ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [23]   Atthi  bhikkhave  dhammā  kāyena  pahātabbā  no  vācāya
atthi  bhikkhave  dhammā  vācāya  pahātabbā  no  kāyena  atthi  bhikkhave
dhammā  neva  kāyena  pahātabbā  no  vācāya  paññāya  disvā  disvā
pahātabbā  katame  ca  bhikkhave  dhammā  kāyena  pahātabbā  no vācāya
idha  bhikkhave  bhikkhu  akusalaṃ  āpanno  hoti  kañcideva  1- desaṃ kāyena
tamenaṃ   anuvicca   viññū  sabrahmacārī  evamāhaṃsu  āyasmā  kho  akusalaṃ
āpanno   kañcideva   desaṃ   kāyena   sādhu   vatāyasmā  kāyaduccaritaṃ
pahāya   kāyasucaritaṃ   bhāvetūti   so   anuvicca   viññūhi   sabrahmacārīhi
vuccamāno   kāyaduccaritaṃ   pahāya   kāyasucaritaṃ   bhāveti  ime  vuccanti
bhikkhave dhammā kāyena pahātabbā no vācāya.
     {23.1}  Katame  ca  bhikkhave dhammā vācāya pahātabbā no kāyena
idha  bhikkhave  bhikkhu  akusalaṃ  āpanno  hoti kañcideva desaṃ vācāya tamenaṃ
anuvicca  viññū  sabrahmacārī  evamāhaṃsu  āyasmā  kho  akusalaṃ  āpanno
kañcideva  desaṃ  vācāya  sādhu  vatāyasmā  vacīduccaritaṃ  pahāya  vacīsucaritaṃ
bhāvetūti   so   anuvicca   viññūhi  sabrahmacārīhi  vuccamāno  vacīduccaritaṃ
pahāya  vacīsucaritaṃ  bhāveti  ime vuccanti bhikkhave dhammā vācāya pahātabbā
no kāyena.
     {23.2}  Katame  ca  bhikkhave  dhammā  neva kāyena pahātabbā no
vācāya   paññāya   disvā   disvā   pahātabbā  lobho  bhikkhave  neva
kāyena  pahātabbo  no  vācāya  paññāya  disvā  disvā  pahātabbo.
@Footnote: 1 Po. Ma. kiñci.
Doso  bhikkhave  ...  moho  bhikkhave ... Kodho bhikkhave ... Upanāho
bhikkhave ... Makkho bhikkhave ... Paḷāso bhikkhave ... Macchariyaṃ bhikkhave ...
Neva kāyena pahātabbaṃ no vācāya paññāya disvā disvā pahātabbaṃ.
     {23.3} Pāpikā bhikkhave issā neva kāyena pahātabbā no vācāya
paññāya  disvā  disvā  pahātabbā  katamā  ca bhikkhave pāpikā issā idha
bhikkhave  ijjhati  gahapatissa  vā  gahapatiputtassa  vā  dhanena  vā  dhaññena
vā  rajatena  vā  jātarūpena  vā  tatraññatarassa  dāsassa vā upavāsassa
vā   evaṃ   hoti   ahovatimassa  gahapatissa  vā  gahapatiputtassa  vā  na
ijjheyya  dhanena  vā  dhaññena vā rajatena vā jātarūpena vāti samaṇo vā
pana   brāhmaṇo   vā   lābhī   hoti  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ   tatraññatarassa   samaṇassa   vā   brāhmaṇassa   vā
evaṃ  hoti  aho  vata  ayamāyasmā  na lābhī assa cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti   ayaṃ  vuccati  bhikkhave  pāpikā  issā
pāpikā  bhikkhave  issā  neva  kāyena  pahātabbā  no vācāya paññāya
disvā disvā pahātabbā.
     {23.4}  Pāpikā  bhikkhave  icchā  neva  kāyena  pahātabbā no
vācāya  paññāya  disvā  disvā  pahātabbā  katamā  ca  bhikkhave pāpikā
icchā  idha  bhikkhave  ekacco  assaddho  samāno saddhoti maṃ jāneyyunti
icchati   dussīlo   samāno  sīlavāti  maṃ  jāneyyunti  icchati  appassuto
samāno   bahussutoti   maṃ   jāneyyunti  icchati  saṅgaṇikārāmo  samāno
Pavivittoti   maṃ   jāneyyunti   icchati   kusīto  samāno  āraddhaviriyoti
maṃ    jāneyyunti    icchati    muṭṭhassati   samāno   upaṭṭhitassatīti   maṃ
jāneyyunti   icchati   asamāhito   samāno  samāhitoti  maṃ  jāneyyunti
icchati    duppañño    samāno    paññavāti   maṃ   jāneyyunti   icchati
akhīṇāsavo    samāno    khīṇāsavoti    maṃ   jāneyyunti   icchati   ayaṃ
vuccati  bhikkhave  pāpikā  icchā  pāpikā  bhikkhave  icchā  neva kāyena
pahātabbā   no   vācāya   paññāya   disvā   disvā   pahātabbā .
Tañce   bhikkhave   bhikkhuṃ  lobho  abhibhuyya  iriyati  doso  moho  kodho
upanāho   makkho   paḷāso   macchariyaṃ  pāpikā  issā  pāpikā  icchā
abhibhuyya   iriyati   so   evamassa   veditabbo   na  ayamāyasmā  tathā
pajānāti   yathā   pajānato   lobho   na   hoti   tathāhīmaṃ  āyasmantaṃ
lobho   abhibhuyya   iriyati   na   ayamāyasmā   tathā   pajānāti   yathā
pajānato   doso   na  hoti  moho  kodho  upanāho  makkho  paḷāso
macchariyaṃ  pāpikā  issā  pāpikā  icchā  na  hoti  tathāhīmaṃ  āyasmantaṃ
pāpikā icchā abhibhuyya iriyati.
     {23.5}  Tañce  bhikkhave bhikkhuṃ lobho nābhibhuyya iriyati doso moho
kodho  upanāho  makkho  paḷāso  macchariyaṃ  pāpikā issā pāpikā icchā
nābhibhuyya  iriyati  so  evamassa  veditabbo  tathā  ayamāyasmā pajānāti
yathā  pajānato  lobho  na  hoti  tathāhīmaṃ  āyasmantaṃ  lobho  nābhibhuyya
iriyati  tathā  ayamāyasmā  pajānāti  yathā pajānato doso na hoti moho
Kodho   upanāho   makkho   paḷāso  macchariyaṃ  pāpikā  issā  pāpikā
icchā   na   hoti   tathāhīmaṃ   āyasmantaṃ   pāpikā   icchā  nābhibhuyya
iriyatīti.



             The Pali Tipitaka in Roman Character Volume 24 page 41-44. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=23&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=23&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=23&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=23&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=23              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7470              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7470              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :