ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [60]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena  āyasmā  girimānando ābādhiko
hoti  dukkhito  bāḷhagilāno  .  athakho  āyasmā  ānando yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   āyasmā   ānando   bhagavantaṃ   etadavoca
āyasmā     bhante     girimānando    ābādhiko    hoti    dukkhito
Bāḷhagilāno    sādhu    bhante    bhagavā    yenāyasmā   girimānando
tenupasaṅkamatu   anukampaṃ   upādāyāti   .   sace   kho   tvaṃ  ānanda
girimānandassa   bhikkhuno   upasaṅkamitvā   1-   dasa  saññā  bhāseyyāsi
ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  girimānandassa  bhikkhuno  dasa  saññā sutvā
so   ābādho   ṭhānaso   paṭipassambheyya   katamā   dasa   aniccasaññā
anattasaññā        asubhasaññā        ādīnavasaññā       pahānasaññā
virāgasaññā    nirodhasaññā   sabbaloke   anabhiratasaññā   sabbasaṅkhāresu
aniccasaññā 2- ānāpānasati.
     {60.1}    Katamā    cānanda    aniccasaññā   idhānanda   bhikkhu
araññagato  vā  rukkhamūlagato  vā  suññāgāragato  vā  iti  paṭisañcikkhati
rūpaṃ  aniccaṃ  vedanā  aniccā  saññā  aniccā  saṅkhārā aniccā viññāṇaṃ
aniccanti   iti   imesu  pañcasu  upādānakkhandhesu  aniccānupassī  viharati
ayaṃ vuccatānanda aniccasaññā.
     {60.2}    Katamā    cānanda    anattasaññā   idhānanda   bhikkhu
araññagato    vā    rukkhamūlagato    vā    suññāgāragato   vā   iti
paṭisañcikkhati   cakkhuṃ   3-   anattā   rūpaṃ  4-  anattā  sotaṃ  anattā
saddā   anattā   ghānaṃ   anattā   gandhā   anattā   jivhā  anattā
rasā  anattā  kāyo  5-  anattā  phoṭṭhabbā  anattā  mano  anattā
dhammā   anattāti   iti   imesu   chasu   ajjhattikabāhiresu   āyatanesu
anattānupassī viharati ayaṃ vuccatānanda anattasaññā.
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. anicchāsaññā. ito paraṃ īdisameva. 3 Ma. cakkhu.
@4 Ma. rūpā. 5 Ma. kāyā.
     {60.3}  Katamā  cānanda  asubhasaññā  idhānanda bhikkhu imameva kāyaṃ
uddhaṃpādatalā  adhokesamatthakā  tacapariyantaṃ  pūrannānappakārassa 1- asucino
paccavekkhati  atthi  imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhārū
aṭṭhī   2-  aṭṭhimiñjaṃ  vakkaṃ  hadayaṃ  yakanaṃ  kilomakaṃ  pihakaṃ  papphāsaṃ  antaṃ
antaguṇaṃ  udariyaṃ  karīsaṃ  pittaṃ  semhaṃ pubbo lohitaṃ sedo medo assu vasā
kheḷo  siṅghāṇikā  lasikā  muttanti  iti  imasmiṃ kāye asubhānupassī viharati
ayaṃ vuccatānanda asubhasaññā.
     {60.4}    Katamā    cānanda   ādīnavasaññā   idhānanda   bhikkhu
araññagato  vā  rukkhamūlagato  vā  suññāgāragato  vā  iti  paṭisañcikkhati
bahudukkho  kho  ayaṃ  kāyo  bahuādīnavoti  3-  iti  imasmiṃ kāye vividhā
ābādhā   uppajjanti   seyyathīdaṃ   cakkhurogo   sotarogo   ghānarogo
jivhārogo  kāyarogo  sīsarogo  kaṇṇarogo  mukharogo dantarogo [4]-
kāso  sāso  pināso  ḍaho  5-  jaro  kucchirogo  mucchā  pakkhandikā
sulā  6-  visūcikā  kuṭṭhaṃ  gaṇḍo  kilāso  soso  apamāro  daddu kaṇḍu
kacchu  rakhasā  7-  vitacchikā  lohitaṃ  pittaṃ  8-  madhumeho  aṃsā  piḷakā
bhagandalā    pittasamuṭṭhānā    ābādhā    semhasamuṭṭhānā    ābādhā
vātasamuṭṭhānā    ābādhā    sannipātikā    ābādhā    utupariṇāmajā
ābādhā  visamaparihārajā  ābādhā  opakkamikā  ābādhā  kammavipākajā
ābādhā  sītaṃ  uṇhaṃ  jighacchā  pipāsā  uccāro  passāvoti  iti imasmiṃ
kāye ādīnavānupassī viharati ayaṃ vuccatānanda ādīnavasaññā.
@Footnote: 1 Ma. pūraṃ nānāppakārassa. Yu. pūraṃ nānap ---. 2 Ma. nhāru aṭṭhi.
@3 Ma. itisaddo natthi. 4 Ma. oṭṭharogoti dissati. 5 Ma. ḍāho. 6 Ma. Yu. sūlā.
@7 Ma. nakhasā. 8 Yu. lohitapittaṃ.
     {60.5}   Katamā  cānanda  pahānasaññā  idhānanda  bhikkhu  uppannaṃ
kāmavitakkaṃ   nādhivāseti  pajahati  vinodeti  byantīkaroti  anabhāvaṃ  gameti
uppannaṃ   byāpādavitakkaṃ   nādhivāseti   pajahati   vinodeti  byantīkaroti
anabhāvaṃ   gameti   uppannaṃ   vihiṃsāvitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṃ   gameti  uppannuppanne  pāpake  akusale  dhamme
nādhivāseti   pajahati   vinodeti   byantīkaroti   anabhāvaṃ   gameti   ayaṃ
vuccatānanda pahānasaññā.
     {60.6}  Katamā  cānanda virāgasaññā idhānanda bhikkhu araññagato vā
rukkhamūlagato   vā   suññāgāragato   vā  iti  paṭisañcikkhati  etaṃ  santaṃ
etaṃ  paṇītaṃ  yadidaṃ  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo  taṇhakkhayo  1-
virāgo nibbānanti ayaṃ vuccatānanda virāgasaññā.
     {60.7}  Katamā  cānanda nirodhasaññā idhānanda bhikkhu araññagato vā
rukkhamūlagato   vā   suññāgāragato   vā  iti  paṭisañcikkhati  etaṃ  santaṃ
etaṃ  paṇītaṃ  yadidaṃ  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo  taṇhakkhayo  1-
nirodho nibbānanti ayaṃ vuccatānanda nirodhasaññā.
     {60.8}  Katamā  cānanda  sabbaloke  anabhiratasaññā idhānanda bhikkhu
ye loke upāyupādānā 2- cetaso adhiṭṭhānābhinivesānusayā te pajahanto
viramati  na  upādiyanto  3-  ayaṃ  vuccatānanda sabbaloke anabhiratasaññā.
Katamā    cānanda    sabbasaṅkhāresu    aniccasaññā   idhānanda   bhikkhu
sabbasaṅkhārehi   4-   aṭṭiyati   harāyati   jigucchati   ayaṃ   vuccatānanda
@Footnote: 1 Ma. taṇhākkhayo .  2 Ma. upādānā. 3 Ma. anupādiyanto. 4 Ma. sabbasaṅkhāresu.
Sabbasaṅkhāresu aniccasaññā.
     {60.9}    Katamā    cānanda   ānāpānasati   idhānanda   bhikkhu
araññagato    vā    rukkhamūlagato   vā   suññāgāragato   vā   nisīdati
pallaṅkaṃ   ābhujitvā   ujuṃ    kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā
so   satova   assasati   sato  1-  passasati  dīghaṃ  vā  assasanto  dīghaṃ
assasāmīti    pajānāti    dīghaṃ    vā    passasanto   dīghaṃ   passasāmīti
pajānāti  rassaṃ  vā  assasanto  rassaṃ  assasāmīti  pajānāti  rassaṃ  vā
passasanto     rassaṃ     passasāmīti     pajānāti     sabbakāyapaṭisaṃvedī
assasissāmīti     sikkhati    sabbakāyapaṭisaṃvedī    passasissāmīti    sikkhati
passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  kāyasaṅkhāraṃ
passasissāmīti   sikkhati  pītipaṭisaṃvedī  assasissāmīti  sikkhati  pītipaṭisaṃvedī
passasissāmīti   sikkhati   sukhapaṭisaṃvedī   assasissāmīti  sikkhati  sukhapaṭisaṃvedī
passasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī    assasissāmīti   sikkhati
cittasaṅkhārapaṭisaṃvedī    passasissāmīti    sikkhati   passambhayaṃ   cittasaṅkhāraṃ
assasissāmīti   sikkhati   passambhayaṃ   cittasaṅkhāraṃ   passasissāmīti   sikkhati
cittapaṭisaṃvedī  assasissāmīti  sikkhati  cittapaṭisaṃvedī  passasissāmīti sikkhati
abhippamodayaṃ  cittaṃ ... Samādahaṃ cittaṃ ... Vimocayaṃ cittaṃ ... Aniccānupassī
...  virāgānupassī ... Nirodhānupassī ... Paṭinissaggānupassī assasissāmīti
sikkhati    paṭinissaggānupassī   passasissāmīti   sikkhati   ayaṃ   vuccatānanda
ānāpānasati  .  sace kho tvaṃ ānanda girimānandassa bhikkhuno upasaṅkamitvā
@Footnote: 1 Ma. satova.
Imā  dasa  saññā  bhāseyyāsi  ṭhānaṃ  kho  panetaṃ vijjati yaṃ girimānandassa
bhikkhuno  imā  dasa saññā sutvā so ābādho ṭhānaso paṭipassambheyyāti.
Athakho   āyasmā   ānando   bhagavato   santike   imā   dasa  saññā
uggahetvā    yenāyasmā    girimānando   tenupasaṅkami   upasaṅkamitvā
āyasmato  girimānandassa  imā  dasa  saññā  abhāsi . Athakho āyasmato
girimānandassa  imā  dasa  saññā  sutvā  so ābādho ṭhānaso paṭipassambhi
vuṭṭhahi   1-   cāyasmā   girimānando   tamhā  ābādhā  tathā  pahīno
ca panāyasmato girimānandassa so ābādho ahosīti.
                    Sacittavaggo paṭhamo.
                        Tassuddānaṃ
          sacittasārīputtā ca            ṭhiti ca samathena ca
          parihānā dve saññā 2-   mūlā pabbajitābadho 3-.
                     -------------



             The Pali Tipitaka in Roman Character Volume 24 page 115-120. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=60&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=60&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=60&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=60&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=60              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7921              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7921              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :