ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [46] Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
Athakho  sambahulā  sakkā  upāsakā  tadahuposathe yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne
kho sakke upāsake bhagavā etadavoca apinu tumhe sakkā aṭṭhaṅgasamannāgataṃ
uposathaṃ  upavasathāti  .  appekadā  mayaṃ  bhante aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasāma  appekadā  na  upavasāmāti  .  tesaṃ  vo sakkā alābhā tesaṃ
dulladdhaṃ  ye  tumhe  evaṃ  sokasabhaye jīvite maraṇasabhaye jīvite appekadā
aṭṭhaṅgasamannāgataṃ  uposathaṃ  upavasatha  appekadā  na  upavasatha  taṃ kiṃ maññatha
sakkā  idha  puriso  yena  [1]-  kammaṭṭhānena  anāpajja  akusalaṃ  divasaṃ
aḍḍhakahāpaṇaṃ  nibbiseyya  dakkho  puriso uṭṭhānasampannoti alaṃ vacanāyāti.
Evaṃ bhante.
     {46.1}  Taṃ kiṃ maññatha sakkā idha puriso yena kammaṭṭhānena anāpajja
akusalaṃ   divasaṃ   kahāpaṇaṃ   nibbiseyya   dakkho  puriso  uṭṭhānasampannoti
alaṃ  vacanāyāti  .  evaṃ  bhante  .  taṃ  kiṃ  maññatha  sakkā  idha puriso
yena    kammaṭṭhānena    anāpajja    akusalaṃ   divasaṃ   dve   kahāpaṇe
@Footnote: 1 Ma. Yu. kenici.
Nibbiseyya   tayo  kahāpaṇe  nibbiseyya  cattāro  kahāpaṇe  nibbiseyya
pañca    kahāpaṇe    nibbiseyya    cha    kahāpaṇe   nibbiseyya   satta
kahāpaṇe   nibbiseyya   aṭṭha   kahāpaṇe   nibbiseyya   nava   kahāpaṇe
nibbiseyya   dasa   kahāpaṇe   nibbiseyya   vīsaṃ   kahāpaṇe   nibbiseyya
tiṃsaṃ  1-  kahāpaṇe  nibbiseyya  cattāḷīsaṃ  kahāpaṇe  nibbiseyya  paññāsaṃ
kahāpaṇe    nibbiseyya    kahāpaṇasataṃ    nibbiseyya    dakkho    puriso
uṭṭhānasampannoti alaṃ vacanāyāti. Evaṃ bhante.
     {46.2}  Taṃ kiṃ maññatha sakkā api nu kho so puriso divase kahāpaṇasataṃ
kahāpaṇasahassaṃ   nibbisamāno   laddhaṃ   laddhaṃ   nikkhipanto  vassasatajīvī  2-
mahantaṃ bhogakkhandhaṃ adhigaccheyyāti. Evaṃ bhante.
     {46.3}  Taṃ  kiṃ  maññatha sakkā api nu kho so puriso bhogahetukaṃ 3-
bhoganidānaṃ  bhogādhikaraṇaṃ  ekaṃ  vā  rattiṃ ekaṃ vā divasaṃ [4]- upaḍḍhaṃ vā
divasaṃ  ekantasukhapaṭisaṃvedī vihareyyāti. No hetaṃ bhante. Taṃ kissa hetu.
Kāmā hi bhante aniccā tucchā musā mosadhammāti.
     {46.4}  Idha  pana  vo  sakkā mama sāvako dasa vassāni appamatto
ātāpī   pahitatto   viharanto   yathā   mayānusiṭṭhaṃ  tathā  paṭipajjamāno
sataṃpi  vassāni  sataṃpi  vassasatāni  sataṃpi  vassasahassāni  ekantasukhapaṭisaṃvedī
vihareyya  so  ca  khvassa  sakadāgāmī  vā  anāgāmī  vā  apaṇṇakaṃ  vā
sotāpanno   tiṭṭhantu   sakkā   dasa   vassāni  idha  mama  sāvako  nava
vassāni   aṭṭha   vassāni   satta   vassāni  cha  vassāni  pañca  vassāni
cattāri   vassāni  tīṇi  vassāni  dve  vassāni  ekaṃ  vassaṃ  appamatto
@Footnote: 1 Po. Ma. Yu. tiṃsa. 2 Po. Ma. Yu. vassasatāyuko. 3 Ma. Yu. bhogahetu.
@4 Po. Yu. upaḍḍhaṃ vā rattiṃ.
Ātāpī   pahitatto   viharanto   yathā   mayānusiṭṭhaṃ  tathā  paṭipajjamāno
sataṃpi  vassāni  sataṃpi  vassasatāni  sataṃpi  vassasahassāni  ekantasukhapaṭisaṃvedī
vihareyya  so  ca  khvassa  sakadāgāmī  vā  anāgāmī  vā  apaṇṇakaṃ  vā
sotāpanno tiṭṭhatu sakkā ekaṃ vassaṃ
     {46.5}  idha  mama  sāvako dasa māse appamatto ātāpī pahitatto
viharanto   yathā   mayānusiṭṭhaṃ  tathā  paṭipajjamāno  sataṃpi  vassāni  sataṃpi
vassasatāni   sataṃpi   vassasahassāni   ekantasukhapaṭisaṃvedī   vihareyya   so
ca   khvassa   sakadāgāmī  vā  anāgāmī  vā  apaṇṇakaṃ  vā  sotāpanno
tiṭṭhantu sakkā dasa māsā
     {46.6}  idha  mama  sāvako  nava māse aṭṭha māse satta māse cha
māse  pañca  māse  cattāro  māse  tayo māse dve māse ekamāsaṃ
aḍḍhamāsaṃ   appamatto   ātāpī   pahitatto  viharanto  yathā  mayānusiṭṭhaṃ
tathā    paṭipajjamāno    sataṃpi    vassāni    sataṃpi   vassasatāni   sataṃpi
vassasahassāni   ekantasukhapaṭisaṃvedī  vihareyya  so  ca  khvassa  sakadāgāmī
vā anāgāmī vā apaṇṇakaṃ vā sotāpanno tiṭṭhatu sakkā aḍḍhamāso
     {46.7} idha mama sāvako dasa rattindive appamatto ātāpī pahitatto
viharanto   yathā   mayānusiṭṭhaṃ  tathā  paṭipajjamāno  sataṃpi  vassāni  sataṃpi
vassasatāni   sataṃpi   vassasahassāni   ekantasukhapaṭisaṃvedī   vihareyya   so
ca   khvassa   sakadāgāmī  vā  anāgāmī  vā  apaṇṇakaṃ  vā  sotāpanno
tiṭṭhantu sakkā dasa rattindivā
     {46.8}   idha   mama  sāvako  nava  rattindive  aṭṭha  rattindive
satta      rattindive      cha     rattindive     pañca     rattindive
Cattāro   rattindive  tayo  rattindive  dve  rattindive  ekarattindivaṃ
appamatto   ātāpī   pahitatto   viharanto   yathā   mayānusiṭṭhaṃ   tathā
paṭipajjamāno   sataṃpi   vassāni   sataṃpi   vassasatāni  sataṃpi  vassasahassāni
ekantasukhapaṭisaṃvedī  vihareyya  so  ca  khvassa  sakadāgāmī  vā  anāgāmī
vā   apaṇṇakaṃ   vā   sotāpanno   tesaṃ   vo  sakkā  alābhā  tesaṃ
dulladdhaṃ   ye   tumhe   evaṃ   sokasabhaye   jīvite  maraṇasabhaye  jīvite
appekadā    aṭṭhaṅgasamannāgataṃ    uposathaṃ    upavasatha   appekadā   na
upavasathāti  .  ete  mayaṃ  bhante  ajjatagge  aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasissāmāti.



             The Pali Tipitaka in Roman Character Volume 24 page 87-90. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=46&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=46&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=46&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=46&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=46              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7811              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7811              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :