ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [227] 20 Athakho sambahulā bhikkhū yenāyasmā sārīputto tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinnā  kho
te   bhikkhū   āyasmantaṃ   sārīputtaṃ  etadavocuṃ  siyā  nu  kho  āvuso
sārīputta   bhikkhuno   tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ
paṭhavīsaññī   assa  na  āpasmiṃ  āposaññī  assa  na  tejasmiṃ  tejosaññī
assa    na    vāyasmiṃ    vāyosaññī   assa   na   ākāsānañcāyatane
ākāsānañcāyatanasaññī         assa       na       viññāṇañcāyatane
viññāṇañcāyatanasaññī        assa         na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī   assa   na   idhaloke   idhalokasaññī   assa
Na   paraloke   paralokasaññī   assa   yamidaṃ   diṭṭhaṃ   sutaṃ  mutaṃ  viññātaṃ
pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tatrāpi   na  saññī  assa  saññī
ca pana assāti.
     {227.1}   Siyā   āvuso   bhikkhuno   tathārūpo  samādhipaṭilābho
yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa  .pe.  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ
viññātaṃ    pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tatrāpi   na   saññī
assa   saññī   ca  pana  assāti  .  yathākathaṃ  panāvuso  sārīputta  siyā
bhikkhuno   tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī
assa  .pe.  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā tatrāpi na saññī assa saññī ca pana assāti.
     {227.2}   Idha   āvuso  bhikkhu  evaṃ  saññī  hoti  etaṃ  santaṃ
etaṃ      paṇītaṃ     yadidaṃ     sabbasaṅkhārasamatho     sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānanti   evaṃ  kho  āvuso  siyā
bhikkhuno   tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī
assa    na    āpasmiṃ   āposaññī   assa   na   tejasmiṃ   tejosaññī
assa    na    vāyasmiṃ    vāyosaññī   assa   na   ākāsānañcāyatane
ākāsānañcāyatanasaññī        assa        na       viññāṇañcāyatane
viññāṇañcāyatanasaññī         assa        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī     assa     na    idhaloke    idhalokasaññī
assa   na  paraloke  paralokasaññī  assa  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ
pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tatrāpi   na  saññī  assa  saññī
ca pana assāti.



             The Pali Tipitaka in Roman Character Volume 24 page 387-388. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=227&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=227&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=227&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=227&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=227              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :