ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [54] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho   sīho   senāpati   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ    nisinno
kho   sīho   senāpati   bhagavantaṃ   etadavoca   sakkā  nu  kho  bhante
sandiṭṭhikaṃ dānaphalaṃ paññāpetunti.
     {54.1}  Tenahi  sīha  taññevettha  paṭipucchissāmi yathā te khameyya
tathā  naṃ  byākareyyāsi  taṃ kiṃ maññasi sīha idhassa dve purisā eko puriso
assaddho   maccharī   kadariyo  paribhāsako  eko  puriso  saddho  dānapati
anuppadānarato  taṃ  kiṃ  maññasi  sīha  kaṃ  nu kho arahanto paṭhamaṃ anukampantā
anukampeyyuṃ  yo  vā  so  puriso assaddho maccharī kadariyo paribhāsako yo
vā  so  puriso  saddho  dānapati anuppadānaratoti. Yo so bhante puriso
assaddho  maccharī  kadariyo  paribhāsako  kintaṃ  arahanto  paṭhamaṃ anukampantā
anukampissanti  yo  ca  kho so bhante puriso saddho dānapati anuppadānarato
taññeva  arahanto  paṭhamaṃ  anukampantā anukampeyyuṃ. Taṃ kiṃ maññasi sīha kaṃ nu
@Footnote: 1 Ma. anupādisese vā anupādisesoti.
Kho   arahanto   paṭhamaṃ   upasaṅkamantā   upasaṅkameyyuṃ   yo   vā  so
puriso   assaddho   maccharī   kadariyo  paribhāsako  yo  vā  so  puriso
saddho  dānapati  anuppadānaratoti  .  yo  so  bhante  puriso  assaddho
maccharī   kadariyo   paribhāsako   kintaṃ   arahanto   paṭhamaṃ   upasaṅkamantā
upasaṅkamissanti   yo   ca   kho   so   bhante  puriso  saddho  dānapati
anuppadānarato taññeva arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ.
     {54.2}   Taṃ   kiṃ   maññasi  sīha  kassa  nu  kho  arahanto  paṭhamaṃ
paṭiggaṇhantā   paṭiggaṇheyyuṃ   yo  vā  so  puriso  assaddho  maccharī
kadariyo  paribhāsako  yo vā so puriso saddho dānapati anuppadānaratoti.
Yo  so  bhante  puriso  assaddho  maccharī  kadariyo  paribhāsako  kiṃ  1-
tassa    arahanto    paṭhamaṃ    paṭiggaṇhantā   paṭiggaṇhissanti   yo   ca
kho   so   bhante   puriso   saddho   dānapati  anuppadānarato  taññeva
arahanto paṭhamaṃ paṭiggaṇhantā paṭiggaṇheyyuṃ.
     {54.3}  Taṃ  kiṃ  maññasi  sīha  kassa  nu  kho  arahanto paṭhamaṃ dhammaṃ
desento   deseyyuṃ  yo  vā  so  puriso  assaddho  maccharī  kadariyo
paribhāsako  yo  vā  so  puriso  saddho  dānapati anuppadānaratoti. Yo
so  bhante  puriso  assaddho  maccharī kadariyo paribhāsako kiṃ tassa arahanto
paṭhamaṃ  dhammaṃ  desentā  desessanti  yo  ca kho so bhante puriso saddho
dānapati   anuppadānarato   tasseva   arahanto   paṭhamaṃ  dhammaṃ  desentā
@Footnote: 1 Ma. kintaṃ tassa. evamuparipi.
Deseyyuṃ.
     {54.4}  Taṃ  kiṃ  maññasi  sīha  kassa  nu  kho  kalyāṇo kittisaddo
abbhuggaccheyya  yo  vā  so  puriso  assaddho maccharī kadariyo paribhāsako
yo  vā  so  puriso  saddho  dānapati  anuppadānaratoti. Yo so bhante
puriso   assaddho   maccharī   kadariyo   paribhāsako   kiṃ  tassa  kalyāṇo
kittisaddo   abbhuggacchissati   yo   ca  kho  so  bhante  puriso  saddho
dānapati      anuppadānarato      tasseva     kalyāṇo     kittisaddo
abbhuggaccheyya.
     {54.5}  Taṃ  kiṃ  maññasi sīha ko nu kho yaññadeva parisaṃ upasaṅkameyya
yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi  gahapatiparisaṃ  yadi  samaṇaparisaṃ
visārado  upasaṅkameyya  amaṅkubhūto  yo  vā  so puriso assaddho maccharī
kadariyo  paribhāsako  yo  vā so puriso saddho dānapati anuppadānaratoti.
Yo  so  bhante puriso assaddho maccharī kadariyo paribhāsako kiṃ so yaññadeva
parisaṃ  upasaṅkamissati  yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ  yadi  gahapatiparisaṃ
yadi   samaṇaparisaṃ   visārado   upasaṅkamissati   amaṅkubhūto   yo   ca  kho
so   bhante   puriso   saddho   dānapati  anuppadānarato  so  yaññadeva
parisaṃ    upasaṅkameyya    yadi    khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi
gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkameyya amaṅkubhūto.
     {54.6}  Taṃ  kiṃ  maññasi  sīha  ko nu kho kāyassa bhedā parammaraṇā
sugatiṃ  saggaṃ  lokaṃ  upapajjeyya  yo  vā  so  puriso  assaddho  maccharī
kadariyo    paribhāsako    yo    vā   so   puriso   saddho   dānapati
Anuppadānaratoti   .   yo   so   bhante   puriso   assaddho   maccharī
kadariyo   paribhāsako   kiṃ   so   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ   lokaṃ   upapajjissati   yo   ca  kho  so  bhante  puriso  saddho
dānapati    anuppadānarato   so   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ lokaṃ upapajjeyya
     {54.7}  yānīmāni  bhante  bhagavatā  cha 1- sandiṭṭhikāni dānaphalāni
akkhātāni   nāhaṃ   ettha   bhagavato   saddhāya  gacchāmi  ahaṃpi  etāni
jānāmi    ahaṃ    bhante    dāyako   dānapati   maṃ   arahanto   paṭhamaṃ
anukampantā   anukampanti   ahaṃ   bhante  dāyako  dānapati  maṃ  arahanto
paṭhamaṃ    upasaṅkamantā   upasaṅkamanti   ahaṃ   bhante   dāyako   dānapati
mayhaṃ    arahanto    paṭhamaṃ   paṭiggaṇhantā   paṭiggaṇhanti   ahaṃ   bhante
dāyako   dānapati   mayhaṃ   arahanto  paṭhamaṃ  dhammaṃ  desentā  desenti
ahaṃ   bhante   dāyako  dānapati  mayhaṃ  kalyāṇo  kittisaddo  abbhuggato
sīho   senāpati  dāyako  kārako  saṅghupaṭṭhākoti  ahaṃ  bhante  dāyako
dānapati    yaññadeva    parisaṃ    upasaṅkamāmi    yadi   khattiyaparisaṃ   yadi
brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ   yadi  samaṇaparisaṃ  visārado  upasaṅkamāmi
amaṅkubhūto   yānīmāni  bhante  bhagavatā  cha  1-  sandiṭṭhikāni  dānaphalāni
akkhātāni   nāhaṃ   ettha   bhagavato   saddhāya  gacchāmi  ahaṃpi  etāni
jānāmi   yañca   kho   maṃ   bhagavā   evamāha   dāyako  sīha  dānapati
kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjatīti  etāhaṃ  na
jānāmi   ettha   ca  panāhaṃ  bhagavato  saddhāya  gacchāmīti  .  evametaṃ
@Footnote: 1 Ma. chasaddo natthi.
Sīha   evametaṃ  sīha  dāyako  sīha  dānapati  kāyassa  bhedā  parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 80-84. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=54&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=54&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=54&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=54&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=54              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4271              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4271              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :