ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [22]   Athakho   āyasmā   ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca  ye  te  ānanda
dhammā    tesaṃ    tesaṃ   adhimuttipadānaṃ   abhiññāsacchikiriyāya   saṃvattanti
visārado  ahaṃ  ānanda  tattha  paṭijānāmi  tesaṃ  tesaṃ  tathā  tathā dhammaṃ
@Footnote: 1 Ma. dasāti dissati.
Desetuṃ   yathā  yathā  paṭipanno  santaṃ  vā  atthīti  ñassati  1-  asantaṃ
vā   natthīti   ñassati   hīnaṃ   vā   hīnanti  ñassati  paṇītaṃ  vā  paṇītanti
ñassati   sauttaraṃ   vā   sauttaranti   ñassati   anuttaraṃ  vā  anuttaranti
ñassati   yathā   yathā   vā   pana  taṃ  ñātayyaṃ  2-  vā  daṭṭhayyaṃ  vā
sacchikatayyaṃ   vā   tathā   tathā   ñassati   vā  dakkhati  vā  sacchi  vā
karissatīti    ṭhānametaṃ    vijjati    etadānuttariyaṃ    ānanda   ñāṇānaṃ
yadidaṃ   tattha   tattha   yathābhūtañāṇaṃ   etasmā   cāhaṃ   ānanda  ñāṇā
aññaṃ ñāṇaṃ uttaritaraṃ vā paṇītataraṃ vā natthīti vadāmi.
     {22.1}   Dasayimāni   ānanda   tathāgatassa   tathāgatabalāni  yehi
balehi    samannāgato    tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu
sīhanādaṃ   nadati  brahmacakkaṃ  pavatteti  katamāni  dasa  idhānanda  tathāgato
ṭhānañca   ṭhānato  aṭṭhānañca  aṭṭhānato  yathābhūtaṃ  pajānāti  yampānanda
tathāgato   ṭhānañca   ṭhānato  aṭṭhānañca  aṭṭhānato  yathābhūtaṃ  pajānāti
idampānanda   tathāgatassa   tathāgatabalaṃ  hoti  yaṃ  balaṃ  āgamma  tathāgato
āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti
     {22.2}   puna  caparaṃ  ānanda  tathāgato  atītānāgatapaccuppannānaṃ
kammasamādānānaṃ  ṭhānaso  hetuso  vipākaṃ  yathābhūtaṃ  pajānāti  yampānanda
.pe.  idampānanda  .pe.  puna  caparaṃ  ānanda  tathāgato  sabbatthagāminiṃ
paṭipadaṃ   yathābhūtaṃ  pajānāti  yampānanda  .pe.  idampānanda  .pe.  puna
caparaṃ  ānanda  tathāgato  anekadhātuṃ  nānādhātuṃ  lokaṃ  yathābhūtaṃ pajānāti
@Footnote: 1 Po. sabbattha ñāyatīti dissati .   2 Po. Ma. ñāteyyaṃ vā daṭṭheyyaṃ vā
@sacchikareyyaṃ vā.
Yampānanda   .pe.   idampānanda  .pe.  puna  caparaṃ  ānanda  tathāgato
sattānaṃ    nānādhimuttikataṃ    yathābhūtaṃ    pajānāti   yampānanda   .pe.
Idampānanda    .pe.    puna   caparaṃ   ānanda   tathāgato   parasattānaṃ
parapuggalānaṃ   indriyaparopariyattaṃ   yathābhūtaṃ  pajānāti  yampānanda  .pe.
Idampānanda   .pe.   puna  caparaṃ  ānanda  tathāgato  jhānavimokkhasamādhi-
samāpattīnaṃ   saṅkilesaṃ  vodānaṃ  vuṭṭhānaṃ  yathābhūtaṃ  pajānāti  yampānanda
.pe.   idampānanda   .pe.  puna  caparaṃ  ānanda  tathāgato  anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.
Iti   sākāraṃ   sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati  yampānanda
.pe.  idampānanda  .pe.  puna  caparaṃ  ānanda tathāgato dibbena cakkhunā
visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte  pajānāti
yampānanda .pe. Idampānanda .pe.
     {22.3}  Puna  caparaṃ  ānanda  tathāgato  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharati   yampānanda   tathāgato   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharati   idampānanda   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ
balaṃ   āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ
nadati   brahmacakkaṃ   pavatteti   imāni   kho   ānanda  dasa  tathāgatassa
tathāgatabalāni    yehi    balehi   samannāgato   tathāgato   āsabhaṇṭhānaṃ
Paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavattetīti.



             The Pali Tipitaka in Roman Character Volume 24 page 38-41. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=22&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=22&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=22&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=22&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=22              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7452              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7452              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :