ko pana te nandamāte bhikkhusaṅghassa abbhāgamanaṃ ārocesīti. Idhāhaṃ
@Footnote: 1 Ma. etañceva. evamuparipi .  2 idaṃ pāṭhadvayaṃ natthi .   3 Ma. nandamātuyā.
Bhante   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   pārāyanaṃ  sarena  bhāsitvā
tuṇhī  ahosiṃ  athakho  bhante  vessavaṇṇo  mahārājā  mama kathāpariyosānaṃ
viditvā  abbhānumodi  sādhu  bhagini  sādhu  bhaginīti  ko  paneso bhadramukhāti
ahante   bhagini   bhātā  vessavaṇṇo  mahārājāti  sādhu  bhadramukha  tena
hīyo  me  ayaṃ  dhammapariyāyo  bhaṇito  idante  hotu  ātitheyyanti sādhu
bhagini  etañceva  me  hotu  ātitheyyaṃ sveva sārīputtamoggallānappamukho
bhikkhusaṅgho   akatapātarāso   veḷukaṇṭakaṃ   āgamissati   tañca   bhikkhusaṅghaṃ
parivisitvā  mama  dakkhiṇaṃ  ādiseyyāsi  evañca  me bhavissati ātitheyyanti
yadidaṃ   bhante   dāne  puññaṃ  puññamahitaṃ  1-  vessavaṇṇassa  mahārājassa
sukhāya hotūti.
     {50.3}  Acchariyaṃ  nandamāte  abbhutaṃ  nandamāte  yatra  hi  nāma
vessavaṇṇena   mahārājena  evaṃmahiddhikena  evaṃmahesakkhena  devaputtena
sammukhā  sallapissasīti  .  na  kho  me  bhante  eseva acchariyo abbhuto
dhammo  atthi  me  aññopi  acchariyo  abbhuto  dhammo  idha  me  bhante
nando   nāma   ekaputtako   piyo  manāpo  taṃ  rājāno  kismiñcideva
kāraṇe   2-   okkassa  pasayha  jīvitā  voropesuṃ  tasmiṃ  kho  panāhaṃ
bhante  dārake  gahite  vā  gayhamāne  vā  vadhe  vā  vajjhamāne vā
hate vā haññamāne vā nābhijānāmi cittassa aññathattanti.
     {50.4}  Acchariyaṃ  nandamāte  abbhutaṃ  nandamāte  yatra  hi  nāma
cittuppādamattampi  3- parisodhessasīti. Na kho me bhante eseva acchariyo
@Footnote: 1 Sī. puññaṃ hi taṃ. Ma. puññañca puññamahīca taṃ. Yu. puññaṃ vā puññamahaṃ vā.
@2 Ma. pakaraṇe .  3 Ma. cittuppādampi. evamuparipi.
Abbhuto   dhammo   atthi   me  aññopi  acchariyo  abbhuto  dhammo  idha
me   bhante  sāmiko  kālakato  aññataraṃ  yakkhayoniṃ  upapanno  so  me
teneva   purimena   attabhāvena   uddassesi   na   kho  panāhaṃ  bhante
abhijānāmi tato nidānaṃ cittassa aññathattanti.
     {50.5}  Acchariyaṃ  nandamāte  abbhutaṃ  nandamāte  yatra  hi  nāma
cittuppādamattampi  parisodhessasīti  .  na  kho me bhante eseva acchariyo
abbhuto  dhammo  atthi  me  aññopi acchariyo abbhuto dhammo yatohaṃ bhante
sāmikassa  daharasseva daharā ānītā nābhijānāmi [1]- manasāpi aticarituṃ 2-
kuto  pana  kāyenāti  .  acchariyaṃ  nandamāte  abbhutaṃ nandamāte yatra hi
nāma cittuppādamattampi parisodhessasīti.
     {50.6} Na kho me bhante eseva acchariyo abbhuto dhammo atthi me
aññopi  acchariyo  abbhuto  dhammo  yadāhaṃ  bhante  upāsikā  paṭidesitā
nābhijānāmi    kiñci   sikkhāpadaṃ   sañcicca   vītikkamitāti   .   acchariyaṃ
nandamāte abbhutaṃ nandamāteti.
     {50.7}  Na  kho  me  bhante  eseva  acchariyo  abbhuto dhammo
atthi    me   aññopi   acchariyo   abbhuto   dhammo   idhāhaṃ   bhante
yāvadeva   ākaṅkhāmi   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ  jhānaṃ  upasampajja  viharāmi
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ  avicāraṃ  samādhijaṃ  3-  pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  viharāmi
pītiyā   ca   virāgā   upekkhikā   ca   viharāmi  satā  ca  sampajānā
@Footnote: 1 Ma. sāmikaṃ .  2 Ma. aticaritā .   3 Ma. vivekajaṃ.
Sukhañca   kāyena   paṭisaṃvedemi   yantaṃ   ariyā   ācikkhanti  upekkhako
satimā   sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharāmi   sukhassa   ca
pahānā   dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ  atthaṅgamā
adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ  catutthaṃ  jhānaṃ  upasampajja  viharāmīti .
Acchariyaṃ nandamāte abbhutaṃ nandamāteti.
     {50.8} Na kho me bhante eseva acchariyo abbhuto dhammo atthi me
aññopi  acchariyo  abbhuto  dhammo  yānīmāni  bhante  bhagavatā  desitāni
pañcorambhāgiyāni    saññojanāni   nāhantesaṃ   kiñci   attani   appahīnaṃ
samanupassāmīti   .   acchariyaṃ  nandamāte  abbhutaṃ  nandamāteti  .  athakho
āyasmā  sārīputto  nandamātaraṃ  upāsikaṃ  dhammiyā  kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
                   Mahāyaññavaggo pañcamo.
                        Tassuddānaṃ
         cittaparikkhāraṃ dveaggi     saññā aparā duve
         methunā ca saññogo         dānaṃ mātāya te dasāti.
                    Paṇṇāsako samatto.
                     -------------



             The Pali Tipitaka in Roman Character Volume 23 page 64-68. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=50&items=1&bgc=whitesmoke              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=50&items=1&bgc=whitesmoke&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=50&items=1&bgc=whitesmoke              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=50&items=1&bgc=whitesmoke              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=50&bgc=whitesmoke              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4158              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4158              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :