ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                 Suttantapiṭake aṅguttaranikāyassa
                      pañcamo bhāgo
                       ---------
                       dasakanipāto
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
                    ānisaṃsavaggo paṭhamo
     [1]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   kimatthiyāni   bhante   kusalāni   sīlāni   kimānisaṃsānīti  .
Avippaṭisāratthāni  kho  ānanda  kusalāni sīlāni avippaṭisārānisaṃsāni 1-.
Avippaṭisāro  pana bhante kimatthiyo kimānisaṃsoti. Avippaṭisāro kho ānanda
pāmujjattho  pāmujjānisaṃso  2-  .  pāmujjaṃ  3-  pana  bhante  kimatthiyaṃ
kimānisaṃsanti  .  pāmujjaṃ  kho  ānanda  pītatthaṃ  pītānisaṃsaṃ  4-. Pīti pana
bhante   kimatthiyā   kimānisaṃsāti   .   pīti   kho  ānanda  passaddhatthā
passaddhānisaṃsā  5-. Passaddhi pana bhante  kimatthiyā kimānisaṃsāti. Passaddhi
@Footnote:1-2-4-5 Ma. Yu. itisaddo atthi .     3 pāmojjantipi pāṭho.
Kho ānanda sukhatthā sukhānisaṃsā 1-. Sukhaṃ pana bhante kimatthiyaṃ kimānisaṃsanti.
Sukhaṃ   kho  ānanda  samādhatthaṃ  samādhānisaṃsaṃ  2-  .  samādhi  pana  bhante
kimatthiyo   kimānisaṃsoti   .  samādhi  kho  ānanda  yathābhūtañāṇadassanattho
yathābhūtañāṇadassanānisaṃso  3-  .  yathābhūtañāṇadassanaṃ  pana  bhante  kimatthiyaṃ
kimānisaṃsanti    .   yathābhūtañāṇadassanaṃ   kho   ānanda   nibbidāvirāgatthaṃ
nibbidāvirāgānisaṃsaṃ   4-   .   nibbidāvirāgo   pana   bhante  kimatthiyo
kimānisaṃsoti   .   nibbidāvirāgo   kho   ānanda   vimuttiñāṇadassanattho
vimuttiñāṇadassanānisaṃso    5-   iti   kho   ānanda   kusalāni   sīlāni
avippaṭisāratthāni    avippaṭisārānisaṃsāni    avippaṭisāro    pāmujjattho
pāmujjānisaṃso    pāmujjaṃ    pītatthaṃ    pītānisaṃsaṃ    pīti    passaddhatthā
passaddhānisaṃsā    passaddhi    sukhatthā    sukhānisaṃsā    sukhaṃ    samādhatthaṃ
samādhānisaṃsaṃ    samādhi    yathābhūtañāṇadassanattho   yathābhūtañāṇadassanānisaṃso
yathābhūtañāṇadassanaṃ   nibbidāvirāgatthaṃ   nibbidāvirāgānisaṃsaṃ   nibbidāvirāgo
vimuttiñāṇadassanattho       vimuttiñāṇadassanānisaṃso       iti       kho
ānanda kusalāni sīlāni anupubbena arahattāya 6- pūrentīti.
     [2]   Sīlavato   bhikkhave   sīlasampannassa   na   cetanāya  karaṇīyaṃ
avippaṭisāro   me   uppajjatūti   dhammatā  esā  bhikkhave  yaṃ  sīlavato
sīlasampannassa   avippaṭisāro   uppajjati   avippaṭisārissa   bhikkhave   na
cetanāya   karaṇīyaṃ   pāmujjaṃ   me  uppajjatūti  dhammatā  esā  bhikkhave
yaṃ    avippaṭisārissa    pāmujjaṃ    uppajjati   pamuditassa   bhikkhave   na
@Footnote:1-2-3-4-5 Ma. Yu. itisaddo atthi .    6 Ma. Yu. aggāya.
Cetanāya   karaṇīyaṃ   pīti   me  uppajjatūti  dhammatā  esā  bhikkhave  yaṃ
pamuditassa   pīti   uppajjati   pītimanassa   bhikkhave   na  cetanāya  karaṇīyaṃ
kāyo   me   passambhatūti   dhammatā   esā   bhikkhave   yaṃ   pītimanassa
kāyo    passambhati   passaddhakāyassa   bhikkhave   na   cetanāya   karaṇīyaṃ
sukhaṃ   vediyāmīti   dhammatā   esā   bhikkhave   yaṃ   passaddhakāyo  sukhaṃ
vediyati    sukhino    bhikkhave    na    cetanāya   karaṇīyaṃ   cittaṃ   me
samādhiyatūti   dhammatā   esā   bhikkhave   yaṃ   sukhino   cittaṃ  samādhiyati
samāhitassa   bhikkhave   na  cetanāya  karaṇīyaṃ  yathābhūtaṃ  jānāmi  passāmīti
dhammatā   esā   bhikkhave   yaṃ   samāhito   yathābhūtaṃ   jānāti  passati
yathābhūtaṃ   bhikkhave   jānato   passato  na  cetanāya  karaṇīyaṃ  nibbindāmi
virajjāmīti    dhammatā   esā   bhikkhave   yaṃ   yathābhūtaṃ   jānaṃ   passaṃ
nibbindati   virajjati   nibbinnassa   1-  bhikkhave  virattassa  na  cetanāya
karaṇīyaṃ   vimuttiñāṇadassanaṃ   sacchikaromīti   dhammatā   esā   bhikkhave  yaṃ
nibbinno  2-  viratto  vimuttiñāṇadassanaṃ  sacchikaroti   iti  kho  bhikkhave
nibbidāvirāgo        vimuttiñāṇadassanattho       vimuttiñāṇadassanānisaṃso
yathābhūtañāṇadassanaṃ     nibbidāvirāgatthaṃ     nibbidāvirāgānisaṃsaṃ     samādhi
yathābhūtañāṇadassanattho     yathābhūtañāṇadassanānisaṃso     sukhaṃ     samādhatthaṃ
samādhānisaṃsaṃ  passaddhi  sukhatthā  sukhānisaṃsā  pīti passaddhatthā passaddhānisaṃsā
pāmujjaṃ   pītatthaṃ   pītānisaṃsaṃ   avippaṭisāro  pāmujjattho  pāmujjānisaṃso
kusalāni       sīlāni       avippaṭisāratthāni      avippaṭisārānisaṃsāni
@Footnote: 1 Yu. nibbindassa .   2 Yu. nibbindo.
Iti    kho   bhikkhave   dhammā   dhamme   abhisandenti   dhammā   dhamme
paripūrenti apārā pāraṃ gamanāyāti.



             The Pali Tipitaka in Roman Character Volume 24 page 1-4. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=1&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=1&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=1&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=1&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7151              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7151              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :