ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [44]  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati  baliharaṇe vanasaṇḍe
tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ  .  bhagavā  etadavoca  codakena  bhikkhave  bhikkhunā
paraṃ  codetukāmena  pañca  dhamme  ajjhattaṃ  paccavekkhitvā  pañca  dhamme
ajjhattaṃ   upaṭṭhāpetvā   paro   codetabbo   katame   pañca   dhammā
Ajjhattaṃ  paccavekkhitabbā  codakena  bhikkhave  bhikkhunā  paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   parisuddhakāyasamācāro   nu  khomhi  parisuddhenamhi
kāyasamācārena    samannāgato    acchiddena    appaṭimaṃsena    saṃvijjati
nu   kho   me   eso  dhammo  udāhu  noti  no  ce  bhikkhave  bhikkhu
parisuddhakāyasamācāro   hoti   parisuddhena   kāyasamācārena  samannāgato
acchiddena   appaṭimaṃsena  tassa  bhavanti  vattāro  iṅgha  tāva  āyasmā
kāyikaṃ sikkhassūti 1- itissa bhavanti vattāro.
     {44.1}  Puna 2- caparaṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   parisuddhavacīsamācāro   nu   khomhi  parisuddhenamhi
vacīsamācārena   samannāgato   acchiddena  appaṭimaṃsena  saṃvijjati  nu  kho
me  eso  dhammo  udāhu noti no ce bhikkhave bhikkhu parisuddhavacīsamācāro
hoti   parisuddhena   vacīsamācārena  samannāgato  acchiddena  appaṭimaṃsena
tassa  bhavanti  vattāro  iṅgha  tāva  āyasmā  vācasikaṃ  sikkhassūti itissa
bhavanti vattāro 2-.
     {44.2}  Puna  caparaṃ  bhikkhave  codakena bhikkhunā paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   mettaṃ  nu  kho  cittaṃ  paccupaṭṭhitaṃ  sabrahmacārīsu
anāghātaṃ  saṃvijjati  nu  kho  me eso dhammo udāhu noti no ce bhikkhave
bhikkhuno    mettacittaṃ    paccupaṭṭhitaṃ    hoti   sabrahmacārīsu   anāghātaṃ
tassa  bhavanti  vattāro  iṅgha  [3]-  āyasmā  sabrahmacārīsu mettacittaṃ
upaṭṭhapehīti  itissa  bhavanti  vattāro  .   puna  caparaṃ  bhikkhave codakena
@Footnote: 1 Po. sikkhissati. 2 Ma. pana caparaṃ ... vattāroti natthi. 3 Ma. Yu. etthantare
@tāvāti atthi.
Bhikkhunā  paraṃ  codetukāmena  evaṃ  paccavekkhitabbaṃ  bahussuto  nu  khomhi
sutadharo   sutasannicayo   ye   te  dhammā  ādikalyāṇā  majjhekalyāṇā
pariyosānakalyāṇā   sātthaṃ  sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
abhivadanti   tathārūpāssa   me   dhammā   bahussutā  honti  dhatā  vacasā
paricitā   manasānupekkhitā   diṭṭhiyā  suppaṭividdhā  saṃvijjati  nu  kho  me
eso  dhammo  udāhu  noti  no ce bhikkhave bhikkhu bahussuto hoti sutadharo
sutasannicayo    ye    te    dhammā    ādikalyāṇā    majjhekalyāṇā
pariyosānakalyāṇā   sātthaṃ  sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
abhivadanti   tathārūpāssa  dhammā  bahussutā  honti  dhatā  vacasā  paricitā
manasānupekkhitā   diṭṭhiyā   suppaṭividdhā   tassa  bhavanti  vattāro  iṅgha
tāva āyasmā āgamaṃ pariyāpuṇasasūti itissa bhavanti vattāro.
     {44.3} Puna caparaṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ
paccavekkhitabbaṃ   ubhayāni  kho  me  pātimokkhāni  vitthārena  svāgatāni
honti   suvibhattāni   suppavattāni   suvinicchitāni   suttaso  anubyañjanaso
saṃvijjati  nu  kho  me  eso  dhammo udāhu noti no ce bhikkhave bhikkhuno
ubhayāni    pātimokkhāni   vitthārena   svāgatāni   honti   suvibhattāni
suppavattāni    suvinicchitāni    suttaso    anubyañjanaso   idampanāyasmā
kattha   vuttaṃ   bhagavatāti   iti   puṭṭho   na   sampāyati   tassa  bhavanti
vattāro   iṅgha   tāva   āyasmā   vinayaṃ   sikkhassūti   itissa  bhavanti
vattāro   .    ime   pañca  dhammā  ajjhattaṃ  paccavekkhitabbā  katame
Pañca  dhammā  ajjhattaṃ  upaṭṭhāpetabbā  kālena  vakkhāmi  no  akālena
bhūtena  vakkhāmi  no  abhūtena  saṇhena  vakkhāmi no pharusena atthasañhitena
vakkhāmi  no  anatthasañhitena  mettacitto  1-  vakkhāmi  no dosantaroti
ime   pañca   dhammā   ajjhattaṃ  upaṭṭhāpetabbā  .  codakena  bhikkhave
bhikkhunā  paraṃ  codetukāmena  ime  pañca  dhamme  ajjhattaṃ paccavekkhitvā
ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabboti.



             The Pali Tipitaka in Roman Character Volume 24 page 82-85. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=44&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=44&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=44&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=44&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=44              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7781              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7781              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :