ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [59]  Mā  bhikkhave  puññānaṃ  bhāyittha  sukhassetaṃ  bhikkhave adhivacanaṃ
yadidaṃ  puññānanti  2-  abhijānāmi  kho  panāhaṃ  bhikkhave  dīgharattaṃ  [3]-
iṭṭhaṃ   kantaṃ   manāpaṃ   vipākaṃ   paccanubhūtaṃ   satta   vassāni  mettacittaṃ
@Footnote: 1 Ma. casaddo natthi .  2 Sī. puññanti .  3 Ma. katānaṃ puññānaṃ dīgharattaṃ.
Bhāvesiṃ   satta  vassāni  mettacittaṃ  bhāvetvā  satta  saṃvaṭṭavivaṭṭakappe
na   yimaṃ   lokaṃ   punāgamāsiṃ   saṃvaṭṭamāne   sudāhaṃ   bhikkhave   loke
ābhassarūpago homi vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi
     {59.1}  tatra sudaṃ bhikkhave brahmā homi mahābrahmā abhibhū anabhibhūto
aññadatthudaso  vasavattī  chattiṃsakkhattuṃ  kho  panāhaṃ  bhikkhave  sakko  ahosiṃ
devānamindo  anekasatakkhattuṃ  rājā  ahosiṃ  cakkavattī dhammiko dhammarājā
cāturanto     vijitāvī     janapadatthāvariyappatto    sattaratanasamannāgato
tassa  mayhaṃ  bhikkhave  imāni  satta  ratanāni  ahesuṃ  seyyathīdaṃ  cakkaratanaṃ
hatthiratanaṃ   assaratanaṃ   maṇiratanaṃ   itthīratanaṃ  gahapatiratanaṃ  parināyakaratanameva
sattamaṃ  parosahassaṃ  kho  pana  me  bhikkhave  puttā ahesuṃ sūrā vīraṅgarūpā
parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ  adaṇḍena  asatthena
dhammena abhivijiya ajjhāvasinti.
         Passa puññānaṃ vipākaṃ          kusalānaṃ sukhesinaṃ
         mettacittaṃ vibhāvetvā          satta vassāni bhikkhavo
         satta saṃvaṭṭavivaṭṭakappe      na yimaṃ lokaṃ punāgamiṃ
         saṃvaṭṭamāne lokamhi            homi ābhassarūpago
         vivaṭṭamāne lokamhi            suññabrahmūpago ahuṃ
         sattakkhattuṃ mahābrahmā     vasavattī tadā ahuṃ
         chattiṃsakkhattuṃ devindo        devarajjamakārayiṃ
         cakkavattī ahuṃ rājā             jambūsaṇḍassa issaro.
         Muddhābhisitto 1- khattiyo    manussādhipatī ahuṃ
         adaṇḍena asatthena            vijeyya paṭhaviṃ imaṃ
         asāhasena dhammena               samena manusāsi taṃ
         dhammena rajjaṃ kāretvā         asmiṃ paṭhavimaṇḍale
         mahaddhane mahābhoge             aḍḍhe ajāyisaṃ 2- kule
         sabbakāmehi sampanne         ratanehi ca sattahi
         buddhā saṅgāhakā loke       tehi etaṃ sudesitaṃ
         esa hetu mahantassa             puthabyo yena vuccati 3-
         pahutavittūpakaraṇo              rājā homi patāpavā
         iddhimā yasavā homi             jambūsaṇḍassa issaro.
         Ko sutvā nappasīdeyya         api kaṇhābhijātiyo
         tasmā hi attakāmena           mahattamabhikaṅkhatā
         saddhammo garukātabbo         saraṃ buddhānasāsananti.



             The Pali Tipitaka in Roman Character Volume 23 page 90-92. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=59&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=59&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=59&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=59&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=59              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4339              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4339              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :