ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [45]   Dasayime  bhikkhave  ādīnavā  rājantepurappavesane  katame
dasa  idha  bhikkhave  rājā  mahesiyā  saddhiṃ nisinno hoti tatra bhikkhu pavisati
mahesī  taṃ  2-  bhikkhuṃ  disvā  sitaṃ  pātukaroti bhikkhu vā mahesiṃ disvā sitaṃ
pātukaroti  tattha  rañño  evaṃ  hoti addhā imesaṃ kataṃ vā karissanti vāti
ayaṃ bhikkhave paṭhamo ādīnavo rājantepurappavesane.
     {45.1}  Puna  caparaṃ  bhikkhave  rājā  bahukicco bahukaraṇīyo aññataraṃ
itthiṃ  gantvā  na  sarati  sā  tena  gabbhaṃ gaṇhāti tattha rañño evaṃ hoti
na   kho  idha  añño  koci  pavisati  aññatra  pabbajitena  siyā  nu  kho
pabbajitassa kammanti ayaṃ bhikkhave dutiyo ādīnavo rājantepurappavesane.
     {45.2} Puna caparaṃ bhikkhave rañño antepure aññataraṃ ratanaṃ nassati tattha
rañño evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho
pabbajitassa  kammanti  ayaṃ  bhikkhave tatiyo ādīnavo rājantepurappavesane.
@Footnote: 1 Po. mettacittena .   2 Yu. ayaṃ pāṭho natthi.
Puna   caparaṃ  bhikkhave  rañño  antepure  abbhantarā  guyhamantā  bahiddhā
sambhedaṃ  gacchanti  tattha  rañño  evaṃ  hoti na kho idha rañño koci pavisati
aññatra   pabbajitena   siyā  nu  kho  pabbajitassa  kammanti  ayaṃ  bhikkhave
catuttho ādīnavo rājantepurappavesane.
     {45.3}  Puna  caparaṃ  bhikkhave  rañño  antepure  pitā  vā puttaṃ
pattheti  putto  vā  pitaraṃ  pattheti  tesaṃ  evaṃ  hoti na kho idha añño
koci   pavisati   aññatra  pabbajitena  siyā  nu  kho  pabbajitassa  kammanti
ayaṃ kho bhikkhave pañcamo ādīnavo rājantepurappavesane.
     {45.4}  Puna  caparaṃ  bhikkhave  rājā nīcathāniyaṃ ucce thāne ṭhapeti
yesantaṃ  amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho
pabbajitassa kammanti ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane.
     {45.5}  Puna  caparaṃ  bhikkhave  rājā uccathāniyaṃ nīce thāne ṭhapeti
yesantaṃ   amanāpaṃ   tesaṃ  evaṃ  hoti  rājā  kho  pabbajitena  saṃsaṭṭho
siyā  nu  kho  pabbajitassa  kammanti  ayaṃ  kho  bhikkhave  sattamo ādīnavo
rājantepurappavesane.
     {45.6}  Puna  caparaṃ bhikkhave rājā akāle senaṃ uyyojeti yesantaṃ
amanāpaṃ  tesaṃ  evaṃ  hoti  rājā  kho  pabbajitena  saṃsaṭṭho siyā nu kho
pabbajitassa kammanti ayaṃ bhikkhave aṭṭhamo ādīnavo rājantepurappavesane.
     {45.7} Puna caparaṃ bhikkhave rājā kāle senaṃ uyyojetvā antarāmaggato
nivattāpesi 1- yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā
@Footnote: 1 Ma. Yu. nivattāpeti.
Nu kho pabbajitassa kammanti ayaṃ bhikkhave navamo ādīnavo rājantepurappavesane.
     {45.8}  Puna caparaṃ bhikkhave rañño antepuraṃ hatthisambādhaṃ assasambādhaṃ
rathasambādhaṃ  rajanīyāni  rūpasaddagandharasaphoṭṭhabbāni  yāni na pabbajitasāruppāni
ayaṃ bhikkhave dasamo ādīnavo rājantepurappavesane. Ime kho bhikkhave dasa ādīnavā
rājantepurappavesaneti.



             The Pali Tipitaka in Roman Character Volume 24 page 85-87. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=45&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=45&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=45&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=45&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=45              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7805              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7805              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :