ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [55]   Cattārīmāni   bhikkhave  tathāgatassa  arakkheyyāni  tīhi  ca
anupavajjo     .    katamāni    cattāri    tathāgatassa    arakkheyyāni
parisuddhakāyasamācāro     bhikkhave     tathāgato     natthi    tathāgatassa
kāyaduccaritaṃ   yaṃ   tathāgato   rakkheyya  mā  me  idaṃ  paro  aññāsīti
parisuddhavacīsamācāro  bhikkhave  tathāgato  natthi  tathāgatassa  vacīduccaritaṃ  yaṃ
tathāgato  rakkheyya  mā  me  idaṃ  paro  aññāsīti parisuddhamanosamācāro
bhikkhave    tathāgato   natthi   tathāgatassa   manoduccaritaṃ   yaṃ   tathāgato
rakkheyya   mā   me   idaṃ   paro   aññāsīti   parisuddhājīvo  bhikkhave
tathāgato   natthi   tathāgatassa   micchāājīvo   yaṃ   tathāgato  rakkheyya
mā me idaṃ paro aññāsīti imāni cattāri tathāgatassa arakkheyyāni.
     {55.1}   Katamehi   tīhi   anupavajjo   svākkhātadhammo  bhikkhave
tathāgato   tatra   vata   maṃ   samaṇo  vā  brāhmaṇo  vā  devo  vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessati
itipi    tvaṃ   *-   na   svākkhātadhammoti   nimittametaṃ   bhikkhave   na
samanupassāmi     etaṃpahaṃ    1-    bhikkhave    nimittaṃ    asamanupassanto
khemappatto abhayappatto vesārajjappatto viharāmi
     {55.2}    supaññattā    kho   pana   me   bhikkhave   sāvakānaṃ
nibbānagāminī     paṭipadā     yathā     paṭipannā     mama     sāvakā
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
@Footnote: 1 Ma. etamahaṃ. evamuparipi.
@* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharanti   tatra  vata
maṃ  samaṇo  vā  brāhmaṇo  vā  devo  vā māro vā brahmā vā koci
vā   lokasmiṃ   sahadhammena   paṭicodessati   itipi   te  na  supaññattā
sāvakānaṃ    nibbānagāminī   paṭipadā   yathā   paṭipannā   tava   sāvakā
āsavānaṃ   khayā   .pe.   sacchikatvā  upasampajja  viharantīti  nimittametaṃ
bhikkhave   na   samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ  asamanupassanto
khemappatto abhayappatto vesārajjappatto viharāmi
     {55.3}  anekasatā  kho  pana  me  bhikkhave sāvakaparisā āsavānaṃ
khayā  .pe.  sacchikatvā  upasampajja  viharanti  tatra  vata  maṃ  samaṇo vā
brāhmaṇo  vā  devo  vā  māro  vā  brahmā  vā koci vā lokasmiṃ
sahadhammena   paṭicodessati   itipi   te   na   anekasatā   sāvakaparisā
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ     abhiññā    sacchikatvā    upasampajja    viharantīti    nimittametaṃ
bhikkhave   na   samanupassati   etaṃpahaṃ   bhikkhave   nimittaṃ   asamanupassanto
khemappatto    abhayappatto   vesārajjappatto   viharāmi   imehi   tīhi
anupavajjo   imāni   kho   bhikkhave   cattāri  tathāgatassa  arakkheyyāni
imehi ca tīhi anupavajjoti.



             The Pali Tipitaka in Roman Character Volume 23 page 84-85. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=55&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=55&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=55&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=55&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=55              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4277              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4277              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :