[166] Athakho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho jāṇussoṇi
brāhmaṇo bhagavantaṃ etadavoca mayamassu bho gotama brāhmaṇā
nāma dānāni dema saddhāni karoma idaṃ dānaṃ petānaṃ ñātisālohitānaṃ
upakappatu idaṃ dānaṃ petā ñātisālohitā paribhuñjantūti
kacci taṃ bho gotama dānaṃ petānaṃ ñātisālohitānaṃ upakappati
kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantīti . ṭhāne
kho brāhmaṇa upakappati no aṭṭhāneti.
{166.1} Katamaṃ [2]- bho gotama ṭhānaṃ katamaṃ aṭṭhānanti .
Idha brāhmaṇa ekacco pāṇātipātī hoti adinnādāyī hoti
kāmesu micchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco
hoti samphappalāpī hoti abhijjhālu hoti byāpannacitto hoti
@Footnote: 1 Ma. Yu. sugatiyoti. hotīti pāṭho natthi. 2 Ma. pana. Yu. katamañca pana.
Micchādiṭṭhiko hoti so kāyassa bhedā parammaraṇā nirayaṃ upapajjati
yo nerayikānaṃ sattānaṃ āhāro tena so tattha yāpeti tena so tattha
tiṭṭhati idaṃ 1- kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati
{166.2} idha pana brāhmaṇa ekacco pāṇātipātī
hoti .pe. micchādiṭṭhiko hoti so kāyassa bhedā parammaraṇā
tiracchānayoniṃ upapajjati yo tiracchānayonikānaṃ sattānaṃ āhāro
tena so tattha yāpeti tena so tattha tiṭṭhati idampi kho brāhmaṇa
aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati idha 2- brāhmaṇa
ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato
hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti
pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti
samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto
hoti sammādiṭṭhiko hoti so kāyassa bhedā parammaraṇā manussānaṃ
sahabyataṃ upapajjati yo manussānaṃ āhāro tena so tattha yāpeti
tena so tattha tiṭṭhati idampi kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa
taṃ dānaṃ na upakappati
{166.3} idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato
hoti .pe. sammādiṭṭhiko hoti so kāyassa bhedā parammaraṇā devānaṃ
sahabyataṃ upapajjati yo devānaṃ āhāro tena so tattha yāpeti tena
so tattha tiṭṭhati idampi kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa
@Footnote: 1 Po. Ma. Yu. idampi kho. 2 Ma. Yu. idha pana.
Taṃ dānaṃ na upakappati
{166.4} idha brāhmaṇa ekacco pāṇātipātī hoti .pe.
Micchādiṭṭhiko hoti so kāyassa bhedā parammaraṇā pittivisayaṃ
upapajjati yo pittivisayikānaṃ 1- sattānaṃ āhāro tena so tattha
yāpeti tena so tattha tiṭṭhati yaṃ vā panassa ito anuppavecchanti
mittāmaccā 2- vā ñātisālohitā vā tena so tattha yāpeti
tena so tattha tiṭṭhati idampi kho brāhmaṇa ṭhānaṃ yattha ṭhitassa
taṃ dānaṃ upakappatīti.
{166.5} Sace pana bho gotama so peto ñātisālohito taṃ ṭhānaṃ
anupapanno hoti ko taṃ dānaṃ paribhuñjatīti . aññepissa brāhmaṇa
petā ñātisālohitā taṃ ṭhānaṃ upapannā honti te taṃ dānaṃ
paribhuñjantīti . sace pana bho gotama soceva peto ñātisālohito taṃ
ṭhānaṃ anupapanno hoti aññepissa petā ñātisālohitā 3- taṃ ṭhānaṃ
anupapannā honti ko taṃ dānaṃ paribhuñjatīti.
{166.6} Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yantaṃ ṭhānaṃ
vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi
apica brāhmaṇa dāyakopi anipphaloti . aṭṭhānepi bhavaṃ gotamo
parikappaṃ vadatīti . aṭṭhānepi kho ahaṃ brāhmaṇa parikappaṃ vadāmi
idha brāhmaṇa ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu
micchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco hoti
samphappalāpī hoti abhijjhālu hoti byāpannacitto hoti micchādiṭṭhiko
hoti so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ
@Footnote: 1 Ma. Yu. pettivisayikānaṃ. 2 Po. Yu. mittā vā amaccā vā. 3 Ma. ñāti
@sālohitā petā.
Vatthaṃ yānaṃ mālāgandhaṃ 1- vilepanaṃ seyyāvasathaṃ padīpeyyaṃ so kāyassa
bhedā parammaraṇā hatthīnaṃ sahabyataṃ upapajjati so tattha lābhī
hoti annassa pānassa mālānānālaṅkārassa
{166.7} yaṃ kho brāhmaṇa idha pāṇātipātī adinnādāyī kāmesu
micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu
byāpannacitto micchādiṭṭhiko tena so kāyassa bhedā parammaraṇā
hatthīnaṃ sahabyataṃ upapajjati yañca kho so dātā hoti samaṇassa vā
brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ
seyyāvasathaṃ padīpeyyaṃ tena so tattha lābhī hoti annassa pānassa
mālānānālaṅkārassa
{166.8} idha pana brāhmaṇa ekacco pāṇātipātī hoti
adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇavāco
hoti pharusavāco hoti samphappalāpī hoti abhijjhālu hoti byāpannacitto
hoti micchādiṭṭhiko hoti so dātā hoti samaṇassa vā brāhmaṇassa
vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ
so kāyassa bhedā parammaraṇā assānaṃ sahabyataṃ upapajjati ... Gunnaṃ
sahabyataṃ upapajjati ... kukkurānaṃ sahabyataṃ upapajjati so tattha lābhī
hoti annassa pānassa mālānānālaṅkārassa
{166.9} yaṃ kho brāhmaṇa idha pāṇātipātī adinnādāyī
kāmesu micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī
abhijjhālu byāpannacitto micchādiṭṭhiko tena so kāyassa
bhedā parammaraṇā kukkurānaṃ sahabyataṃ upapajjati yañca
@Footnote: 1 Po. Ma. Yu. mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.
Kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ tena so
tattha lābhī hoti annassa pānassa mālānānālaṅkārassa
{166.10} idha brāhmaṇa ekacco pāṇātipātā paṭivirato
hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato
hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti
pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti
anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhiko hoti so
dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ so kāyassa bhedā
parammaraṇā manussānaṃ sahabyataṃ upapajjati so tattha lābhī hoti
mānusakānaṃ pañcannaṃ kāmaguṇānaṃ
{166.11} yaṃ kho brāhmaṇa idha pāṇātipātā paṭivirato
hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato
hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti
pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti
anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhiko hoti
tena so kāyassa bhedā parammaraṇā manussānaṃ sahabyataṃ upapajjati
yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ
pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ tena
so tattha lābhī hoti mānusakānaṃ pañcannaṃ kāmaguṇānaṃ idha pana
Brāhmaṇa ekacco pāṇātipātā paṭivirato hoti .pe. sammādiṭṭhiko
hoti so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ
pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ so
kāyassa bhedā parammaraṇā devānaṃ sahabyataṃ upapajjati so tattha
lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ
{166.12} yaṃ kho brāhmaṇa idha pāṇātipātā paṭivirato hoti
.pe. sammādiṭṭhiko hoti tena so kāyassa bhedā parammaraṇā devānaṃ
sahabyataṃ upapajjati yañca kho so dātā hoti samaṇassa vā brāhmaṇassa
vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ
tena so tattha lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ apica
brāhmaṇa dāyakopi anipphaloti.
{166.13} Acchariyaṃ bho gotama abbhūtaṃ bho gotama yāvañcidaṃ bho
gotama alameva dānāni dātuṃ alaṃ saddhāni kātuṃ yatra hi nāma dāyakopi
anipphaloti . evametaṃ brāhmaṇa evametaṃ brāhmaṇa dāyakopi
brāhmaṇa anipphaloti . abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
Jāṇussoṇivaggo dutiyo.
-----------
The Pali Tipitaka in Roman Character Volume 24 page 290-295.
http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=166&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=166&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=166&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=24&item=166&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=24&i=166
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8482
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8482
Contents of The Tipitaka Volume 24
http://84000.org/tipitaka/read/?index_24
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com