ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [220]   13   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  bhagavā  sāvatthiyaṃ vassāvāsaṃ
upagantukāmo   hoti   .   assosi   kho  nandiyo  sakko  bhagavā  kira
sāvatthiyaṃ    vassāvāsaṃ    upagantukāmoti   athakho   nandiyassa   sakkassa
etadahosi    yannūnāhaṃpi    sāvatthiyaṃ   vassāvāsaṃ   upagaccheyyaṃ   tattha
kammantañceva    adhiṭṭhahissāmi    bhagavantañca   lacchāmi   kālena   kālaṃ
dassanāyāti  .   athakho  bhagavā  sāvatthiyaṃ  vassāvāsaṃ  upagacchi  1- .
Nandiyopi  kho  sakko  sāvatthiyaṃ  vassāvāsaṃ  upagacchi  tattha kammantañceva
@Footnote: 1 Po. Yu. upagañchi.
Adhiṭṭhāya  1-  bhagavantañca  lacchati  2- kālena kālaṃ dassanāya. Tena kho
pana   samayena  sambahulā  bhikkhū  bhagavato  cīvarakammaṃ  karonti  niṭṭhitacīvaro
bhagavā   temāsaccayena   cārikaṃ  pakkamissatīti  .  assosi  kho  nandiyo
sakko   sambahulā   kira  bhikkhū  bhagavato  cīvarakammaṃ  karonti  niṭṭhitacīvaro
bhagavā   temāsaccayena   cārikaṃ   pakkamissatīti   athakho  nandiyo  sakko
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   nandiyo  sakko  bhagavantaṃ
etadavoca   sutametaṃ   bhante   sambahulā  kira  bhikkhū  bhagavato  cīvarakammaṃ
karonti    niṭṭhitacīvaro   bhagavā   temāsaccayena   cārikaṃ   pakkamissatīti
tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti.
     {220.1}   Sādhu   sādhu   nandiya   etaṃ   kho  nandiya  tumhākaṃ
paṭirūpaṃ   kulaputtānaṃ   yaṃ   tumhe   tathāgataṃ   upasaṅkamitvā  puccheyyātha
tesaṃ   no  bhante  nānāvihārehi  viharataṃ  kena  vihārena  vihātabbanti
saddho   kho  nandiya  ārādhako  hoti  no  asaddho  sīlavā  ārādhako
hoti  no  dussīlo  āraddhaviriyo  ārādhako hoti no kusīto  upaṭṭhitasati
ārādhako   hoti   no   muṭṭhassati   samāhito   ārādhako  hoti  no
asamāhito   paññavā  ārādhako  hoti  no  duppañño  imesu  kho  te
nandiya    chasu   dhammesu   patiṭṭhāya   pañcasu   dhammesu   ajjhattaṃ   sati
upaṭṭhapetabbā    3-    idha   tvaṃ   nandiya   tathāgataṃ   anussareyyāsi
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
@Footnote: 1 Ma. Yu. adhiṭṭhāsi. 2 Ma. Yu. labhi. 3 Ma. sabbattha vāresu upaṭṭhāpetabbā.
Lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavāti
iti kho te nandiya tathāgataṃ ārabbha ajjhattaṃ sati upaṭṭhapetabbā.
     {220.2}  Puna  caparaṃ  tvaṃ  nandiya dhammaṃ anussareyyāsi svākkhāto
bhagavatā  dhammo  sandiṭṭhiko  akāliko  ehipassiko  opanayiko  paccattaṃ
veditabbo  viññūhīti  iti  kho  te  nandiya  dhammaṃ  ārabbha  ajjhattaṃ  sati
upaṭṭhapetabbā.
     {220.3}   Puna  caparaṃ  tvaṃ  nandiya  kalyāṇamitte  anussareyyāsi
lābhā  vata  me  suladdhaṃ  vata  me  yassa  [1]- kalyāṇamittā anukampakā
atthakāmā  ovādakā  anusāsakāti  iti  kho  te  nandiya  kalyāṇamitte
ārabbha ajjhattaṃ sati upaṭṭhapetabbā.
     {220.4}  Puna  caparaṃ  tvaṃ  nandiya  attano  cāgaṃ  anussareyyāsi
lābhā   vata  me  suladdhaṃ  vata  me  yohaṃ  maccheramalapariyuṭṭhitāya  pajāya
vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasāmi  muttacāgo  payatapāṇī
vossaggarato  yācayogo  dānasaṃvibhāgaratoti  iti  kho  te  nandiya  cāgaṃ
ārabbha ajjhattaṃ sati upaṭṭhapetabbā.
     {220.5}  Puna  caparaṃ tvaṃ nandiya devatā anussareyyāsi yā tā 2-
devatā   atikkammeva  kabaḷīkārabhakkhānaṃ  3-  devatānaṃ  sahabyataṃ  aññataraṃ
manomayaṃ  kāyaṃ  upapannā  tā  karaṇīyaṃ  attano  na samanupassanti katassa vā
paṭiccayaṃ   seyyathāpi   nandiya   bhikkhu   asamayavimutto   akaraṇīyaṃ  attano
na   samanupassati   katassa  vā  paṭiccayaṃ  evameva  kho  nandiya  yā  tā
@Footnote: 1 Ma. Yu. mesaddo dissati. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. kabaḷīkārāhārabhakkhānaṃ.
Devatā    atikkammeva   kabaḷīkārabhakkhānaṃ   devānaṃ   sahabyataṃ   aññataraṃ
manomayaṃ  kāyaṃ  upapannā  tā  karaṇīyaṃ  attano  na samanupassanti katassa vā
paṭiccayanti  iti  kho te nandiya devatā ārabbha ajjhattaṃ sati upaṭṭhapetabbā
imehi  kho  nandiya  ekādasahi  dhammehi samannāgato ariyasāvako pajahateva
pāpake  akusale  dhamme  na  upādiyati  seyyathāpi nandiya kumbho nikkujjo
no  vantaṃ  paccāmasati  1-  seyyathāpi  nandiya tiṇā aggi mutto ḍahaññeva
gacchati  no  daḍḍhaṃ  paccudāvattati  evameva  kho  nandiya imehi ekādasahi
dhammehi  samannāgato  ariyasāvako  pajahateva  pāpake  akusale  dhamme na
upādiyatīti.



             The Pali Tipitaka in Roman Character Volume 24 page 362-365. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=220&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=220&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=220&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=220&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=220              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8604              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8604              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :