ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                     Tatiyavaggo tatiyo
     [203]  Dasahi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā
parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati  ...  idhekacco
kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati  ...  vīsatiyā
bhikkhave  ... Tiṃsāya bhikkhave ... Cattāḷīsāya bhikkhave dhammehi samannāgato
idhekacco   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati  ...  idhekacco  kāyassa  bhedā  parammaraṇā  sugatiṃ saggaṃ lokaṃ
upapajjati  .pe.  dasahi  bhikkhave  dhammehi  samannāgato  bālo veditabbo
...  paṇḍito  veditabbo  ... Vīsatiyā bhikkhave ... Tiṃsāya bhikkhave ...
Cattāḷīsāya   bhikkhave   dhammehi   samannāgato  bālo  veditabbo  ...
Paṇḍito    veditabbo   imehi   kho   bhikkhave   cattāḷīsāya   dhammehi
samannāgato paṇḍito veditabbo.
               Tatiyavaggo tatiyo.
(imesu catutthapañcamesu vaggesu suttagaṇanā peyyālavasena veditabbā)
     [204]  Rāgassa  bhikkhave  abhiññāya  dasa dhammā bhāvetabbā katame
dasa    asubhasaññā    maraṇasaññā   āhāre   paṭikkūlasaññā   sabbaloke
anabhiratasaññā  1-  aniccasaññā  anicce  dukkhasaññā  dukkhe  anattasaññā
pahānasaññā   virāgasaññā   nirodhasaññā   rāgassa   bhikkhave   abhiññāya
ime dasa dhammā bhāvetabbāti.
     [205]  Rāgassa  bhikkhave  abhiññāya  dasa dhammā bhāvetabbā katame
@Footnote: 1 Ma. anabhiratisaññā.
Dasa   aniccasaññā   anattasaññā   āhāre   paṭikkūlasaññā   sabbaloke
anabhiratasaññā        aṭṭhikasaññā       puḷuvakasaññā       vinīlakasaññā
vipubbakasaññā       vicchiddakasaññā       uddhūmātakasaññā      rāgassa
bhikkhave abhiññāya ime dasa dhammā bhāvetabbāti.
     [206]   Rāgassa   bhikkhave   abhiññāya  dasa  dhammā  bhāvetabbā
katame   dasa   sammādiṭṭhi   sammāsaṅkappo   sammāvācā  sammākammanto
sammāājīvo    sammāvāyāmo    sammāsati    sammāsamādhi   sammāñāṇaṃ
sammāvimutti rāgassa bhikkhave abhiññāya ime dasa dhammā bhāvetabbāti.
     [207]  Rāgassa bhikkhave pariññāya parikkhayāya pahānāya khayāya vayāya
virāgāya  nirodhāya  upasamāya cāgāya paṭinissaggāya dasa dhammā bhāvetabbā
.pe.   dosassa   mohassa   kodhassa   upanāhassa   makkhassa   palāsassa
issāya   macchariyassa  māyāya  sāṭheyyassa  thambhassa  sārambhassa  mānassa
atimānassa   madassa  pamādassa  abhiññāya  pariññāya  parikkhayāya  pahānāya
khayāya   vayāya   virāgāya   nirodhāya  upasamāya  cāgāya  paṭinissaggāya
ime dasa dhammā bhāvetabbāti.
                  Pañcamapaṇṇāsako pañcamo.
                   Dasakanipāto niṭṭhito.
                       ---------



             The Pali Tipitaka in Roman Character Volume 24 page 333-334. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=203&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=203&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=203&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=203&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=203              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8550              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8550              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :