ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [35]  Saṅghabhedo  saṅghabhedoti  bhante  vuccati  kittāvatā  nu kho
bhante   saṅgho   bhinno   hotīti   .   idhupāli  bhikkhū  adhammaṃ  dhammoti
dīpenti    dhammaṃ    adhammoti    dīpenti    avinayaṃ   vinayoti   dīpenti
vinayaṃ    avinayoti    dīpenti    abhāsitaṃ   alapitaṃ   tathāgatena   bhāsitaṃ
lapitaṃ    tathāgatenāti   dīpenti   bhāsitaṃ   lapitaṃ   tathāgatena   abhāsitaṃ
alapitaṃ    tathāgatenāti    dīpenti    anāciṇṇaṃ    tathāgatena   āciṇṇaṃ
tathāgatenāti   dīpenti   āciṇṇaṃ   tathāgatena   anāciṇṇaṃ  tathāgatenāti
dīpenti      appaññattaṃ      tathāgatena     paññattaṃ     tathāgatenāti
@Footnote: 1 Ma. sāmaṇerotiādīni padāni na pākaṭāni honti .  2 Ma. adhisīle adhicitte
@adhipaññāya samādapetuṃ .  3 Ma. nissayo dātabboti. Ma. sāmaṇerasuttaṃ puna āraddhaṃ
@hoti.
Dīpenti    paññattaṃ    tathāgatena   appaññattaṃ   tathāgatenāti   dīpenti
te  imehi  dasahi  vatthūhi  avakassanti  pavakassanti 1- āvenikakammāni 2-
karonti    āvenikapātimokkhaṃ   uddissanti   ettāvatā   kho   upāli
saṅgho bhinno hotīti.
     [36]   Saṅghasāmaggī   saṅghasāmaggīti   bhante   vuccati  kittāvatā
nu   kho   bhante   saṅgho   samaggo  hotīti  .  idhupāli  bhikkhū  adhammaṃ
adhammoti    dīpenti    dhammaṃ    dhammoti   dīpenti   avinayaṃ   avinayoti
dīpenti    vinayaṃ    vinayoti    dīpenti   abhāsitaṃ   alapitaṃ   tathāgatena
abhāsitaṃ   alapitaṃ   tathāgatenāti   dīpenti   bhāsitaṃ   lapitaṃ   tathāgatena
bhāsitaṃ     lapitaṃ    tathāgatenāti    dīpenti    anāciṇṇaṃ    tathāgatena
anāciṇṇaṃ    tathāgatenāti    dīpenti    āciṇṇaṃ   tathāgatena   āciṇṇaṃ
tathāgatenāti     dīpenti     appaññattaṃ     tathāgatena     appaññattaṃ
tathāgatenāti   dīpenti   paññattaṃ   tathāgatena   paññattaṃ   tathāgatenāti
dīpenti   te   imehi   dasahi   vatthūhi   na  avakassanti  na  pavakassanti
na    āvenikakammāni    karonti   na   āvenikapātimokkhaṃ   uddissanti
ettāvatā kho upāli saṅgho samaggo hotīti.



             The Pali Tipitaka in Roman Character Volume 24 page 77-78. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=35&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=35&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=35&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=35&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=35              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7764              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7764              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :