ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [10]   Saddho   bhikkhave   bhikkhu   hoti   no  ca  sīlavā  evaṃ
so   tenaṅgena  aparipūro  hoti  tena  taṃ  aṅgaṃ  paripūretabbaṃ  kintāhaṃ
saddho   ca   assaṃ  sīlavā  cāti  yato  ca  kho  bhikkhave  bhikkhu  saddho
ca   hoti  sīlavā  ca  evaṃ  so  tenaṅgena  paripūro  hoti  saddho  ca
bhikkhave  bhikkhu  hoti  sīlavā  ca  no  ca  bahussuto  bahussuto  ca no ca
dhammakathiko   dhammakathiko   ca   no   ca   parisāvacaro   parisāvacaro  ca
no   ca   visārado   parisāya   dhammaṃ   deseti  visārado  ca  parisāya
dhammaṃ   deseti   no   ca  vinayadharo  vinayadharo  ca  no  ca  anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.
Iti     sākāraṃ    sauddesaṃ    anekavihitaṃ    pubbenivāsaṃ    anussarati
anekavihitañca    pubbenivāsaṃ    anussarati    seyyathīdaṃ   ekampi   jātiṃ
dvepi  jātiyo  .pe.  iti  sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ
anussarati  no  ca  dibbena  cakkhunā  visuddhena  atikkantamānusakena .pe.
Yathākammūpage    satte   pajānāti   dibbena   ca   cakkhunā   visuddhena
atikkantamānusakena   .pe.   yathākammūpage   satte   pajānāti  no  ca
āsavānaṃ   khayā   .pe.   sacchikatvā   upasampajja   viharati  evaṃ  so
tenaṅgena   aparipūro   hoti   tena   taṃ   aṅgaṃ  paripūretabbaṃ  kintāhaṃ
saddho   ca  assaṃ  sīlavā  ca  bahussuto  ca  dhammakathiko  ca  parisāvacaro
ca   visārado  ca  parisāya  dhammaṃ  deseyyaṃ  vinayadharo  ca  anekavihitañca
pubbenivāsaṃ  anussareyyaṃ  seyyathīdaṃ  ekampi  jātiṃ  dvepi jātiyo .pe.
Iti   sākāraṃ   sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussareyyaṃ  dibbena
ca   cakkhunā  visuddhena  atikkantamānusakena  .pe.  yathākammūpage  satte
pajāneyyaṃ  āsavānañca  khayā  .pe.  sacchikatvā  upasampajja vihareyyanti
yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto  ca dhammakathiko ca
parisāvacaro  ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.
Iti   sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati  dibbena  ca
cakkhunā     visuddhena     atikkantamānusakena    .pe.    yathākammūpage
satte        pajānāti       āsavānañca       khayā       anāsavaṃ
Cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharati   evaṃ   so   tenaṅgena   paripūro   hoti  imehi
kho   bhikkhave   dasahi   dhammehi  samannāgato  bhikkhu  samantapāsādiko  ca
hoti sabbākāraparipūro cāti.
                    Ānisaṃsavaggo paṭhamo.
                        Tassuddānaṃ
         kimatthiyaṃ 1- cetanā sīlaṃ     upanisā ānandapañcamaṃ
         samādhi sārīputto ca          saddho santena vijjayāti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 24 page 14-16. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=10&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=10&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=10&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=10&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=10              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :