ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [53]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Athakho   dve  devatā  abhikkantāya  rattiyā  abhikkantavaṇṇā  kevalakappaṃ
gijjhakūṭaṃ    obhāsetvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ     abhivādetvā     ekamantaṃ    aṭṭhaṃsu    ekamantaṃ    ṭhitā
kho   ekā   devatā   bhagavantaṃ   etadavoca  etā  bhante  bhikkhuniyo
vimuttāti   aparā   devatā  bhagavantaṃ  etadavoca  etā  [1]-  bhante
anupādisesā   suvimuttāti   idamavocuṃ   tā   devatā  samanuñño  satthā
ahosi    athakho    tā    devatā    samanuñño    satthāti    bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.
     {53.1}  Athakho  bhagavā  tassā  rattiyā accayena bhikkhū āmantesi
imaṃ  bhikkhave  rattiṃ  dve  devatā  abhikkantāya  rattiyā  abhikkantavaṇṇā
kevalakappaṃ   gijjhakūṭaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkamiṃsu  upasaṅkamitvā
maṃ  abhivādetvā  ekamantaṃ  aṭṭhaṃsu  ekamantaṃ  ṭhitā  kho  bhikkhave ekā
devatā  maṃ  etadavoca  etā bhante bhikkhuniyo vimuttāti aparā devatā maṃ
@Footnote: 1 Ma. bhikkhuniyo.
Etadavoca   etā   bhante  [1]-  anupādisesā  suvimuttāti  idamavocuṃ
bhikkhave   tā   devatā  idaṃ  vatvā  maṃ  abhivādetvā  padakkhiṇaṃ  katvā
tatthevantaradhāyiṃsūti.
     {53.2}   Tena   kho  pana  samayena  āyasmā  mahāmoggallāno
bhagavato   avidūre  nisinno  hoti  athakho  āyasmato  mahāmoggallānassa
etadahosi  katamesānaṃ  kho  devānaṃ  evaṃ  ñāṇaṃ  hoti saupādisese vā
saupādisesoti   anupādisese   vā  anupādisesoti  .  tena  kho  pana
samayena   tisso   nāma   bhikkhu   adhunā  kālakato  aññataraṃ  brahmalokaṃ
upapanno   hoti  tatrāpi  naṃ  evaṃ  jānanti  tisso  brahmā  mahiddhiko
mahānubhāvoti.
     {53.3}   Athakho   āyasmā  mahāmoggallāno  seyyathāpi  nāma
balavā  puriso  sammiñjitaṃ  2-  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ
sammiñjeyya   3-   evameva   gijjhakūṭe   pabbate   antarahito   tasmiṃ
brahmaloke   pāturahosi   .  addasā  kho  tisso  brahmā  āyasmantaṃ
mahāmoggallānaṃ      dūratova     āgacchantaṃ     disvā     āyasmantaṃ
mahāmoggallānaṃ    etadavoca    ehi    kho    mārisa    moggallāna
svāgataṃ    mārisa    moggallāna   cirassaṃ   kho   mārisa   moggallāna
imaṃ   pariyāyamakāsi   yadidaṃ   idhāgamanāya   nisīda   mārisa   moggallāna
idamāsanaṃ   paññattanti   .   nisīdi   kho   āyasmā   mahāmoggallāno
paññatte  āsane  .  tissopi  kho  brahmā  āyasmantaṃ mahāmoggallānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   tissaṃ
brahmānaṃ   āyasmā   mahāmoggallāno   etadavoca   katamesānaṃ   kho
@Footnote: 1 Ma. bhikkhuniyo .   2 Ma. samiñjitaṃ. evamuparipi .   3 Ma. samiñjeyya.
@evamuparipi.
Tissa   devānaṃ   evaṃ   ñāṇaṃ  hoti  saupādisese  vā  saupādisesoti
anupādisese   vā   anupādisesoti   .   brahmakāyikānaṃ   kho  mārisa
moggallāna  devānaṃ  evaṃ  ñāṇaṃ  hoti  saupādisese vā saupādisesoti
anupādisese vā anupādisesoti.
     {53.4}  Sabbesaññeva  kho  tissa  brahmakāyikānaṃ  devānaṃ  evaṃ
ñāṇaṃ   hoti   saupādisese   vā   saupādisesoti   anupādisese  vā
anupādisesoti  .  na  kho  mārisa  moggallāna  sabbesaṃ  brahmakāyikānaṃ
devānaṃ  evaṃ  ñāṇaṃ  hoti  saupādisese vā saupādisesoti anupādisese
vā anupādisesoti
     {53.5} ye kho te mārisa moggallāna brahmakāyikā devā brahmena
āyunā  santuṭṭhā  brahmena  vaṇṇena  brahmena  sukhena  brahmena yasena
brahmena  ādhipateyyena  santuṭṭhā  tassa  ca  uttariṃ 1- nissaraṇaṃ yathābhūtaṃ
nappajānanti  tesaṃ  na  evaṃ  ñāṇaṃ  hoti saupādisese vā saupādisesoti
anupādisese  vā  anupādisesoti  ye  ca  kho  te  mārisa moggallāna
brahmakāyikā   devā  brahmena  āyunā  asantuṭṭhā  brahmena  vaṇṇena
brahmena  sukhena  brahmena  yasena  brahmena  ādhipateyyena  asantuṭṭhā
tassa  ca  uttariṃ   1-  nissaraṇaṃ  yathābhūtaṃ  pajānanti tesaṃ evaṃ ñāṇaṃ hoti
saupādisese  vā  saupādisesoti  anupādisese  vā  anupādisesoti idha
mārisa   moggallāna  bhikkhu  ubhatobhāgavimutto  hoti  tamenaṃ  te  devā
evaṃ    jānanti    ayaṃ   kho   āyasmā   ubhatobhāgavimutto   yāvassa
kāyo   ṭhassati  tāva  naṃ  dakkhanti  devamanussā  kāyassa  bhedā  na  naṃ
@Footnote: 1 Ma. te ca uttari.
Dakkhanti    devamanussāti   evampi   kho   mārisa   moggallāna   tesaṃ
devānaṃ ñāṇaṃ hoti [1]- anupādisese vā anupādisesoti
     {53.6}  idha  pana  mārisa  moggallāna  bhikkhu  paññāvimutto hoti
tamenaṃ  te  devā  evaṃ  jānanti ayaṃ kho āyasmā paññāvimutto yāvassa
kāyo   ṭhassati  tāva  naṃ  dakkhanti  devamanussā  kāyassa  bhedā  na  naṃ
dakkhanti    devamanussāti   evampi   kho   mārisa   moggallāna   tesaṃ
devānaṃ ñāṇaṃ hoti [1]- anupādisese vā anupādisesoti
     {53.7}  idha  pana  mārisa  moggallāna bhikkhu kāyasakkhi hoti tamenaṃ
te  2-  devā  evaṃ  jānanti  ayaṃ  kho āyasmā kāyasakkhi appevanāma
ayamāyasmā    anulomikāni   senāsanāni   paṭisevamāno   kalyāṇamitte
bhajamāno   indriyāni   samannānayamāno  yassatthāya  kulaputtā  sammadeva
agārasmā   anagāriyaṃ  pabbajanti  tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva
dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  vihareyyāti  evampi  kho
mārisa   moggallāna   tesaṃ   devānaṃ   ñāṇaṃ  hoti  saupādisese  vā
saupādisesoti [3]-
     {53.8}   idha   pana   mārisa   moggallāna   bhikkhu  diṭṭhippatto
hoti   .pe.   saddhāvimutto   hoti   dhammānusārī   hoti  tamenaṃ  te
devā   evaṃ   jānanti   ayaṃ  kho  āyasmā  dhammānusārī  appevanāma
ayamāyasmā    anulomikāni   senāsanāni   paṭisevamāno   kalyāṇamitte
bhajamāno   indriyāni   samannānayamāno  yassatthāya  kulaputtā  sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
@Footnote: 1 Ma. saupādisese vā saupādisesoti .   2 Ma. ayaṃ pāṭho natthi.
@3 Ma. anupādisese vā anupādisesoti.
Diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyāti
evampi  kho  mārisa  moggallāna  tesaṃ  devānaṃ ñāṇaṃ hoti saupādisese
vā saupādisesoti [1]-.
     {53.9}  Atha  kho  āyasmā  mahāmoggallāno  tissassa brahmuno
bhāsitaṃ   abhinanditvā   anumoditvā   seyyathāpi   nāma   balavā  puriso
sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ sammiñjeyya evameva
brahmaloke  antarahito  gijjhakūṭe  pabbate  pāturahosi  athakho  āyasmā
mahāmoggallāno   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
mahāmoggallāno    yāvattako    ahosi    tissena   brahmunā   saddhiṃ
kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
     {53.10}  Na  hi  pana  te  moggallāna  tisso  brahmā  sattamaṃ
animittavihāriṃ  puggalaṃ  desesīti  2-. Etassa bhagavā kālo etassa sugata
kālo  yaṃ  bhagavā  sattamaṃ  animittavihāriṃ  puggalaṃ  deseyya bhagavato sutvā
bhikkhū   dhāressantīti  .  tenahi  moggallāna  suṇāhi  sādhukaṃ  manasikarohi
bhāsissāmīti  .  evaṃ  bhanteti  kho  āyasmā  mahāmoggallāno bhagavato
paccassosi  .  bhagavā  etadavoca  idha  moggallāna  bhikkhu  sabbanimittānaṃ
amanasikārā    animittaṃ    cetosamādhiṃ    upasampajja    viharati   tamenaṃ
te    devā   evaṃ   jānanti   ayaṃ   kho   āyasmā   sabbanimittānaṃ
amanasikārā   animittaṃ   cetosamādhiṃ   upasampajja   viharati   appevanāma
ayamāyasmā    anulomikāni   senāsanāni   paṭisevamāno   kalyāṇamitte
@Footnote: 1 Ma. anupādisese vā anupādisesoti .   2 Ma. deseti.
Bhajamāno   indriyāni   samannānayamāno  yassatthāya  kulaputtā  sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyāti
evaṃ   kho  moggallāna  tesaṃ  devānaṃ  ñāṇaṃ  hoti  saupādisese  vā
saupādisesoti [1]-.



             The Pali Tipitaka in Roman Character Volume 23 page 75-80. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=53&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=53&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=53&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=53&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=53              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4260              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4260              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :