ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                   Ariyamaggavaggo pañcamo
     [145]  Ariyamaggañca  vo  bhikkhave  dhammaṃ  desissāmi anariyamaggañca
taṃ    suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ   bhanteti
kho   te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katamo  ca
bhikkhave    anariyo    maggo   micchādiṭṭhi   .pe.   micchāvimutti   ayaṃ
vuccati  bhikkhave  anariyo  maggo  .  katamo  ca  bhikkhave  ariyo  maggo
sammādiṭṭhi .pe. Sammāvimutti ayaṃ vuccati bhikkhave ariyo maggoti.
     [146]  Kaṇhamaggañca  vo  bhikkhave dhammaṃ desissāmi sukkamaggañca 1-
taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū    bhagavato    paccassosuṃ   .   bhagavā   etadavoca   katamo   ca
bhikkhave   kaṇhamaggo   micchādiṭṭhi   .pe.   micchāvimutti   ayaṃ   vuccati
bhikkhave   kaṇhamaggo   .   katamo   ca   bhikkhave   sukko  maggo  2-
sammādiṭṭhi .pe. Sammāvimutti ayaṃ vuccati bhikkhave sukko maggoti.
     [147]  Saddhammañca  vo  bhikkhave  [3]-  desissāmi  asaddhammañca
taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  bhikkhave
asaddhammo   micchādiṭṭhi   .pe.   micchāvimutti   ayaṃ   vuccati   bhikkhave
asaddhammo   .   katamo   ca   bhikkhave   saddhammo   sammādiṭṭhi  .pe.
Sammāvimutti ayaṃ vuccati bhikkhave saddhammoti.
     [148]  Sappurisadhammañca  vo  bhikkhave  desissāmi  asappurisadhammañca
@Footnote: 1 Yu. sukkamaggañca ... kaṇhamaggañca. 2 Ma. sabbavāresu sukkamaggo.
@3 Po. Ma. dhammanti atthi.
Taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  bhikkhave
asappurisadhammo   micchādiṭṭhi   .pe.   micchāvimutti  ayaṃ  vuccati  bhikkhave
asappurisadhammo  .  katamo  ca  bhikkhave  sappurisa  dhammo sammādiṭṭhi .pe.
Sammāvimutti ayaṃ vuccati bhikkhave sappurisadhammoti.
     [149]   Uppādetabbañca   vo   bhikkhave   dhammaṃ  desissāmi  na
uppādetabbañca    taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
katamo   ca   bhikkhave   na   uppādetabbo   dhammo  micchādiṭṭhi  .pe.
Micchāvimutti   ayaṃ   vuccati   bhikkhave   na   uppādetabbo   dhammo .
Katamo    ca    bhikkhave   uppādetabbo   dhammo   sammādiṭṭhi   .pe.
Sammāvimutti ayaṃ vuccati bhikkhave uppādetabbo dhammoti.
     [150]   Āsevitabbañca   vo   bhikkhave   dhammaṃ   desissāmi  na
āsevitabbañca   taṃ   suṇātha   sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
katamo   ca   bhikkhave   na   āsevitabbo   dhammo   micchādiṭṭhi  .pe.
Micchāvimutti   ayaṃ  vuccati  bhikkhave  na  āsevitabbo  dhammo  .  katamo
ca   bhikkhave   āsevitabbo   dhammo   sammādiṭṭhi   .pe.  sammāvimutti
ayaṃ vuccati bhikkhave āsevitabbo dhammoti.
     [151]   Bhāvetabbañca   vo   bhikkhave   dhammaṃ   desissāmi   na
Bhāvetabbañca   taṃ   suṇātha   sādhukaṃ   manasikarotha  bhāsissāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
katamo  ca  bhikkhave  na  bhāvetabbo  dhammo micchādiṭṭhi .pe. Micchāvimutti
ayaṃ   vuccati   bhikkhave  na  bhāvetabbo  dhammo  .  katamo  ca  bhikkhave
bhāvetabbo   dhammo   sammādiṭṭhi   .pe.   sammāvimutti   ayaṃ   vuccati
bhikkhave bhāvetabbo dhammoti.
     [152]    Bahulīkātabbañca    vo    bhikkhave   dhammaṃ   desissāmi
na   bahulīkātabbañca   taṃ   suṇātha   sādhukaṃ   manasikarotha  bhāsissāmīti .
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
katamo   ca   bhikkhave   na   bahulīkātabbo   dhammo   micchādiṭṭhi  .pe.
Micchāvimutti   ayaṃ  vuccati  bhikkhave  na  bahulīkātabbo  dhammo  .  katamo
ca   bhikkhave   bahulīkātabbo   dhammo   sammādiṭṭhi   .pe.  sammāvimutti
ayaṃ vuccati bhikkhave bahulīkātabbo dhammoti.
     [153]   Anussaritabbañca   vo   bhikkhave   dhammaṃ   desissāmi  na
anusasaritabbañca    taṃ    suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
katamo   ca   bhikkhave   na   anussaritabbo   dhammo   micchādiṭṭhi  .pe.
Micchāvimutti   ayaṃ  vuccati  bhikkhave  na  anussaritabbo  dhammo  .  katamo
ca   bhikkhave   anussaritabbo   dhammo   sammādiṭṭhi   .pe.  sammāvimutti
ayaṃ vuccati bhikkhave anussaritabbo dhammoti.
     [154]   Sacchikātabbañca   vo   bhikkhave   dhammaṃ   desissāmi  na
sacchikātabbañca    taṃ    suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
katamo   ca   bhikkhave   na   sacchikātabbo   dhammo   micchādiṭṭhi  .pe.
Micchāvimutti   ayaṃ  vuccati  bhikkhave  na  sacchikātabbo  dhammo  .  katamo
ca   bhikkhave   sacchikātabbo   dhammo   sammādiṭṭhi   .pe.  sammāvimutti
ayaṃ vuccati bhikkhave sacchikātabbo dhammoti.
                  Ariyamaggavaggo pañcamo.
                   Tatiyapaṇṇāsako tatiyo.
                     ------------



             The Pali Tipitaka in Roman Character Volume 24 page 262-265. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=145&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=145&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=145&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=145&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=145              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :