ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [124]   Dasayime   bhikkhave   dhammā   anuppannā  uppajjanti  na
aññatra   3-   sugatavinayā  katame  dasa  sammādiṭṭhi  .pe.  sammāvimutti
ime   kho   bhikkhave   dasa  dhammā  anuppannā  uppajjanti  na  aññatra
sugatavinayāti.
     [125]  Dasayime  bhikkhave  dhammā  mahapphalā  mahānisaṃsā na aññatra
sugatavinayā    katame    dasa   sammādiṭṭhi   .pe.   sammāvimutti   ime
@Footnote: 1 Yu.                  tassuddānaṃ
@       tayo adhammā ajito         sagāravo ca orimaṃ
@       dve ceva paccorohaṇi     pubbaṅgamaṃ āvuso 4- cāti.
@2-3 Ma. nāññatra .  4 Ma. āsavakkhayoti.
Kho bhikkhave dasa dhammā mahapphalā mahānisaṃsā na aññatra sugatavinayāti.
     [126]   Dasayime   bhikkhave   dhammā  rāgavinayapariyosānā  honti
dosavinayapariyosānā     honti     mohavinayapariyosānā    honti    na
aññatra   sugatavinayā   katame   dasa   sammādiṭṭhi   .pe.   sammāvimutti
ime    kho    bhikkhave    dasa   dhammā   rāgavinayapariyosānā   honti
dosavinayapariyosānā     honti     mohavinayapariyosānā    honti    na
aññatra sugatavinayāti.
     [127]  Dasayime  bhikkhave dhammā ekantanibbidāya virāgāya nirodhāya
upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattanti   na  aññatra
sugatavinayāti    katame   dasa   sammādiṭṭhi   .pe.   sammāvimutti   ime
kho  bhikkhave  dasa  dhammā  ekantanibbidāya  virāgāya  nirodhāya upasamāya
abhiññāya sambodhāya nibbānāya saṃvattanti na aññatra sugatavinayāti.
     [128]   Dasayime  bhikkhave  dhammā  bhāvitā  bahulīkatā  anuppannā
uppajjanti   na   aññatra   sugatavinayā   katame  dasa  sammādiṭṭhi  .pe.
Sammāvimutti   ime   kho   bhikkhave   dasa   dhammā   bhāvitā  bahulīkatā
anuppannā uppajjanti na aññatra sugatavinayāti.
     [129]   Dasayime   bhikkhave  dhammā  bhāvitā  bahulīkatā  mahapphalā
honti    mahānisaṃsā    na    aññatra    sugatavinayāti    katame    dasa
sammādiṭṭhi  .pe.  sammāvimutti  ime  kho  bhikkhave  dasa  dhammā bhāvitā
bahulīkatā mahapphalā honti mahānisaṃsā na aññatra sugatavinayāti.
     [130] Dasayime bhikkhave dhammā bhāvitā bahulīkatā rāgavinayapariyosānā
honti    dosavinayapariyosānā    honti    mohavinayapariyosānā   honti
na   aññatra   sugatavinayā   katame  dasa  sammādiṭṭhi  .pe.  sammāvimutti
ime  kho  bhikkhave  dasa  dhammā  bhāvitā  bahulīkatā  rāgavinayapariyosānā
honti    dosavinayapariyosānā    honti   mohavinayapariyosānā   honti
na aññatra sugatavinayāti.
     [131]  Dasayime  bhikkhave  dhammā bhāvitā bahulīkatā ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattanti   na   aññatra   sugatavinayā   katame   dasa  sammādiṭṭhi  .pe.
Sammāvimutti   ime   kho   bhikkhave   dasa   dhammā   bhāvitā  bahulīkatā
ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya  sambodhāya
nibbānāya saṃvattanti na aññatra sugatavinayāti.
     [132]   Dasayime   bhikkhave   micchattā   katame  dasa  micchādiṭṭhi
micchāsaṅkappo      micchāvācā      micchākammanto      micchāājīvo
micchāvāyāmo    micchāsati    micchāsamādhi    micchāñāṇaṃ    micchāvimutti
ime kho bhikkhave dasa micchattāti.
     [133]   Dasayime   bhikkhave   sammattā   katame  dasa  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   sammāñāṇaṃ  sammāvimutti  ime
Kho bhikkhave dasa sammattāti.
                   Pārisuddhivaggo tatiyo.
                     ------------



             The Pali Tipitaka in Roman Character Volume 24 page 255-258. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=124&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=124&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=124&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=124&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=124              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8461              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8461              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :