ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [50]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana  samayena  sambahulā  bhikkhū  pacchābhattaṃ
piṇḍapātapaṭikkantā      upaṭṭhānasālāyaṃ      sannisinnā     sannipatitā
bhaṇḍanajātā  [1]-  vivādāpannā  aññamaññaṃ  mukhasattīhi  [2]- vitudanti.
Athakho   bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito  yena  upaṭṭhānasālā
tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  nisajja  kho  bhagavā
bhikkhū  āmantesi  kāya  nuttha  bhikkhave etarahi kathāya sannisinnā kā capana
vo   antarākathā   vippakatāti   .   idha   mayaṃ   bhante   pacchābhattaṃ
piṇḍapātapaṭikkantā      upaṭṭhānasālāyaṃ      sannisinnā     sannipatitā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā viharāmāti.
     {50.1}   Na   kho  panetaṃ  bhikkhave  tumhākaṃ  paṭirūpaṃ  kulaputtānaṃ
saddhā   agārasmā   anagāriyaṃ   pabbajitānaṃ   yaṃ   tumhe   bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
vihareyyātha   dasayime   bhikkhave   dhammā   sārāṇīyā   3-   piyakaraṇā
garukaraṇā   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya   saṃvattanti
katame  dasa  idha  bhikkhave  bhikkhu  sīlavā  hoti pātimokkhasaṃvarasaṃvuto viharati
ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhati  sikkhāpadesu  yampi  bhikkhave  bhikkhu  sīlavā  hoti  .pe. Samādāya
@Footnote: 1 Ma. Yu. kalahajātā .  2 Po. Ma. Yu. vitudantā .  3 Ma. sāraṇiyā. sabbattha
@īdisameva.
Sikkhati   sikkhāpadesu   ayampi   dhammo   sārāṇīyo  piyakaraṇo  garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {50.2}  Puna caparaṃ bhikkhave bhikkhu bahussuto hoti sutadharo sutasannicayo
ye  te  dhammā  ādikalyāṇā  majjhekalyāṇā  pariyosānakalyāṇā sātthaṃ
sabyañjanaṃ   kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   abhivadanti  tathārūpāssa
dhammā  bahussutā  honti  dhatā 1- vacasā paricitā manasānupekkhitā diṭṭhiyā
suppaṭividdhā   yampi   bhikkhave   bhikkhu   bahussuto  hoti  .pe.  diṭṭhiyā
suppaṭividdhā   ayampi   dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo  saṅgahāya
avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {50.3}  Puna  caparaṃ bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo
kalyāṇasampavaṅko  yampi  bhikkhave  bhikkhu kalyāṇamitto [2]- kalyāṇasahāyo
kalyāṇasampavaṅko  ayampi  dhammo  sārāṇīyo  piyakaraṇo garukaraṇo saṅgahāya
avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {50.4} Puna caparaṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi
samannāgato  khamo  padakkhiṇaggāhī  anusāsaniṃ  yampi  bhikkhave  bhikkhu  suvaco
hoti    sovacassakaraṇehi   dhammehi   samannāgato   khamo   padakkhiṇaggāhī
anusāsaniṃ   ayampi   dhammo   sārāṇīyo   piyakaraṇo  garukaraṇo  saṅgahāya
avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {50.5}   Puna   caparaṃ  bhikkhave  bhikkhu  yāni  tāni  sabrahmacārīnaṃ
uccāvacāni   kiṃkaraṇīyāni   tattha   dakkho   hoti   analaso  tatrupāyāya
vīmaṃsāya  samannāgato   alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ  yampi bhikkhave bhikkhu yāni
@Footnote: 1 Ma. dhātā .   2 Ma. hoti.
Tāni  sabrahmacārī  uccāvacāni  kiṃkaraṇīyāni  tattha  dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya   samannāgato   alaṃ   kātuṃ  alaṃ  saṃvidhātuṃ  ayampi
dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo  saṅgahāya  avivādāya  sāmaggiyā
ekībhāvāya saṃvattati.
     {50.6}  Puna  caparaṃ  bhikkhave  bhikkhu dhammakāmo hoti piyasamudāhāro
abhidhamme  abhivinaye  uḷārapāmujjo  1-  yampi  bhikkhave  bhikkhu dhammakāmo
hoti   piyasamudāhāro   abhidhamme  abhivinaye  uḷārapāmujjo  1-  ayampi
dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo  saṅgahāya  avivādāya  sāmaggiyā
ekībhāvāya saṃvattati.
     {50.7}  Puna  caparaṃ  bhikkhave  bhikkhu  āraddhaviriyo viharati akusalānaṃ
dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā  daḷhaparakkamo
anikkhittadhuro  kusalesu  dhammesu  yampi  bhikkhave  bhikkhu āraddhaviriyo viharati
akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā
daḷhaparakkamo  anikkhittadhuro  kusalesu  dhammesu  ayampi  dhammo  sārāṇīyo
piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {50.8} Puna caparaṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārena  yampi  bhikkhave bhikkhu santuṭṭho hoti
itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena   ayampi   dhammo
sārāṇīyo  piyakaraṇo  garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya
saṃvattati.
     {50.9}  Puna  caparaṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena
samannāgato      cirakatampi      cirabhāsitampi     saritā     anussaritā
@Footnote: 1 Ma. pāmojjo. sabbatthāpi evaṃ ñātabbaṃ.
Yampi   bhikkhave  bhikkhu  satimā  hoti  paramena  satinepakkena  samannāgato
cirakatampi   cirabhāsitampi   saritā   anussaritā  ayampi  dhammo  sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati.
     {50.10}  Puna  caparaṃ  bhikkhave  bhikkhu paññavā hoti udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
yampi    bhikkhave    bhikkhu   paññavā   hoti   udayatthagāminiyā   paññāya
samannāgato    ariyāya    nibbedhikāya   sammādukkhakkhayagāminiyā   ayampi
dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo  saṅgahāya  avivādāya  sāmaggiyā
ekībhāvāya   saṃvattati   .  ime  kho  bhikkhave  dasa  dhammā  sārāṇīyā
piyakaraṇā   garukaraṇā   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattantīti.
                   Akkosavaggo pañcamo.
                        Tassuddānaṃ
      vivādā dve [1]- mūlāni        kusinārā pavesane
      sakkā mahāli dhammā ca 2-     sarīraṭṭhā ca bhaṇḍanāti.
                  Ānisaṃsapaṇṇāsako paṭhamo.
                       ---------
@Footnote: 1 Ma. Yu. etthantare casaddo dissati   2 Ma. sakko mahāli abhiṇhaṃ.
                      Dutiyapaṇṇāsako
                     sacittavaggo paṭhamo



             The Pali Tipitaka in Roman Character Volume 24 page 93-97. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=50&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=50&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=50&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=50&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=50              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7892              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7892              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :